SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ दर्शनोपक्रमः गौतमः फलार्थमेव प्रवृत्तेः । फलासेधाकरणे तस्पर्षकृताः लिखिआसेधविचारः ताद्यासेधाः अप्रयोजकाः एवेति तत्प्राबल्यशापनार्थत्वाफैलासेधः कौत्तिकवत् । त्तद्वचनस्य इति । तथा च गौतमसूत्रम्-'फलासेधः विष्णुः कौत्तिकवत्' इति । तस्यार्थो विवृतो निबन्धकारेणआसिद्धमनासिद्धमेव। . अत्र द्वितीयाथै वतिः, कौत्तिकः कुत्ताजीविकः, यथा अयमभिसन्धिः-अंत्राक्रोशाभावविशिष्टा एव लिखि- आसेधविषयः । एवं सर्वत्र फलमेवासेधविषय इति । तादयः प्रमाणपदवीमवगाहन्ते, नान्यथा । अत एवाह यथा कौत्तिकः कुत्ताकारेण गृहीतपारिभाषिकातिरिविष्णु:-आसिद्धमिति । एतद्याचष्टे भारुचिः-आसिद्ध क्तोपचितद्रव्यस्वीकारदशायामासेध्यः । एवं सर्वेषु सर्व लिखितभुक्तिप्रभृति, अनासिद्धं आसमन्तात्सिद्धं न व्यवहारेषु फलस्वीकारदशायामासेधः कर्तव्य इति । भवति, कदापि न भवतीत्यर्थः। फलस्वीकारदशायां फलमेवासेध्यं न स्वरूपमिति __ यत्तु नारदेनोक्तम्-'वक्तव्येऽर्थे.न तिष्ठन्तमुत्क्रामन्तं तात्पर्यम् । कौत्तिकग्रहणं तु कुत्ताविषये इतरव्यवहारच तद्वचः । आसेधयेद्विवादार्थी यावदाह्वानदर्शनम्' वत् पूर्वकालासेधाः न सन्ति, किन्तु कुत्तायां फलमेवाइति । एतद्याख्यात चन्द्रिकाकारेण-संदिग्धार्थनिर्णय सेधविषय इति तावन्मात्रविशेषशापनार्थमित्यवगन्तव्यम् । उदासीनं तन्निर्णयाय प्रवर्तितव्यमित्यादि चार्थिनो वचन- नन्वासेधो नाम फलस्यावरोधः। मध्यस्थजनगोचरे मवमन्यमानं प्रत्यर्थिन खयं चार्थी आसेधयेत् । विवादास्पदीभूतद्रव्यनिधापनमिति यावत् । फलानुत्पत्तौ राजाज्ञया व्यवहारदर्शनपर्यन्तं निरोधयेत् इति स्वरूपा- तत्स्वीकारोद्योगोपरोधः । फलनाशकरणोद्योगे स्वरूपासेधनमुक्तम् । तत्तु प्रत्यर्थिगृहीतप्रत्यर्पणीयद्रव्यद्वारा स सेधो राजाज्ञया निरोधनम्--आसेधः । आक्रोशस्तु एवासेध्यत इति स्वरूपासेधमात्रपरं वेदितव्यम् । भारु तादृशो न भवति । किन्तु फलं न भोक्तव्यम् । पत्रं न चिस्तु-'वक्तव्य थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः।। लेखनीयम् । साक्षिभिर्न भवितव्यम् । मया साध न्यायआसेधयेद्विवादार्थी वादी तत्प्रतिवादिनम् ॥ सिषाधयि- | निर्णयायागन्तव्यम् । अन्यथा राजाज्ञामुल्लवितवानिपितार्थविषये आसेधयेत् तद्गृहीतं स्वं सिषाधयिषि- त्याद्याकारकवाग्व्यापाररूपो न कायिकव्यवहाररूपः । तार्थ राजाज्ञयाऽवरोधयेत् । तदभावे तद्ग्रहीतारं तन्ना- अतश्चासेधादाक्रोशो दुर्बल एव । तत आसेध एव शक वाऽवरोधयेत् । इति मुख्यवृत्त्या द्रव्यासेधपरमिदं व्यवहारबीजं नाक्रोश इति चेत् , मैवम् , आक्रोशावचन मित्याह । अतो भारुचिव्याख्यानमेव सम्यक् । सेधयोः विषयभेदो न स्वरूपभेदः । दुर्बलेनार्थिना कृतोविष्णुवचनानुरोधित्वात् । नन्वेवमयुक्तं विष्णुवचनानु- परोध आक्रोशपदाभिलप्यः । बलवता तु कृत आसेधरोधाभावात् । तथा च विष्णु: पदाभिधेय इति । तथा च विष्णुः-- आसेद्धुः फलमेवासेध्यः । दुर्बलप्रबलकृतावाक्रोशासेधौ । इति । मैवम् , भवता वैष्णववचनतात्पर्याऽपरिज्ञानात्।। इति । अयमर्थः--'दुर्बलस्य बलं राजा' इति राजपुरुतत्तात्पर्य तु लिखितासेधात्फलासेधनं बलवत् । सर्वेषां पैर्दुर्बलेनापि कारित आसेध आक्रोशमूलोऽपि प्रबलकृत* व्याख्यानं अनुपदमेव विष्णुव्याख्याने द्रष्टव्यम् । त्वादासेध एवेति । दुर्बलेनैवाक्रोश इति लक्षणं सुछु, (१) सवि.१६१. गौतमधर्मसूत्रे नोपलभ्यते. (२) सवि. परन्तु आसेधादाक्रोशस्येयान्विशेषः--आक्रोशः काला१६०. (३) सवि.१६१. (१) सवि.१६२.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy