SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ दर्शनविधिः ९७ तलवद् दृश्यते व्योम खद्योतो हव्यवाडिव। वितत्येह यशो दीप्तं प्रेत्याप्नोति त्रिविष्टपम् ॥ न तलं विद्यते व्योम्नि न खद्योते हुताशनः ॥ एवमनेन प्रोक्तक्रमेण सह नित्यमेव यथार्थाधिकरतेस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् । णेन तात्पर्यतोऽर्थान्, तथा धर्माधिकरणे अधिकतर परीक्ष्य ज्ञापयन्नर्थान्न धर्मात्परिहीयते ॥ तात्पर्यतः एकचित्तो राजा व्यवहारान्पश्येत् । इह लोके (१) अत्र यथा आकाशो भूतलवद् दृश्यते । परं यशो दीप्तमिति भुवनप्रकाशं वितत्य विस्तार्य । अनेन दृश्यमानोऽपि तत्र भूतलं नास्ति । यथा च खद्योते महता पुण्यसंचयेनोपार्जित परलोकत्रिविष्टप स्वर्गे स्थानं वह्निस्फुलिङ्गसदृशेऽपि दृश्यमाने तत्र वह्निर्नास्ति तथा शाश्वतं प्राप्नोति । अभा.१९ क्वचित्पुरुषवचनेऽपि सत्याभासे दृश्यमानेऽपि सत्यं न बृहस्पतिः भवति । तस्मात्प्रत्यक्षदृष्टोऽप्यर्थस्तात्पर्यत: परीक्षितुं युक्तः, पुराणधर्मशास्त्राण्यालोच्यानि यत एव दृश्यन्ते विविधा भावास्तत एव परीक्ष्य ज्ञापयन्न मधिष्ठाय वृद्धामात्यानुजीविभिः । र्थान् धर्मात् न परिहीयते । अभा.१९ पश्येत्पुराणधर्मार्थशास्त्राणि शृणुयात्तथा ।। (२) दुष्परीक्षत्वान्यायस्य पुनः परीक्षणे हेतु- (१) तां उक्तलक्षणां सभामित्यर्थः । पूर्वाण्हेऽपि रुच्यते । तस्मादित्यन्ते निगमनात् पूर्वो हेतुरिति गम्यते। आद्यघटिकाचतुष्टयार्ध्वमेव, तस्याग्निहोत्राद्यर्थत्वात् । असत्याः पापाः । सत्यसंकाशाः प्रच्छन्नपापाः साधुवद् स्मृच.२७ दृश्यन्ते । अनेकप्रकारा भावाः । भवन्तीति भावाः (२) अर्थशास्त्रं नीतिशास्त्रम् । व्यम.४ प्राणिनः। प्रकरणे भवतेरुपसंख्यानात् कर्तरि णः। दर्शनविधिः तस्माद् युक्त परीक्षणमर्थत एव । अथवा असत्याः राजा कार्याणि संपश्येत्सभ्यैरेव त्रिभितः । सत्यसंकाशाः, यथा हि माण्डव्यस्य । सत्याश्वासत्य- सभामेव प्रविश्यायामासीनः स्थित एव वा ।। तुल्याः, यथा तस्यैव चोरत्वं दृश्यते । तेनानेकप्रकारा सभ्यैस्त्रिभिरेव वृतो न त्वेकेन द्वाभ्यां वा वृत इत्यर्थः। दृश्यन्तेऽर्थाः । तस्मात् परीक्षणं कर्तव्यमिति । अतो न प्रागुक्तसभ्यसंख्याविरोधः। अतो राजसूय इव _ +नाभा.११६२ व्यवहारदर्शने राज्ञ एवाधिकार इति सिद्धम् । .. कार्यदर्शनफलम् राजशब्देन चात्र क्षत्रजातीयो वाऽन्यजातीयोऽभिएवं पश्यन्सदा राजा व्यवहारान्समाहितः ।। षिक्तो नाभिषिक्तो वा प्रजापरिपालनादिराज्यकर्ता गौण+ शेषं अभावत् । वृत्त्या प्रतिपाद्यते । न पुनः राज्ञः कर्म राज्यमिति (१) नासं.१।६३, नास्मृ.१।७२, अभा.१९; व्यक.७ शाब्दस्मृतेः, बाहुजजातौ राजशब्दो मुख्य इत्यवेष्टिन्या(न तले विद्यते व्योम खद्योते न हुताशनः); स्मृच. २४,९५ याद्राजा राजसूयेनेतिवत् क्षत्रिय एव । आर्याणां मन्वाघोते (घोतो); व्यसौ.५ म्नि (म) द्योते (योतो); प्रका.१४ दीनां राजशब्दप्रयोगो राज्यकर्तरि गौण इत्यवेष्टयधिस्मृचवत् ; समु.१० विद्य (दृश्य). करण एवोक्तत्वात् । अत एव बृहस्पतिना नृपति(२) नासं.१।६४; नास्मृ.१।७३, भभा.१९; व्यक. मात्रस्य सभाप्रवेशो विहितः। 'प्रातरुत्थाय नृपतिः ७ ष्टो (टे) मर्थः (मर्थ); स्मृच.२५,९५ ष्टो (टे) मर्थः शौचं कृत्वा विधानतः । गुरून् ज्योतिर्विदो वैद्यान् देवा(मर्थान् ); व्यसौ.५ क्तम (क्तो ह्य); प्रका.१४ स्मृचवत् ; । विप्रान्पुरोहितान् ॥ यथार्हमेतान् संपूज्य सुपुष्पाभरसमु.१० स्मृचवत्. . (३) नासं.१।६५ प्रेत्याप्नोति त्रि (अनस्यामोति); नास्मृ. (१) व्यक.१८, स्मृच.२६ भिः(नः); स्मृचि.३, १।७४; अभा.१९; अप.२।१ सदा (स्वयं) प्रेत्याप्नोति त्रि- व्यसौ.१३ स्मृचवत् व्यम.४; विता.२१ णधर्मार्थ विष्टपम् (शक्रस्यैति सलोकताम् ); स्मृच.१२३ उत्तरार्धं अप- (णं धर्मार्थ); प्रका.१५, समु.११ स्मृचवत्. बत्; व्यप्र.९३ पश्यन् (पश्येत् ) दीप्तं (लोके); प्रका.७७ (२) स्मृच.१५ : २७ राजा (राज्य) पू. प्रका.१५ स्मृचवत् ; समु.६७ स्मृचवत्. । समु.११ पू. भ्य. का. १३
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy