________________
व्यवहारकाण्डम् तत्र तावत्प्रस्तुतार्थ उच्यते- महर्षिणा सभ्या- लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः। कोटनमुक्त्वाऽनन्तरमेव किं तु शब्दं विकल्पवाचक- (१) इदानीं मनुष्यचित्तवैचित्र्यस्य व्याख्यामाहमादौ प्रयुज्य अयं परीक्षादर श्लोकोऽभिहितः । तेनाय- पुरुषाः सन्तीति । अनेन श्लोकद्वयेन पुरुषचित्तवैचित्र्यं मर्थः समर्थ्यते—यदि कश्चिद् दुष्टदुर्जनस्वभावतया चिर- दर्शयित्वा साक्षिप्रमाणयोरपि परीक्षादरो दर्शितः। न्तनस्वकीयामर्षपूरितो राज्ञः कर्णे स्थित्वा निर्दोषाणा- यथोक्तम्-'लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः मपि सभासदां दुष्टत्वं कथयति, ततस्तस्यैव राजाऽर्थ- इति । तदग्रतो लेख्याचारपरीक्षा साक्ष्याचारपरीक्षा च विध्वंसकरणेन स्वार्थैकनिष्ठस्याननुकूलशास्त्रचित्तस्य सविस्तरा भविष्यति । तेनोभयाकारप्रकरणे उभयमध्ये साध्वसाधुता परीक्ष्या । पश्चात्सभ्यानां, यतः सभ्याः तत्परीक्ष्यमित्युक्तम् । तत्रैव वक्ष्याम इति । अभा.१९ राजाङ्गभूताः । तेषां यस्य तस्येव वचनात् छायाभङ्गे (२) कूटाकूटविवेकधर्म आचारः। अप.२७५ कृते धर्माधिकरणलाघवात् राज्ञ एव प्रतापलाघवं (३) लेख्याचारेण प्रागुदितशुद्धिहेतुजातेनेत्यर्थः । भवति । न केवलमत्रैव सर्वपरिग्रहस्याप्युपरि राज्ञा यत्पुनस्तद्धेतुजातेन न शुद्धिमायांति लेख्यं तदप्रमाणश्रुतमात्रग्राहिणा न भवितव्यम् । श्रतविचारकेण गम्भी- मेव ।
स्मृच.६५ रमतिना च भवितव्यम् । अन्यथा 'बन्धुरपि भवति (४) परीक्ष्यत्वे कारणमुच्यते पूर्वश्लोकेन । उत्तरः शत्रः दुर्जनकृतगूढचक्रिकाभिन्नः । निजचित्तशङकया- साध्यार्थः । अत इत्युत्तरत्र वचनात् पूर्वो हेतुः। यस्मात् ऽपि च कल्पितया निरपराधोऽपि ॥ इत्यवधार्य न मनुष्याः सन्ति तथाभूताः क्षुद्रा लोभमोहगृहीताः, ये कार्य कदाचिदविचार्य कार्यसद्भावं बन्धुसुहृद्धत्यकलत्र- कार्य व्यवहारमन्यथा ब्रूयुः दृष्टलोभेन धर्म पृष्ठतः कृत्वा। पुत्रनिर्घातनं सहसा तेषां शङ्कादोषे संजातेऽपि शुभतः सन्ति चान्ये क्षुद्राः कूटलेख्यं कुर्वन्तीति कूटलेख्यस्ववित्ताद्वा सपरिचरः कर्तव्यः प्रयत्नतस्तत्त्वनिर्वाद इति। कृतो जनाः अन्यथोच्यमानमन्यथा लिखन्ति भिन्नाः ।
अभा. १८-१९ अत एतस्मात् कारणात् परीक्ष्यं साधुत्वमसाधुत्वं च । (२) किन्तु कर्तव्यं राज्ञा स्वधर्म न्यायप्रवर्तनमन्याय- असाधुत्वं निरासाथै, साधुत्वं नियोगार्थ च । लेख्यानिवृत्तिं च सम्यक् परिपालयता, साध्वसाधुता साधु- चारेण लिखित पत्रं कूटलेख्यपरिहारार्थम्। साक्ष्याचारेण श्वासाधुश्च साध्वसाधू तयोर्भावः साध्वसाधुता परीक्ष्या साक्षिणः अन्यथानयनपरिहारार्थ वक्ष्यमाणसाक्षिन्यायेन अनेकप्रकारम् । हेतुरुच्यते-मनुष्ये चित्तवैचित्र्यात्। साक्षिणश्च ।
नाभा.१६०-६१ वैचित्र्यं क्षणे क्षणेऽन्यथाभावः । अतो दुर्ज्ञानत्वात् लेख्यमालेख्यवत्केचिल्लिखन्ति कुशला नराः। साधुत्वस्य सर्वोपधाशुद्धान् नियुञ्जीतात्मनः प्रत्यवाय- अतोन लेखसामोत्सिद्धिरैकान्तिकी मता ॥ परिहारार्थम् ।
नाभा. ११५९ असत्याः सत्यसंकाशाः सत्याश्चासत्यसंनिभाः। साक्षिलेख्यविवेकः
दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ।। पुरुषाः सन्ति ये लोभात्प्रत्रयः साक्ष्यमन्यथा।
२१७५; स्मृच.६५ (परीक्ष्यमेतदुभयं स्वयं राज्ञा विशेषतः); सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो जनाः।।
। प्रका.४३ स्मृचवत् ; समु.४५ स्मृचवत् , पू. अतः परीक्ष्यमुभयमेतद्राज्ञा विशेषतः । ।
(१) vulg. नास्मृ.१:७० इत्यस्यानन्तरमयं श्लोकः । (१) नासं.१२६० ये (ते) प्रब्युः साक्ष्य (ये ब्युः कार्य); (२) नासं.१०६२ संनिभाः (दर्शनाः); नास्मृ.१७१; नास्म ११६९; अभा.१९; अप. २१७५ प्रबू (विबू) चान्ये अभा.१९, मिता.२१२६८ अप.२।१ (असभ्याः सभ्यसंका. (वान्ये) जनाः(नराः); स्मृच.६५ (पुरुषाः सन्ति ते लोभा- शाः सभ्याश्चासभ्यसंनिभाः) परीक्ष (विचार); व्यक.७ भावा कार्य ये युरन्यथा); प्रका.४३ स्मृचवत् ; समु.४५ (पुरुषाः । (कारा); पमा.४३७, सवि.४५९ सत्यश्चासत्य (तथ्याश्चासन्ति लोभाये विद्व्यु: कार्यमन्यथा ).
तथ्य); व्यसौ.५ पूर्वार्धं अपवत् , शेषं व्यकवत् ; व्यप्र.३८६ : (२) नासं.१।६१, नास्मृ.११७०, अभा.१९; अप. ज्यउ. १२४; विता.७९१.