________________
दर्शनविधिः
तीरितः अनुशिष्टश्चेति निर्णयो द्विविधः असत्सदिति यः पक्षः सभ्यैरेवावधार्यते । तरितः सोऽनुशिष्टस्तु साक्षिवाक्यात्प्रकीर्तितः ॥ साक्षिवाक्यादवधारितोऽनुशिष्ट इत्यर्थः । स्मृच. १२९ नृपतिकृतोऽधर्म्यनिर्णय: सभ्यैर्निवर्तनीयः अधर्मज्ञो यदा राजा नियुञ्जीत विवादिनाम् । विज्ञाप्य नृपतिं सभ्यस्तदा कार्य निवर्तयेत् ॥ ब्राह्मणैः सहैव निर्णयः कार्यः
एवं धर्मासनस्थेन समेनैवाऽविवादिना । कार्याणां निर्णयों दृश्यो ब्राह्मणैः सह नान्यथा ॥ पितामहः चरितं नाम
यद्यदाचरति श्रेष्ठो धर्म्यं वाऽधर्म्यमेव वा । कुलादिदेशाचरणात् चरितं तत्प्रकीर्तितम् ॥ चरित्रेण निर्णेयो व्यवहार: ग्राम गोष्ठपुर श्रेणिसार्थसेनानिवासिनाम् । व्यवहारश्चरित्रेण निर्णेतव्यो बृहस्पतिः ॥ ग्रामादिवासिनां मिथो विवादविषयमेतत् । अन्यैः सह तेषां विवादे तु शास्त्रदृष्टैरेव निर्णेतव्यम् । स्मृच. २६ सामयिकधर्मेण निर्णेयो व्यवहारः
"देशपत्तनगोष्ठेषु पुरग्रामेषु वासिनाम् । तेषां स्वसमयैर्धर्मशास्त्रतोऽन्येषु तैः सह + ॥ राजशासनेन निर्णेयो व्यवहार :
लेख्यं यत्र न विद्येत न भुक्तिर्न च साक्षिणः । + व्याख्या कात्यायनीये (पृ. १०४) द्रष्टव्या । (१) स्मृच. १२९; पमा. २१४ रेवा (राधा); व्यचि. ९८; सवि . ५०० प्रकीर्तितः (प्रणीयते) मनुः प्रका. ८१ पमावत्; समु. ७१ पमावत्, क्रमेण मनुः नन्द. ९ २३३ भ्यै (यो) वाक्यात् (भिर्य:). (२) व्यमा २८२ नाम् (नः) कार्य (सम्यक् ) नारदः; व्यक. १४ कार्यं (सम्यक् ); रार . २४ मंज्ञो (र्माय); व्यचि . ६ व्यकवत् ; दवि. १९ र्मशो (मांशां) नियु (प्रयु) कार्य (सम्यक्);व्यसौ.१०.(३)स्मृच. १२३; प्रका. ७ ७; समु. ६७. (४) स्मृच. २६; सवि. ७१ रितं (रित्र); प्रका. १५ सविवत् ; समु. १० सविवत् (५) स्मृच. ११,२६; प्रका. ४ बृहस्पति:; समु.१०(६) स्मृच.२६; सवि. ७२ (=) त्तन (ट्टण); प्रका. १५. समु. ११. (७) शुनी. ४।७६०-७६१; स्मृच.२६,५४; पमा. ४१ क्रमेण कात्यायन: : ९३; सवि. ७२ भुक्तिर्न च व्य. का. १४
१०५
न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः । 'निश्चेतुं ये न शक्याः स्युर्वादाः संदिग्धरूपिणः । तेषां नृपः प्रमाणं स्यात् स सर्वस्य प्रभुर्यतः ॥ (१) यत्र प्रमाणैनिर्णयः कर्तुं न शक्यते तत्र राजेच्छया निर्णयः कार्यः ।
पमा. ९३
(२) यदा तु द्वयोरपि मानुषप्रमाणाभावो दिव्यानध्यवसायश्च तदा निर्णयोपायमाह - लेख्यमिति । तादृग व्यवहारे नृपेणैवोभयापीडया स्वेच्छया काचन व्यवस्था कृत्वा देया । सा उभाभ्यां नातिक्रमणीयेत्यर्थः । व्यप्र.८६ वर्णाश्रमबाह्या अष्टादश प्रकृतयः रेजकश्चर्मकारश्च नटो बुरुड एव च । कैवर्तकच विज्ञेयो म्लेच्छो भिल्लस्तथैव च ॥ "वेमरस्थिरवव्याधहस्तलाक्ष दुघट्टिकाः ।
कोसेदिकाभीरपदा मातङ्गाण्डोपगोपकाः ॥ ऐताः प्रकृतयः प्रोक्ता अष्टादश मनीषिभिः । वर्णानामाश्रमाणां च सर्वदा तु बहिः स्थिताः ॥ युक्त्या व्यवहारो विवेक्तव्यः
असत्याः सत्यसंकाशाः सत्याश्चासत्यसंनिभाः । दृश्यन्ते भ्रान्तिजनकास्तस्माद्युक्तं परीक्षणम् ।। हारीतः शास्त्रजातिधर्माद्यालोच्य निर्णयः शास्त्राणि वर्णधर्मांस्तु प्रकृतीनां च भूपतिः ।
* स्मृतिचन्द्रिकायां ' शास्त्राणि वर्णधर्मांस्तु प्रकृतीनां इति हारीतवचनानन्तरं लोकत्रयेण दर्शिताः प्रकृतयः पितामहस्येत्येबोद्धृताः । अत्र प्रकरणे तु विशङ्खलानि वचनानि । साक्षिणः (साक्षी न च भुक्तयः) न च दिव्यावतारोऽस्ति (प्रमाणानि न सन्त्येकं) बृहस्पतिः: १७० ( - ) ; व्यप्र. ८ ६६ व्यम. ११; प्रका. १५; समु. २७. (१) शुनी. ४ । ७६१-७६२ उत्तरार्धे (सीमाद्यास्तत्र नृपतिः प्रमाणं स्यात्प्रभुर्यत:); स्मृच. २६, ५४; पमा. ९३३ सवि. ७२ बृहस्पतिः; व्यप्र. ८ ६६ व्यम. ११; प्रका. १५; समु. २७. (२) स्मृच.२९ म्लेच्छो भिलः (म्लेच्छभिलौ); पमा. ४६६ प्रका. १७ स्मृचवत्; समु.१३ स्मृचवत्. (३) स्मृच. २९; पमा. ४६ ( मेथिकस्त्रिरवव्यालः हस्तलक्षदुघट्टिका : ) दिका (दिक्का) भीर (भारु) गाण्डोप ( गाः पद ); प्रका. १७; समु. १३ डोप (डी). (४) स्मृच. २९ ; पमा. ४६ ; सवि. ७४ च (तु) तु (च) उत्त.; प्रका. १७; समु. १३ च (तु). (५) स्मृच. २४; सवि. ७१; प्रका.१४; समु.१०. (६) स्मृच. २९ कार्यं स ( तत्सर्व); पमा ४६; सवि. ७४ ( = ); प्रका. १७ स्मृचवत्; समु. १३.