________________
दर्शनविधिः
.९९
क्रियाभेदात् मानुषदैविकक्रियाभेदात् । व्यप्र.८७ भवत्येव प्रमाणराहित्येन भोक्तुर्जयस्य शिथिलत्वात् । सम्यग्विचार्य कार्य तु युक्त्या संपरिकल्पितम्।
स्मृच.११,६८ परीक्षितं च शपथैः स प्रोक्तो धर्मनिर्णयः॥ (२) प्रमाणपदेनात्र साक्षिणो लिखितं च । व्यक्त्यप्रतिवादी प्रपद्येत स आद्यो धर्मनिर्णयः। भिप्रायेण च बहुवचनम् । भुक्तेरनुमानत्वाद्दिव्यस्य दिव्यैविशोधितः सम्यग् द्वितीयः स उदाहृतः॥ धर्मनिर्णयान्तर्भावात् । वाक्छलानुत्तरत्वेन वाक्छलेना
(१) सह तत्वानुसारेण कृतः प्रथमो धर्माख्यनिर्णयः। नुत्तरत्वेन च यो निश्चयो द्वितीयो व्यवहारः स इत्यर्थः । विना तत्वानुसरणं सत्योत्तरेण वा दिव्यप्रमाणेन वा
व्यप्र.८७ कृतो द्वितीय इत्यर्थः।
स्मृच.११ अनुमानेन निर्णीतं चरित्रमिति कथ्यते । (२) प्रतिवादी प्रपद्येतेत्यस्य काकाक्षिवदुभयत्र । देशस्थित्या द्वितीयं तु शास्त्रविद्भिरुदाहृतम् ।। संबन्धः । यत्र प्रतिवादी युक्त्या सम्यग् विचार्य संपरि- (१) अनुमानं उल्काहस्तादि लिङ्गम् । स्मृच.११ कल्पितं निर्धारितं पुनः शपथैः पुत्रशिरःस्पर्शादिभिः . (२) अनुमानेन भुक्तियुक्तिस्वरूपेण यो निर्णयस्तदेकं परीक्षित कार्य प्रपद्येत अङ्गीकुर्यात् स आद्यो धर्म- चरित्रम् । देशस्थित्या यो निर्णयस्तद्वितीयं चरित्रमिनिर्णयः । दिव्यैर्धटादिभिर्विशोधितः प्रतिवादी यत्र कार्य त्यर्थः ।
व्यप्र.८८ प्रपद्येत स द्वितीयो धर्माख्यो निर्णय इत्यर्थः । व्यप्र.८७ प्रमाणरहितो यस्तु राजाज्ञा निर्णयस्तु सः । . प्रमाणनिश्चितो यस्तु व्यवहारः स उच्यते । शास्त्रसभ्यविरोधे च तथान्यः परिकीर्तितः ॥ . वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ।। यत्रैवं वेत्ति नृपतिर्निर्णयन्तु बताध्वरम् । ।
(१) प्रमाणमत्र मानुषं विवक्षितम् । दिव्यनिश्चितस्य सोऽस्मिन् लोके यशः प्राप्य याति शक्रस्य धर्मनिर्णयकोटित्वात् ।
लोकताम् ॥ प्रमाणनिश्चितो मानुषप्रमाणनिश्चितः । वाक्छलव्यव- (१) प्रमाणरहित इत्यस्याओं व्यासेन प्रपञ्चितःहारेण निरुत्तरत्वेन वा भनस्यापि वास्तवो व्यवहारो लिखितं साक्षिण' इत्यादिभिः। स्मृच.११
(२) प्रमाणसहिता राजाज्ञा आद्यो निर्णय इत्यन्वयः। . . (१) स्मृच.१०%; व्यचि.९४ तु (च) स प्रोक्तो धर्म (ज्ञेयो धर्मवि); व्यसौ.९० सम्यग्विचार्य कार्य (हेतुभिः संविचार्य)
शास्त्राणां सभ्यानां च विरोधे परस्परं विप्रतिपत्ती या प्रोक्तो (झयो); व्यप्र.८७ च (तु) प्रोक्तो (ज्ञेयो); विता.८१
(१) व्यक.९९ तं (तः) यं तु (यस्तु) हृतम् (हृतः); स्मृच. च (त) प्रोक्तो (आद्यो) उत्त.; प्रका.४ प्रोक्तो (ज्ञेया); समु.
४ ११यंत (यस्त) हृतम् (हृतः); पमा.१९८-१९९ चरि प्रकावत्,
(चारि) द्वितीयं तु (तृतीयस्तु) हृतम् (हृतः); नृप्र.१६ द्वितीय (२) व्यक.९९ स आयो धर्म (यत्र धर्मः स) वि (वा) (तृतीयः) तम् (तः); चन्द्र.१६६ तं च (तश्च) मिति कथ्यते स उ (समु); स्मृच ११ स आयो धर्म (यत्र धर्मः स) वि (वा); (इति कीयते) यं तु (यस्त) तम् (तः); व्यसौ.९१; व्यप्र. पमा.१९८ पर्वा स्मृचवत्, द्वितीयः स उ (निर्णयः समु); ८७ कथ्यते (कीर्तितम्); विता.८१ अनुमानेन (भुक्त्या नृप्र.१६ स आयो धर्म (यद्धर्मस्य वि) उत्तरार्ध पमावत्; युक्त्या च); प्रका.४ स्मृचवत्; समु.४ स्मृचवत्. चन्द्र.१६६ पर्वार्धं स्मृचवत् , द्वितीयः स (स द्वितीय); व्यसौ. (२) व्यक.१०० रहितो यस्तु (सहितायस्तु); स्मृच.११ ९०६ व्यप्र.८७ पर्वाध स्मृचवत; विता.८१ स उदाहृतः सभ्य (मित्य) च (न); पमा.१९९ रहितो यस्तु (समतायां तु) (धर्मनिर्णयः) उत्त.; प्रका.४ रमृचवत्; समु.४ स्मृचवत्. तु सः (स्मतः) सभ्य (सभ्या) च तथान्यः (न चतुर्थः); नृप्र.
(३) व्यक.९९ निश्चि (लिखि); स्मृच.११ श्चितो (श्चयो): १६ पमावत्, चन्द्र.१६७ रहितो यस्तु (सहिताद्यस्तु) तु सः ६८; पमा.१९८; नृप्र.१६; चन्द्र.१६६ माण (माणैर् ) कीर्ति । (स्मृतः) च (न); व्यसौ.९१ चन्द्रवत् व्यप्र.८८ पूर्वार्ध (कल्पि); व्यसौ.९० णनिश्चि (गैलिखि); व्यप्र.८७ णनिश्चितो चन्द्रवत् विता.८१ रहितो यस्तु (युक्तस्त्वावस्तु) तु सः(स्मृतः) (णैर्निश्चयो); विता.८१ (साक्षिभिलिखिते नायो व्यवहार भ्यविरोधे (भ्याविरोधी); प्रका.४ तु सः (स्मृतः) शेष स्मृचवत; उदाहृतः) इति पूर्वार्धम्; प्रका.४; समु.४.
| समु.४ स्मृचवत्. (३) व्यक.१००.