________________
दर्शनविधिः
लिङ्गिनः पाशुपतप्रभृतयः ।
व्यप्र.२३ । सर्वथा दोषाभावकल्पनस्यानुचितत्वात् । अत एव प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम् ॥ आपस्तम्बेनोक्तम्-'देशजातिकुलधर्माश्चाम्नायैरविरुद्धाः देशंजातिकुलानां च ये धर्माः प्राक्प्रवर्तिताः। प्रमाणम्' इति । येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः। तथैव ते पालनीयाः प्रजा प्रक्षुभ्यतेऽन्यथा। त एव तैर्न दुष्येयुराचारा नेतरे पुनः' इति ॥ न जनापरक्तिर्भवति बलं कोशश्च नश्यति ॥ दुष्येयुः अव्यवहार्या राजदण्ड्याश्च न भवेयुरित्यर्थः । उदुह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः।। अन्यथैतयोरेव वचनयोः परस्परविरोधो दुष्परिहरः मध्यदेशे कर्मकराः शिल्पिनश्च गवाशिनः॥ स्यादिति बमः।
*व्यप्र.२२ मत्स्यादाश्च नराः पूर्वे व्यभिचारताः स्त्रियः । (३) अन्ये तु प्रायश्चित्तरूपो यो दम इति व्याचउत्तरे मद्यपा नार्यः स्पृश्या नृणां रजस्वलाः ॥ क्षाणा दण्डाभावमात्रं अन्यदेशे दण्डः प्रायश्चित्तं खंशजाताः प्रगृहन्ति भ्रातृभार्यामभर्तृकाम् । चेत्याहुः।
__+व्यम.४ अनेन कर्मणा नैते प्रायश्चित्तदमाईकाः ॥
शास्त्रमर्यादाभगिनां वर्गाणां दण्डः . (१) नैते प्रायश्चित्तदमार्हका इति । नैतैः प्रायश्चित्तं विहिताऽकरणान्नित्यं प्रतिषिद्धनिषेवणात् । कर्तव्यं प्रायश्चित्ताऽनपनेयपापत्वात् । न च दण्डनीयाः भक्ताच्छादं प्रदायैषां शेषं गृहीत पार्थिवः।। प्रजाप्रक्षोभप्रसङ्गात् ।
व्यक.९ विहिताऽकरणान्नित्यमित्यादि । विहितस्य वर्णाश्रमकर्म ' (२) सर्वे इत्यनेन स्मृतिविरोध उक्तः । पूर्व इति णामसकृत् प्रमादात् आपद्यतिरेकेणाऽननुष्ठानात् । तथा कल्पतरौ पाठः । तत्र पूर्वदेश इत्यर्थः । दमो दण्डः। प्रतिषिद्धस्याभक्ष्यभक्षणादेर्नित्यमनुष्ठानात् । यावता भक्तायत्त स्मृत्यन्तरेष्वेतत्कर्मकरणे प्रायश्चित्तदण्डस्मरणं तदे- च्छादनं संपाद्यते तावत्परित्यज्य, शेषं धनं राजा गृहीतद्वचनानुपात्तदेशविषयमिति मदनरत्नाकरः । वयं तु यादित्यर्थः। तच्च देशाचारव्यतिरिक्त निषिद्धाचरणादवप्रजाप्रक्षोभादिदृष्टदोषकथनाद्राज्ञा तत्र दण्डो न कार्य गन्तव्यम् । न देशाचारकरणे, तत्र-'अनेन कर्मणा नैते एव । प्रायश्चित्ताभावस्तु व्यवहारविषयः । परलोक- प्रायश्चित्तदमाईकाः' इत्युक्तत्वात् । व्यक.९ शुध्द्यर्थ प्रायश्चित्तं भवेदित्येवेति न स्मृत्यन्तरविरोधः ।
नैगमादीनां प्रमाणभूतलेख्यविधिः तत्तद्देशव्यापक श्रुतिस्मृतिविरुद्धाचरणे व्यवहारप्रति सेमाः शुल्कोचितदमे मासपाण्मासिके करे। बन्धिका शक्तिस्तजन्यपापस्य नास्ति नरकजनिकास्त्येव । मर्यादा लेखिता कार्या नैगमाधिष्ठिता सदा ॥ उपक्रमपर्यालोचनादेतावदर्थकतयैव चैतद्वचनोपपत्ती नैगमाः वणिजः।
व्यक.९ * व्यउ., विता. व्यप्रवत् ।
शास्त्रवद्यत्नतो रक्ष्या संदिग्धौ साधनं तु सा। (१) व्यक.८; व्यसौ.६. (२) शुनी.४।५४७-५४८ .
तां दृष्टवा निर्णयं कुर्यात्प्रानिविष्टव्यवस्थया। प्रथमार्धद्वयम् ; व्यक.८ ; व्यसौ.६; व्यप्र.२२; व्यउ.१३;
कात्यायनः व्यम.४; विता.२४; प्रका.१४; समु.१३. (३) शुनी.
दर्शनविधिः कार्यदर्शनकालश्च ४।५४८-५४९; व्यक.९ उदु (उद्वा); व्यसौ.६ व्यकवत् ; सभास्थानेषु पूर्वाण्हे कार्याणां निर्णयं नृपः । व्यप्र.२२; व्यउ.१३; व्यम.४ उदु (उदू); विता.२४ - व्यमवत् ; प्रका.१४ व्यमवत् ; समु.१३. (४) शुनी. * व्यउ. व्यप्रवत् । + शेषं व्यप्रवत् । ४।५४९-५५० पूर्वे (सर्वे); व्यक.९; व्यसौ.६ पूर्वे (सवें); (१) व्यक.९; दवि.२६०. (२) व्यक.९ (भागशुल्कान्विव्यप्र.२२ व्यसौवत् ; व्यउ.१३ व्यसौवत् ; व्यम.४; विता. तदमे समाः पाण्मासिकं करे) कार्या (धार्या); व्यसौ.७. (३) २४; प्रका.१४; समु.१३. (५) शुनी.४।५५०-५५१; व्यक.९; व्यसौ.७ क्ष्या (क्षा). (४) व्यमा.२८४ नेपु (ने तु) व्यक.९; व्यसौ.६ भार्या (जाया); व्यप्र.२२; व्यउ.१३; णीते (माणे); व्यक.१८ षु पूर्वाण्हे(ध्वपूर्वाणां) निर्ण (निश्च) णीते व्यम.४ उत्त.; विता.२४ नैते (नैव ) उत्त.; प्रका.१४ (माणे); व्यचि.७ नेषु (ने तु); व्यसौ.१३ निर्ण (निश्च); व्यप्र. उत्त. समु.१३ उत्त.
२१; व्यउ.१२ सभा(सम) र्षणः (र्शनः); व्यम.३ नेषु (ने तु)