________________
दर्शनविधिः क्तम् – 'व्यवहारस्तु साक्षिषु' इति । साक्षिग्रहणं प्रमा-| विरुद्धं नियतं प्राहुस्तं धर्म न विचालयेत् ॥ णोपलक्षणम् ।
व्यप्र.७ / स्मृतिविरुद्धमपि नियतत्वान्न विचालयेद्राजा । व्यप्र.८९ यद्यदाचर्यते येन धर्म्य वाऽधर्म्यमेव वा। 'निर्णयन्तु यदा कुर्यात्तेन धर्मेण पार्थिवः । देशस्याचरणान्नित्यं चरित्रं तद्धि कीर्तितम् ॥ | व्यवहारश्चरित्रेण तदा तेनैव बाध्यते ॥ (१) तदनुसारी निर्णयोऽपि तथैव प्रकीर्तित इत्यर्थः। 'विरुद्धं न्यायतो यत्तु चरित्रं कल्प्यते नृपैः ।
स्मृच.१० एवं तत्र निरस्येत चरित्रं तु नृपाज्ञया । (२) शास्त्रोक्तधर्माऽनपेतं धर्म्य तद्विपरीतमधर्म्यम् । विरुद्धं न्यायत इति । न्यायतो विरुद्धं यच्चरितं तदुभयं देशाचारानुसारेण यत्र स्वीक्रियते तत्र चरित्र | नृपाज्ञया निरस्यमित्यर्थः। यद्वा न्यायत इति सार्वविभनिर्णयहेतुः।
पमा.१७ | क्तिकस्त सिः, न्याययोः शास्त्रयोर्वा यत्र विरोधस्तत्रापि न्यायशास्त्राविरोधेन देशदृष्टस्तथैव च । राजाज्ञया व्यवहार इत्यर्थः।
व्यचि.९५ यं धर्म स्थापयेद्राजा न्याय्यं तद्राजशासनम् ।। अनेन विधिना युक्तं बाधकं यद्यदुत्तरम् ।
(१) मानान्तराऽविरुद्धो राजबुद्धिमात्रपरिकल्पितो अन्यथा बाधनं यत्र तत्र धर्मो विहन्यते ॥ निर्णयो राजशासनमित्युच्यत इति । स्मृच.१० यथोक्तप्रकारातिरिक्तप्रकारेण एषां बाध्यबाधकता(२) न्यायशास्त्रमिति व्यवहारप्रतिपादकस्मतिशा- कल्पने दोषमाह-अनेनेति ।
व्यप्र.८९ स्त्रम् । तस्य च देशाचारस्याऽविरोधेन राजा यमनुशास्ति अस्वा लोकनाशाय परानीकभयावहा । स निर्णयो राजशासनजन्यः।
*पमा.१७ आयीयहरा राज्ञः सति वाक्ये स्वयंकृतिः ॥ संधिन्यायेन शक्यन्ते निश्चितं शास्त्रतो भृगुः। परानीकभयावहा परसैन्यतो भीत्युत्पादिका । वाक्यं तेषां नृपः प्रमाणं स्यात् सर्वस्य हि नृपः प्रभुः ॥ शास्त्रम् ।
___ स्मृच-२५ धर्म च व्यवहारं च चरित्रं चापि(?) लोपयेत्। धर्मशास्त्रमेव मुख्यं प्रमाणम् । तदभावे देशदृष्टधर्मः प्रमाणम् । स्थित्यैतत् स्थापयेद्राजा धयं तद्राजशासनम् ॥ तस्माच्छास्त्रानुसारेण राजा कार्याणि साधयेत् । युक्तियुक्तं तु कार्य स्यादिव्यं यत्र विवर्जितम् । वाक्याभावे तु सर्वेषां देशदृष्टमतं नयेत् ॥ धर्मस्तु व्यवहारेण बाध्यते तत्र नान्यथा ॥ अत्र पूर्वार्धमनुवादः। उत्तरार्धे तु न्यायमूलकम् । अयोग्यदिव्याधीनो निर्णयो व्यवहारेण बाध्यत
व्यप्र.२१ इत्यर्थः ।
व्यचि.९५
xव्यप्र. व्यचिप्रथमकल्पवत् । प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु ।।
तानां तथा दुर्गनिवासिनाम्) उत्तरार्ध व्यकवत् ; व्यसौ.९१७ * व्यप्र. पमावत् ।
व्यप्र.८९; समु.१३ व्यनिवत्. (१) व्यक.९९ तद्धि (तत्प्र); स्मृच.१०; पमा.१७ वाड (१) व्यक.१००; व्यसौ.९१ तेन (येन ), व्यप्र.८९. (चाड) रणान् (रणं); स्मृसा.११८ त्रं तद्धि (तं परि); नृप्र. (२) व्यक.१०० व्यचि.९५ त्रं (तं ) त्रं (तं) स्मृचि. ४ रणान् (रणं); व्यसौ.९०-९१ यद्य (समु) धर्म्य वाऽ.. ५८ कल्प्य ( कथ्य ); व्यसौ.९१, व्यप्र.८९ नृपैः (बुधैः). धर्म्यम् (धर्मो वाऽधर्म) रणान् (रणं) त्रं तद्धि (तं तत्प्र); व्यप्र. (३) व्यक.१०१, व्यचि.९५ युक्तं (प्रोक्तं ) यब (च य) ७ येन धर्म्य वाऽधर्म्य (यत्र धर्म वाऽधर्म) रणान् (रणे); प्रका. व्यप्र.९० (४) शुनी.४१५११-५१२वीय ... ... सति (बीज३; समु.४ तद्धि (तत्प्र). (२) व्यक.९९, स्मृच.१०; पमा. हरी राशा अस्ति); अप.११ वीर्यहरा राशः (बीजहरी राज्ञां); १७ यं (यद्);व्यसौ. ९१; व्यप्र.७; प्रका.३; समु.४. व्यक.८अपवत् स्मृच.२५, व्यसा.५ र्वीय(जि)राशः (राशां);
(३) व्यक.१००. (४) व्यक.९९, (५) व्यक.१०० व्यप्र.९२ हरा राज्ञः (हरी राक्षां); प्रका.१५; समु.१०. (५) व्यचि.९५ कार्य स्यात् (कार्यस्य) विव (तु व); व्यप्र.८९. शुनी.४५१२ पू.; अप.१ ष्टमतं (प्टेन तत्); व्यक.८ अप. (६) व्यक.८ तेषु (तानां) सिषु (सिना) (वर्णानां नियतं वत्स्मृ च.२६पमा.४१;व्यसौ.५ व्यकवत् ; व्यप्र.२१:९२ धर्म न्यायोपेतं न चालयेत्) : १०० व्यनि.(प्रातिलोम्यप्रसू. व्यकवत् व्यउ.१३ वाक्या (तद) संवर्तः; प्रका.१५: समु.१०.