________________
व्यासः
१०६
व्यवहारकाण्डम् व्यवहारस्वरूपं च ज्ञात्वा कार्य समाचरेत् ॥ तिथिष्वासु न पश्येत्तु व्यवहारान्विचक्षणः ॥ धर्म्यनिर्णयस्वरूपम्
(१) आभ्योऽन्यास्वपि तिथिषु आवर्तनात्पूर्वमेव । धर्मशास्त्रार्थशास्त्रोक्तः शिष्टाचारादिलक्षणः। ।
*स्मच.२६ छलेन च व्यपेतो यो व्यवहारः स धार्मिकः॥ (२) एतत्प्रतिषेधस्त्वदृष्टार्थ एव, दृष्टाऽसंभवात् . धार्मिकः धर्मादनपेतः। स्मृच.२६ भोजनाश्रितदिगादिप्रतिषेधवत् ।
xव्यप्र.२१ धर्मव्यवहारचरित्रराजशासनानि प्रमाणानि । तेषां तारतम्यम् ।
यमः धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया।
दर्शनविधिः । यमव्रतम्-समभावः । चतुष्पाब्यवहारोऽयमुत्तरः पूर्वबाधकः ॥ राजा मन्त्रिसहायस्तु द्वयोर्विवदमानयोः । .
सम्यक्कार्याण्यवेक्षेत रागद्वेषविवर्जितः ॥ अष्टप्रमाणजन्योऽष्टविधो निर्णयः
ने तु पक्षान्तरं गच्छेद् बिभ्रद्वैवखतं व्रतम् । प्रमाणैर्हेतुचरितैः शपथेन नृपाज्ञया । तस्मादवहितो राजा पश्येत्कार्याणि नित्यशः।। वादिसंप्रतिपत्त्या वा निर्णयोऽष्टविधः स्मृतः।। प्रियद्वेष्यान् यथा प्राप्ते काले धर्मो नियच्छति । लिखितं साक्षिणोभुक्तिःप्रमाणं त्रिविधं स्मृतम्। तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ।। अनुमानं विदुहेतुस्तर्कश्चेति मनीषिणः॥
शास्त्रभूतहितविरोधि निवर्तनीयम् देशस्थितिः पूर्वकृतां चरित्रं समुदाहृतम् ।। श्रुतिस्मृतिविरुद्धं च भूतानामहितं च यत् । अथोनुरूपाः शपथाः स्मृताः सत्यधटादयः।। न तत्प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् ॥ तेषामभावे राजाज्ञां निर्णयं तु विदुर्बुधाः+॥ अनिर्दिष्टकर्तृकवचनम् संवर्तः
देशधर्मप्रामाण्यम् दर्शनविधिः
येषों परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः ।। लोकपालान्नमस्कृत्य प्रविश्य विपुलां सभाम् । त एव तैर्न दूष्येयुराचारा नेतरे पुनः ।। प्रजानां रक्षणं कुर्यान्नृपतिः कार्यदर्शने ॥
प्रजारञ्जनशीलस्य नित्यं वृद्धोपजीविनः । निमित्तार्थे चेयं सप्तमी । कार्यदर्शनरूपनिमित्तेन
आयुः प्रजा धनं कीर्तिः तस्य सिध्यन्त्यसंशयः।। प्रजानां रक्षणं कुर्यादित्यर्थः। निमित्तत्त्वं च तस्य प्रजा
. शुक्रनीतिः रक्षणोपयोगिदुष्टपरिज्ञानहेतुत्वेन परम्परया द्रष्टव्यम् ।
पूर्वोत्तरसमो भूत्वा राजा पृच्छेद्विवादिने ।
स्मृच. २० | न्यायान् पश्येत्तु मध्यान्हे पूर्वाहे स्मृतिदर्शनम् ॥ दर्शने निषिद्धः काल:
_* सवि. स्मृचवत् । ४ व्यउ. व्यप्रवत् । चतुर्दशी ह्यमावास्या पौर्णमासी तथाऽष्टमी ।
(त्वमा) रान् (रं); व्यउ.१२ ह्यमा (त्वमा);व्यम.३ त्तु (त); x अस्य व्याख्या 'धर्मश्च व्यवहारश्च' (नास्मृ. ११०) विता.२१ व्यमवत्; प्रका.१५ स्मृचवत् ; समु.११स्मृचवत्. इत्यादिश्लोकस्थस्मृतिचन्द्रिकानुसारिणी (पृ.९१-९२)। (१) व्यमा.२७९ नारदः, अप.२११; व्यचि.२ मन्त्रि (धर्म)
+ व्याख्यासंग्रहः स्थलादिनिर्देशश्च क्रियाप्रकरणे द्रष्टव्यः । नारदः. (२) व्यक.५; नृप्र.२ तस्मा ... ... जा (समः सर्वेषु (१) स्मृच.२६; प्रका.१५; समु.११. (२) सवि.५८. भूतेषु). (३) सवि.७०. (४) व्यमा.२७९ नारदकात्यायनी (३) स्मृच.१९; प्रका.११ समु.७. (४) स्मृच.२६रान्विच. | यमश्व; व्यक.५ त्तं च (तं चेत्) नारदकात्यायनी यमश्च व्यचि. क्षणः (रांस्तु नित्यशः); पमा.२३ विचक्षणः (न नित्यशः); | २दवि.१८ नारदयमकात्यायनाः.(५)शुनी.४।५५१-५५२; नृप्र.४ (तिथिष्वेतास्वतनुयायवहारांस्तु नित्यशः); सवि.७२ । व्यप्र.२२, व्यउ.१४.(३) सवि.५०३.(७)शुनी.४।५४५. झमा (त्वमा) रान्विचक्षणः(रपदं नृपः) हारीतः, व्यप्र.२१ममा | (८) शुनी.४।५५२.