________________
१०२
व्यवहारकाण्डम् कुर्यात् शास्त्रप्रणीतेन मार्गेणाऽमित्रकर्षणः ॥ .. तस्मान्न्यायेन राष्ट्रं तु सम्यग् यत्नेन पालयेत्। 'दिवसस्याष्टमं भागं मुक्त्वा भागत्रयं तु यत् । तस्मादर्थश्च धर्मश्च राज्यं च विपुलं भवेत् ॥ ..स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥
. धर्मविरुद्धं निवर्तनीयम् । (१) अष्टममिति प्रहरार्धप्रहरं त्यक्त्वा मध्याह्नं यावत् येत्नेनैव विरुद्धं तु शक्तो राजा निवर्तयेत् । पश्येत् ।
_व्यमा.२८४ अशक्तितो न दोषः स्यात् एष धर्मः स्मृतो बुधैः ।। (२) दिवसं अष्टधाकृत्या प्रथम भागमग्निहोत्राद्यर्थ धर्मव्यवहारचरित्रराजशासन जन्यनिर्णयस्वरूपम् । तत्तारतम्यं च मुक्त्वा अनन्तरं भागत्रयं व्यवहारकालः । +पमा.२३ 'दोषकारी तु कर्तृत्वं धनस्वामी स्वकं धनम् । . (३) अष्टमं यामाद्यार्धप्रहरम् । भागत्रयं प्रहरद्वय- विवादे प्राप्नुयाद्यत्र धर्मेणैव स निर्णयः॥ पर्यन्तम् ।
*व्यत.२०० (१) दोषो हिंसादिः । कर्तृत्वं तत्कारित्वम् । । (४) अत्र सभास्थानेष्वित्यादिसर्वमनुवादः । कात्या
स्मृच.१० यनेनैव वचनान्तरैर्विहितत्वात् । पूर्वाहमात्रं विधेयम् । (२) दोषकारी वाक्पारुष्यादिकारी। यस्मिन्विवादे तदापि दृष्टार्थम् । तदा बुद्धिप्रसादात् कार्यान्तराऽव्यापूत- व्यवहारे चरित्रराजशासननैरपेक्ष्येण धर्माभिमुखः सन्नवाच्च । तत्र विशेषो ‘दिवसस्याष्ट्रमं भागम्' इत्यादि
धर्माद्भीतः स्वकीयं दोषकर्तृत्वं स्वयमेवाङ्गीकरोति यत्र नोक्तः। अष्टमो भागः प्रथमप्रहरार्धम् । भागत्रयं धनस्वामी व्यवहारादिप्रयासमन्तरेणाधर्माभिमुखाद्धनातदुत्तरमावर्तनात् प्राक्तनम् । अन्यथा पूर्वाण्हविधि
पहारिणः स्वकीयं धनं प्राप्नोति तत्र दोषकारिणो धर्माविरोधात् । प्रथमप्रहरार्धत्यागोऽपि नित्यहोमादिबाध- भिमुख्यमेव निर्णयहेतुः।
पमा.१६-१७ परिहारौपयिकतया दृष्टार्थ एव । व्यप्र.२१ (३) तत्र उभयत्र संप्रतिपत्युत्तर इति यावत् । कालनियमं विहाय द्रष्टव्यानि कार्याणि धर्मेणैव निर्णय इत्यर्थः।
*व्यप्र.७ साक्षिलिङ्गादिनाशने साध्यनाशस्य संभवे । स्मृतिशास्त्रं तु यत्किश्चित्प्रथितं धर्मसाधकैः। न कालनियमं पश्येत् व्यवहारस्य दर्शने ॥ कार्याणां निर्णयार्थे तु व्यवहारः स्मृतो हि सः।। शास्त्रानुसारेणैव निर्णयः कार्यः
(१) धर्मशास्त्रनिरूपितप्रतिज्ञोत्तराद्यनुसारेण निर्णयो राजा वृत्तिर्विवादानां स्वयमेव प्रदर्शयेत् । व्यवहाराख्य इत्यर्थः।
स्मृच.१० शास्त्रदृष्टेन मार्गेण विद्वद्भिः सैव सेव्यते ॥
(२) यत्र धर्मशास्त्रकुशलैर्विद्वद्भिर्थिप्रत्यर्थिनोरने
निर्णयार्थ धर्मशास्त्रं प्रख्यापितं भवति स निर्णयो व्यव+ व्यनि. पमावत् । * सेतु. व्यतवत् ।
हारजन्यः।
पमा.१७ xव्यउ. व्यप्रवत् ।
(३) धर्मसाधकैः सभ्यैः स्मृतिशास्त्रं साक्ष्यादिक्रियापंण: (र्शनः);विता.२० अपरार्के कात्यायनः समु.११व्यमवत्..
(१)व्यमा.२८४ मुक्त्वा (त्यक्त्वा); अप.१ (आद्या- प्रत्यायकमथिप्रत्यर्थिनोः कार्यनिर्णयार्थ प्रथितं प्रख्यादहोऽष्टभागाद्यदूर्ध्व भागत्रयं भवेत् । स कालो व्यवहारस्य पितं यत्र चतुष्पाद्यवहारप्रवर्तनेन निर्णयकरणमिति शाने दृष्टो मनीषिभिः॥); व्यक.१८, स्मृच.२७ (आद्या- यावत् । तत्र व्यवहारो निर्णयहेतुरित्यर्थः । अत एवोदष्टमभागायचं भागत्रयं भवेत् ) इति पूर्वार्धम् ; पमा.२३ *शेष पमावत् । भाग ( काल); स्मृचि.३ बृहस्पतिः व्यनि. पमावत् । नृप्र.४ x यद्यपि पमा., व्यप्र. स्मृचवत्, तथापि विवरणार्थं गृहीतम् । भाग... यत् ( कालं सुसंबिशेत् ); व्यत.२००, सवि.७२ (१) व्यक.५; नृप्र.२ राष्ट्र (राजा). (२) व्यक. ५. पूर्वार्ध अपवत् । व्यसा.१३ व्यमावत्। व्यप्र.२१ व्यउ.१२, (३) स्मृच.१०, पमा.१६ धर्मेणैव स ( स धर्मेणैव ); व्यम.३ विता.२०, सेतु.९६ तु (च); प्रका.१५ स्मृचवत् ; व्यप्र.७ स्वामी ( हारी ) शेष पमावत् ; प्रका.३, समु.४; समु.१२; विव्य.३ यमः..
(४) व्यक.९३ (ने) तु (च); स्मृच.१०पमा.१७, (२) पराशरमाधवे (पृ. २३) टिप्पण्यामयं श्लोकः । । नृप्र.४; व्यप्र.७(=) निर्णयार्थे तु (नियमार्थेषु); प्रका.३. (३) व्यक.४-५; नृप्र. २ येत् (नम्).
प्रथि (प्रापि); समु.४ प्रकावत्.