SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १०४ यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः । श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ॥ तत्तद्देशीयानां मिथो विवादे तद्देशदृष्टेन निर्णयः । पमा. ४१ गणादिभिः स्वसामयिकधर्मानुसारेण स्वनिर्णयः कार्यः । व्यवहारकाण्डम् अन्यैर्विरोधे शास्त्रमनुसृत्य निर्णेयम् । नियुक्तो व्यवहारेण लोकवाक्यानुसारतः । पार्थिवश्च गणाचैव स्वधर्मेण नयेद्भृगुः ॥ गोत्रस्थितिस्तु या येषां क्रमादायाति धर्मतः । ..तं प्राहुः पालयेत्तं तथैव तु ॥ * लिङ्गिनः श्रेणिपूगाश्च वणिग्वातास्तथापरे । स्वधर्मेणैव कार्याणां कुर्युस्ते निश्चयं सदा ॥ “देशपत्तनगोष्ठेषु पुरग्रामेषु वादिनाम् । तेषां स्वसमयैर्धर्मः शास्त्रतोऽन्येषु तैः सह ।। (१) यत्र तद्देशीयानामितरैः सह विवादः, तत्र शास्त्रतो निर्णयो न तु देशदृष्टतः । (२) समयैः आचारैः । पमा.४१ Xविता. २४ नैगमादीनां आगमरूपलख्यविधिः नैगमानुमतेनैव मुद्रितं राजमुद्रा ॥ " देशस्यानुमतेनैव व्यवस्था या निरूपिता । लिखिता तु सदा धार्या मुद्रिता राजमुद्रया ॥ "शास्त्रद्यत्नतो रक्ष्या तां निरीक्ष्य विनिर्णयेत् ॥ 'नैगमस्थस्तु तत्कार्यं लिखितं यद्व्यवस्थितम् । अभावे शास्त्रदृष्टस्य देशदृष्टं नयेत्ततः ॥ (१) नैगमस्थैः वणिग्भिः मध्यदेशवासिभिः कारुx शेषं पमावत् । (१) व्यक.८ दृष्ठ: (धर्मः); स्मृच. २६३ पमा. ४१ ; व्यनि.; प्र. १० व्यवि (त्यनु); प्रका. १५; समु. १०. (२) व्यक. १३ लोकवाक्या (लोको लोका) स्वधर्मेण (धर्मेणैव); व्यसौ. १०. (३) व्यक.८ दायाति (याताऽपि ); व्यनि दायाति (याता च); प्र. २२ येषां तेषां ); व्यड. १३ थैव तु (थैव च ); समु. १३ तिस्तु (तिश्च) दायाति (याता च). (४) व्यक. १३; व्यसौ. ९ बाता (जाता) निश्च (निर्ण). (५) पमा. ४१; विता. २४. (६) व्यसौ.७ (७) व्यक. ९-१०१ स्मृच.२६; सवि. ७२; व्यसौ.७ लिखि (लेखि) धार्या मुद्रिता (कार्या लेखिता); प्रका. १५; समु.१०. (८) स्मृच. २६३ सवि. ७२ रक्ष्या (राजा); सौ. ७ क्ष्या (क्षा); प्रका. १५; समु. १०. (९) व्यक. १०; व्यसौ .७. . E व्यक. १० प्रभृतिभिः । (२) तामिति कुलाद्यनुमताया अपि व्यवस्थायाः प्रदर्शनार्थम् । स्मृच.२६ तस्मात्तत्संप्रवर्तेत नान्यथैव प्रवर्तयेत् । प्रमाणदेशदृष्टं तु यदेवमिति निश्चितम् ॥ व्यक. ९ श्रुतिस्मृत्युक्तं प्रवर्तनीयं विपरीतं निवर्तनीयम् प्रवृत्तं कृतं यत्र श्रुतिस्मृत्यनुमोदितम् । नान्यथा तत्पुनः कार्यं न्यायापेतं विवर्जयेत् ॥ अप्रवृत्तं, यथोदीच्यानां रजस्वलास्पर्शाऽवर्जनम् । श्रुतिस्मृत्यनुमोदितं श्रुतिस्मृत्यनुगृहीतम् । नान्यथा तत्पुनः कार्यमित्यत्र हेतुः । न्यायापेतं विवर्जयेत् इदं यतोऽन्यायवदित्यर्थः । श्रुतिस्मृतिविरुद्धं च भूतानामहितं च यत् । न तत्प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् ॥ न्यायपेतं यदन्येन राज्ञाऽज्ञानकृतं भवेत् । तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् ॥ (१) यत्पुनर्नृपान्तरेणापि न्यायापेतं कार्य निर्वर्तितं तदपि सम्यक्परीक्षणेन धर्म्ये पथि स्थापनीयम् । मिता. २।३०६ (२) स्वयं व अशास्त्रतो निरूपितं नृपत्यन्तरेण वा अज्ञानकृतं व्यवहारं शास्त्रविहितेन वर्त्मना पुनर्निरूपयेत् । व्यमा २७९ (३) उत्तरसभया च पूर्वसभातो ज्यायस्या भवितव्यम् । सभ्यानां ज्यायस्त्वतारतम्यं निर्णेतुनिर्णयप्रकरणे दर्शितम् । नृपसभादृष्टस्य कुइष्ठत्वशङ्कायां तु प्रकुष्ठनृपान्तरसभायां पुनर्न्यायः । तथा च स्मृत्यन्तरम् - न्यायापेतमिति । स्मृच. १२९ (१) व्यक. १० वर्तेत (वृत्ते तु); व्यसौ. ७. (२) व्यक. ९१ व्यसौ. ७. (३) व्यमा २७९ नारदकात्यायनौ यमश्च ; व्यक. ५ च नि (चेन्नि) नारदकात्यायनौ यमश्वः व्यनि ध्वं च (दं यत् ); दवि. १८ नारदयमकात्यायनाः; प्रका. ७; समु. १३. (४) मिता. २।३०६ स्मरणम् ; व्यमा २७९ पेतं (द्वतं) प्यन्यायविहितं (प्याज्ञाय विहिते) नारदकात्यायनौ; व्यक. ५ हितं (हिते) नारदकात्यायनौ; स्मृच. १२९ स्मृत्यन्तरम् ; पमा. ५८२ स्मरणम् ; दवि. १९ प्यन्यायविहितं (प्याम्नायविहिते) नारदयमकात्यायनाः ; विता. ९१ मिताक्षरायां स्मृति : १८२, ८३०; प्रका. ८२ स्मृत्यन्तरम् ; समु. ७१. स्मृत्यन्तरम्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy