SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् राजाशा, स द्वितीयो राजाज्ञारूपो निर्णय इत्यर्थः । ननु क्रियते निर्णयस्तत्र व्यवहारस्तु बाध्यते ॥ शास्त्राणां सभ्यानां च विरोध एवासंभवी स्मृत्यपेताधि- | (१) नैगमाः पौरवणिजः, नैगमानुमतेनानुमानेनेति कारिणां सभ्यानां दण्ड्यत्वात् । न च शास्त्राणां पर- संबन्धः । अनेन चरित्राख्येन निर्णयेन सामान्यशास्त्रास्परविरोधे सभ्यानां चेत्यर्थ इति वाच्यम् । सभ्यविरोधो- नुसारी व्यवहाराख्यो निर्णयो बाध्यत इत्यर्थः। व्यचि.९५ पन्यासानर्थक्यात् । शास्त्रविरोधे न्यायोपलब्धशास्त्रा- (२) वाशब्दो देशस्थित्यपेक्षः। *व्यप्र.८९ नुसारेण निर्णयः कार्य इत्यस्यार्थस्य-'स्मृत्योर्विरोधे विहाय चरिताचारं यत्र कुर न्यायस्तु बलवान् व्यवहारतः । धर्मशास्त्रविरोधे तु निर्णयं सा तु राजाज्ञा चरित्रं बाध्यते तया॥ युक्तियुक्तो विधिः स्मृतः ॥ केवलं शास्त्रमाश्रित्य न चरिताचारं पूर्वपूर्वाचरितमाचारम् । यद्यपि, 'तं कर्तव्यो हि निर्णयः । युक्तिहीनविचारे हि धर्महानिः धर्म न विचालयेत्' इत्युक्तं अत्र तु 'विहाय चरिप्रजायते ॥ न्यायाधिगमे तर्कोऽभ्युपायस्तेनाभ्यूह्य यथा- | ताचारं' इत्युच्यते, तेन विरोधः प्रतिभाति । तथापि, स्थानं गमयेत्' इत्यादियोगीश्वरनारदबृहस्पतिगौतमादि: यदि तद्विचालने पुरराष्ट्रादिक्षोभो न भवति तदा वचोभिर्निर्धारितत्वात् । तादृशि विषये राजाज्ञाऽनवस- स्मृत्यादिविरुद्धत्वात्तं दूरीकृत्य स्मृत्याद्य विरुद्धो राजारात् । अनीदृशराजाज्ञाया निषिद्धत्वाच्चेति चेत् उच्यते । ज्ञया निर्णयः कार्य इति तात्पर्यम् । अत एव पुरराष्ट्रयत्र शास्त्रविरोधे बलवान् न्यायोऽन्यतरार्थविनिगमकः विरुद्धस्य विवादस्यानादेयत्वमुक्तं पुरराष्ट्रक्षोभापादकससभ्यप्राड्विवाकस्य सभापतेर्न हृदयमारोहति चिरतरं तया, तदनापादकतया तु स्मृत्याद्यनुरोध एव कार्यो मीमांसितोऽपि तादृशशास्त्रविरोधे तन्मूलके चासमाधेये राजेति । । व्यप्र.८९ सभ्यविरोधे राजकृतव्यवस्था वादिप्रतिवादिभ्यां मन्तव्ये- कीनाशाः कारुकाः शिल्पिकुसीदिश्रेणिनर्तकाः। त्येतदर्थकमिदं वचनम् । अतः पितामहवचनं प्राग्लि- लिङ्गिनः तस्कराः कुर्युः स्वेन धर्मेण निर्णयम् ॥ खितम् -'निश्चेतुं ये न शक्याः स्युः' इत्यादि । व्यप्र.८८ (१) येषां तु समयादेव बहुशो व्यवस्था तेषां समय - केवलं शास्त्रमाश्रित्य क्रियते यत्र निर्णयः। रेव व्यवहारस्य निर्णयः कर्तव्यः। यथा बृहस्पतिःव्यवहारः स विज्ञेयो धर्मस्तेनावहीयते ॥ । कीनाशा इति । कीनाशाः कृषीवलाः । कारुकः शिल्पी, (१) धर्मो धर्माख्यो निर्णयः । तेन व्यवहाराख्येन उपलक्षणमेतत् । अन्योऽपि तद्यवहारज्ञो निणेता । निर्णयेनावहीयते, तेन व्यवहाराख्येन बाध्यते इत्यर्थः। तदभिज्ञत्वस्य हेतोरविशेषात् । व्यमा.२८१ व्यचि.९५ (२) शिल्पिनः चित्रकाराद्याः। व्यक.१३ (२) शास्त्रशब्देन शास्त्रोक्तं साक्ष्यादिप्रमाणम् । तेन (३) स्वसमय सिद्धेन धर्मेण हेतुनेत्यर्थः। व्यनि. यो निर्णयः क्रियते स व्यवहारः । तेन धर्मः शपथादि- (४) कारुकाः वर्धक्यादयः। कुसीदिनो वाधुषिकाः। कृतो निर्णयोऽवहीयते बाध्यते । मानुषप्रमाणे सति * शेष व्यचिवत् । दिव्यानवसरात् । व्यप्र.८८ व्यसौ.९१, व्यप्र.८९ च (वा); विता.८१ त्यानु (त्यनु) ___ देशस्थित्यानुमानेन नैगमानुमतेन च। स्तत्र (स्तन); प्रका.४; समु. ४. (१) व्यक.१०० केवलं शास्त्र (शास्त्र केवल); स्मृच.११ (१) व्यक.१०० स्मृच.१२ र्णयं (गुणं); पमा.१८ केवलं शास्त्र (शास्त्रं केवल) नाव (नाप): १२१ नाव (नापि); स्मृचि.५८%, चन्द्र.१६७ रित्रं (रित); व्यसो.९१ व्यप्र. पमा.१८ केवलं शास्त्र (शास्त्रं केवल) वहीय (पि वर्ष): २०३ ८९; विता.८२ सा (स); प्रका.४ समु.४. नाव (नापि); व्यचि.९५ उत्त ; नृप्र.३ स्मृचवत् : १७ नाव (२) शुनी.४१५१९; व्यमा.२८१ शिल्पिकुसीदि (मला: (नाप); चन्द्र.१६६ व्यकवत् व्यसौ.९१ व्यकवत् व्यप्र.८८ कुसीद) कुर्युः (चैव) यम् (यः); व्यक.१३; व्यनि. (कीनाशः व्यकवत् विता.८१ केवलं शास्त्र (साक्ष्यं लिखित) स्तेनावहीयते। कारुकः शिल्पी कुसीदश्रेणिनर्तकाः); व्यसौ.९) व्यप्र.२३; (जस्तेन बाध्यते); प्रका.४ नाव (नापि); समु.४ प्रकावत्. व्यउ.१४ सीदि (सीद); विता.२५; प्रका.१० कीनाशाः (२) व्यक.१००; स्मृच.१२, पमा.१८, व्यचि.९५, कारुकाः शिल्पि (कीनाश: कारुकः शिल्पी); समु.११ प्रकावत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy