________________
व्यवहारकाण्डम्
न क्रोधलोभाव इति प्रदतिं विना वि
. सुलोपः ।
णाम्बरैः। अभिवन्द्य च गुर्वादीन् सुमुखः प्रविशे- युक्तिहीने विचारे तु धर्महानिः प्रजायते ॥ त्सभाम्' इति ।
स्मृच.१५-१६ (१) युक्तिः लोकव्यवहारः । ..+व्यमा.२८२ धर्मशास्त्रानुसारेण सामात्यः सपुरोहितः। (२) अतस्तर्कानुगृहीतमेव शास्त्रार्थमाश्रित्य निर्णव्यवहारान्नृपः पश्येत् प्रजासंरक्षणाय च। तव्यमित्यर्थादुक्तं भवति ।
स्मृच.२४ क्रोधलोभविहीनस्तु सत्यवादी जितेन्द्रियः॥ (३) न्यायपालोचनाभावे सोपपत्तिकं दोषमाह धर्मशास्त्रानुसारेणेत्यनेन क्रोधलोभविसर्जनस्य सिद्ध- | बृहस्पतिः–केवलमिति ।
व्यप्र.१३ त्वात् क्रोधलोभविसर्जन राज्ञः स्वभावगुण इति प्रद- | चौरोऽचौरः साध्वसाधुर्जायते व्यवहारतः। , र्शितम्।
सवि.१७ | युक्तिं विना विचारेण माण्डव्यश्चोरतां गतः ।। समत्वबुध्या दर्शनं कार्यम्
साध्वसाधुरिति छान्दसः सुलोपः । साधुरसाधुरिलोभद्वेषादिकं त्यक्त्वा यः कुर्यात्कार्यनिश्चयम्। त्यर्थः । व्यवहारतो नियुक्तिकात् । व्यप्र.१४
शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ॥ | असत्याः सत्यसदृशाः सत्याश्चासत्यसंनिभाः। शास्त्रं च द्विविधं धर्मशास्त्र अर्थशास्त्रं च। व्यमा.२८२ । दृश्यन्ते भ्रान्तिजनकास्तस्माद्युक्त्या विचारयेत् ॥
सत्यं देवाः समासेन मनुष्यास्त्वनृतं विदुः। धर्मव्यवहारचरित्रराजशासनानां प्रामाण्यम् । तत्स्वरूपम् । - इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥
तत्प्रामाण्यतारतम्यं च ।।.. . बिनो धर्मद्रुमस्यादिः स्कन्धशाखे महीपतिः। धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया। सचिवाः पत्रपुष्पाणि फलं न्यायेन पालनम् ॥ चतुष्प्रकारोऽभिहितःसन्दिग्धेऽर्थे विनिर्णयः॥ यशो वित्तं फलरसो भोगोपग्रहपूजनम् । एकैको द्विविधः प्रोक्तः क्रियाभेदान्मनीषिभिः । "अजेयत्वं लोकपक्तिः खर्गे स्थानं च शाश्वतम॥ अपराधानुरूपं तु दण्डं च परिकल्पयेत् ॥ विदित्वैतान्न्यायरसान समो भूत्वा विवादिनाम्। +व्यत. व्यमावत् । त्यक्त्वा लोभादिकं राजा धम्ये कुयोद्विनिर्णयम्॥ हीने (हीन); अप.२।१; व्यक. ७ व्यमावत् ; स्मृच.२४ विनि
न्यायरसान् व्यवहारदर्शनफलानि । व्यउ.६ (हि नि); पमा ३९; व्यचि. १२ व्यमावत् ; विचि.५९ - धर्मशास्त्रार्थशास्त्रद्वैधे व्यवस्था . . व्यमावत् स्मृचि.७ हीने (हीन)तु (ण);व्यत.१९९ व्यमावत् ; - धार्य मन्वादिकं शास्त्रं नार्थशास्त्रं कथश्चन ।
व्यप्र.१३,८८ विनि (हि नि) हीने (हीन) तु (हि); व्यउ.८
व्यप्रवत् ; व्यम.४ स्मृचवत्; प्रका.१४ स्मृचवत् ; समु.१० द्वयोविरोधे कर्तव्यं धर्मशास्त्रोदितं वचः ॥
स्मृचवत् . - ब्यवहारनिर्णये युक्तिः प्रमाणम्
(१) अप.२०१७ पमा.३९ , स्मृचि.७; व्यप्र.१४; - केवलं शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः ।
व्यउ.२८ जायते (शायते); प्रका.१४; समु.१०. (१) सवि.१७. (२) व्यमा.२८२ कार्यनिश्च (कर्मनिर्ण) (२) पमा.३९, व्यप्र.१४; व्यउ.३; प्रका.१४ यज्ञ (धर्म); अप.२।४ व्यक.१४ निश्च (निर्ण); स्मृच.२१ दृशाः (दृशः) निभाः (निभः); समु.१०. व्यकवत् ; पमा.३२ व्यकवत् ; व्यचि.५ निश्च (निर्ण) भवेत् । (३) व्यक.९९, स्मृच.१०; पमा.१६,१९८ नृप्र.३, (लभेत्); दवि.१८ व्यकवत्। नृप्र.५ व्यकवत्, सवि.६९ | १६, चन्द्र.१६५ त्रेण (तेन) हितः (मतः); व्यसौ.९. थे व्यकवत् । व्यसौ.१० व्यकवत् ; प्रका.११-१२ व्यकवत् | वि (थेषु); व्यप्र.६,८७ व्यउ.४ प्रका.३; समु.४. समु.८ व्यकवत् . (३) व्यक.१४; व्यनि. समासे (स्वमाने); । (४) व्यक.१०१ उत्त. स्मृच.१० पू.; पमा.१९८७ व्यसौ.१०; प्रका.७. (४) व्यक.४; नृप्र.२; व्यप्र.११; व्यचि.९६ (अपराधानुरोधश्च दण्डोऽत्र परिकल्पितः) उत्त.; म्यउ.६. (५)ब्यक.४ रसो (रसी) गोप (गाव) पक्तिः (पङ्क्तिः ); | नृप्र.१६ तु (च); चन्द्र.१६५ पू.; व्यसौ.९० (अपराधानृप्र.२, व्यप्र.११ पक्तिः (पङ्क्तिः ); व्यउ.६ गोप (गाव) पक्तिः | नुरूपश्च दण्डोऽत्र परिकल्पितः); ब्यप्र.८७ पू.: ९२ व्यसौवत्, (पङ्क्तिः ). (६) व्यक.४, नृप्र.२ व्यप्र.११ दिनाम् (दने) उत्त. विता.८१ नीषि (हर्षि) पू.; प्रका.४ पू.; समु.४ क्त्वा (क्त); व्यउ.६. (७) न्यक.६. (८) ब्यमा०२८२:२९४ । रूपं तु (रूपेण) च (तु).