________________
१०८
व्यवहारकाण्डम्
ननु लिखितादीनां प्रामाण्यमायमनिरूपणद्वारा, आगमाभावे तत्प्रामाण्यं प्रशिथिलमूलतया दृढं न भवति आगमास्तु केषाञ्चिन्मते सप्त । तथा च स्मृतिः -- ' सप्त वित्तागमा धर्म्याः' इति । गौतमादीनां मते तु 'रिक्थ - क्रमसंविभागपरिग्रहाधिगमप्रतिग्रहनिर्देशादयोऽष्ट वित्तागमा' इति । भारद्वाजमते तु परिवृत्तेरपि वित्तागमरूपतया निगदितत्वात्तया सार्धं नव वित्तागमाः । एतेषां मध्ये कुत्ताकाराकारितपरिभाषितार्थस्यापरिगणनादागमप्रकारनिरूपणाशक्तौ कुत्तालेखस्य तदारूढसाक्षिणां च दौर्बल्यं प्राप्तम् ।
न्तरे धर्मनिर्णयानन्तरं फलगतमपि स्वत्वमाकर्षयति । | स्थलेऽप्युपाधिनिवृत्तौ स्वत्वस्य दृढत्वात् । तथा हिआसेधस्त्वासेधसमय एव फलमप्युपरुणद्धीति । अत्राहुः | क्षेत्रादेतस्मादेतावद्धनमस्मभ्यं दीयतां अवशिष्टं गृह्यताम् । -- बलवता आसेध एव कर्तव्यो नाक्रोश इति भारु- यद्वा - एतावद्द्रव्यं गृहीत्वा तदृणं संशोध्यताम्, अवशिष्टं च्यादयः । अत्राक्रोशकर्तुः निरूपणं स्फुटत्वान्न कृतं गृह्यतां इति परिभाषायामवशिष्टद्रव्ये स्वत्वनिवृत्तिः परअतश्वासेधसद्भावे तु तदभावविशिष्टत्वरूपधर्मोपमर्दन - स्वत्वापत्तिपर्यन्ता भवत्येवेति दृश्यते । अथवा भारुचिद्वारा विशिष्टं कृत्स्नं प्रमाणमुपमृद्रात्याक्रोश इति । मतावलम्बनेन कुत्ताकारकारितापरिभाषाबष्टम्भितमानसिकदानान्ततया स्वत्वापादकत्वं परिभाषायाः समस्ति । ननु संकल्पमात्रात् स्वत्वं नोत्पद्यते किन्तु संकल्पात् स्वत्वमपैति । स्वत्वोत्पत्तिस्त्वार्जनादेवेति धनार्जननयसिद्धत्वात्तद्व्याकोपो मानसिकदानान्ततया परिभाषायाः स्वत्वहेतुत्वोक्तावितिचेत्, मैवं, यदि धनार्जननयः स्वत्वापाय हेतुमानसिक क्रियैवेति स्यात्तदाऽयं दोषः प्रादुःष्यात् न च तथा, स्वत्वापायहेतुः क्वचित्संकल्पः कचिन्महापातकादिरित्युक्तम् । अतश्च तस्याप्यधिकरणस्य लौकिकव्यवहारानुरोधितया स्वत्वस्यापि लौकिकत्वाच्च । यथा लोके दृष्टं तथा स्वीकर्तव्यम् । कुत्तादिव्यवहारे मानसिकी क्रियैव स्वत्वहेतुरिति संमतं लौकि कानाम् । तथा च दृश्यते – बहुशो बहवः कायस्थाः क्षेत्रादिकं देशग्रामादिकं वा कुत्ताकारेण गृहन्त: पाक्षिकापचयभारसहिष्णवो दृश्यन्ते । तत्र ग्रामादिक्षेत्रादिदेशापचितपारिभाषिकद्रव्ये तेषां व्यवहाराणां स्वाम्यं विद्यत एव । स चागम साधीयानेव । ननु कुत्ताकारेण गृहीतद्रव्ये उपचयो विद्यते चेत्तमुपचयं कुत्ताप्रदातार उत्तमपदाभिलप्याः स्वीकुर्वन्ति परिदृश्यन्ते च मैवं, यदि कौत्तिकस्त्वपचयभारसहिष्णुर्न भवेत्तदाऽप्युत्तमस्याप्युपचयापायसहिष्णुत्वं न स्यात् । कौत्तिकत्वप्रसिद्धिर्याम (दुग्ध) वरुद्ध भोगप्रदानान्यथाकरणमूला । अ एवोक्तं विष्णुना -
'अनागमेन यो भुङ्क्ते बहून्यब्दशतान्यपि । चोरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः' इति स्मृतेः । आगमशून्याया भुक्तेः प्रमाणकोटिनिवेशाभावः प्रतीयते । यत्तु भोगागमयोः साम्यं बृहस्पतिवचनात्प्रतीयते; तत्तु केवलभुक्तेः दौर्बल्यज्ञापनपरतया न विरुद्धम् । तथा च बृहस्पतिः - 'भुक्त्या केवलया नैव भूमिसिद्धि मवाप्नुयात् । आगमेनापि शुद्धेन द्वाभ्यां सिद्धिमवाप्नु यात् ॥ तथा च व्यासः - ' सागमो दीर्घकालश्चाऽविच्छे दोsपरवोज्झितः । प्रत्यर्थिसन्निधानं च पञ्चाङ्गो भोग इष्यते' इति । अत्र 'पञ्चाङ्गो भोग इष्यते' इति वदन्नेकाङ्क्षवैकल्येऽप्यप्रामाण्यं भोगस्येति दर्शयतीत्युक्तं प्राक्, अतश्चागमनिरूपणे तदभावप्रतीतेः मूलशुद्धयभावात् तद्गमकप्रमाणदादर्याभाव इति । अत्रोच्यते— क्वचित्परिभाषाऽपि वित्तागम एव, यथा- 'आधिः प्रणश्येद्विगुणे धने यदि न मोक्ष्यते । इत्यत्र धनद्वैगुण्यनिबन्धनपरिभाषा वित्तागममध्येऽपरिगणिताऽपि सोपाधिकं स्वत्वमवगमयतीति विज्ञानेश्वरः । चन्द्रिकाकारस्तु
द्वैगुण्यपरिभाषा परिवृत्तिरूपेण तिलव्रीहिविनिमयवत् स्वत्वापादिकेत्याह । विज्ञानेश्वरमतावलम्बनेन परिभाषाया वाचिकदानान्तर्गततया स्वत्वापादकत्वमस्ति । औपाधिक
'कौत्तिकोऽपचयभारसहिष्णुरुत्तमस्तूपचया
पायसहिष्णुः । इति । अत्र भारुचिः कुत्तोपजीवी कौत्तिकः । कुत्ताप्रदातोत्तमः । कुत्तानाम गृहक्षेत्रारामग्रामदेशादिपदार्थसमृद्धफलप्राप्त्यर्थं यस्मै कस्मैचिद् व्यवहारिणे तद्गृहादिपदार्थजातसन्दानमिति । सन्दानं नाम - सम्यग्दानं न भवति, औपाधिकदानरूपत्वात् कुत्तायाः । अपितु
(१) सवि. १६५.