________________
दर्शनविधिः
भूतमेव प्रपद्येत धर्ममूला यतः श्रियः ॥ परीक्ष्य परिहरेत् । यत्पुनरतिक्रान्तस्वकीयावसरं तद्भू - (१) यत्र पुनर्धनी साक्ष्योपन्यासकाले स्वकीयं | तमप्युपन्यस्तं वादिप्रमादात्तस्य ग्रन्थिछुटितद्रव्यमिव साक्षिणं नवकम्बलं प्रावृतं दृष्ट्वा राजाधिष्ठितकरणस्याग्रे | तदेवापुण्यैरेव तद्भूतं प्रणष्टमिति । अतो वितय॑ते । ननु वदति । यथा अयं नवकम्बलो देवदत्तो मम तस्मि- | प्रथममुक्तं तत्र शिष्टं छलं राजा मर्षयेत् । यथाभूतमेन्काले कार्ये च साक्षी । एतत् श्रुत्वा शठः प्रतिवादी | वाथै प्रतिपद्येत इत्यादिकमुक्त्वा सांप्रतमेतदुक्तम् । अतियदि चाकुलं गृहीत्वा एवं वदति यथा कुतोऽस्य नव- क्रान्तकालोपन्यासच्छलाद्भूतमपि हीयते तदयं स्ववचनकम्बलाः । यदि नवकम्बला अस्य विद्यन्ते ततो वदतु | विरोधः कथम् ? अत्रोच्यते । प्रवृत्तव्यवहारमध्ये वादिसाक्ष्यमन्यथा न प्रमाणं मम इत्यादिकं छलग्राहिणं | प्रतिवादिनोः स्वकीयस्वकीयावसरेषु वदतोर्यानि वा आकुप्रति तत्रेति । अत्र मुनिमतमिदम् । शिष्टो विशिष्टः । तस्य । लानि भवन्ति, तानि राज्ञा ग्रहीतव्यानि । तेष्वेव 'छलं छलग्राहिणा प्रतिवादिना चाकुलमारोप्यते, तद्राजा मर्ष- निरस्य भूतेन व्यवहारान्नयेत्तु यः' । यत्पुनर्निर्णिक्तयेत् न गण्हीयादित्यर्थः । तथा यावद्यवहारस्य निर्णयो न व्यवहाराणां प्रमाणं तद्यदि गृह्यते यथा निष्पन्नप्रासादभवति, तावत् यदि वादी स्वकीयं प्रमादाभिहितं वचनं स्यादिसूत्रस्थितएकपक्षेष्ववकाशात् सर्वध्वंसं कृत्वा मूलाज्ञात्वा वटपद्रकग्रामं च सम्यक् स्मृत्वा तमेव वटपद्रक- दारभ्य पुनः प्रारम्भो दुष्करो भवति । तथा व्यवहारग्रामस्थितसंव्यवहारं कीर्तयति । तदा वादिना तत्स्व- स्यापि तेन, यत्तु प्रमादादवसरप्राप्तं नोच्यते । तस्यैव कीयं प्रमादाभिहितं छलं शिष्टं कथितमित्यर्थः । तं ग्रन्थिछुटितमिव नष्टं नात्र धर्माधिकरणस्य स दोषः । वादिशिष्टच्छलं राजा मर्षयेद्धर्मसाधनः । क्षमयेदित्यर्थः अत एवैतद्वक्ष्यति । सुनिश्चितबलाधानेन भवितव्यम् । उत्तराक्रान्तभाषाछलेन भूतार्थनाशं न कुर्यात् । धर्मन्याय- अर्थिना साधनेनेत्यर्थः।
अभा.१७ मेव प्रतिपद्येत । यतः कारणात् एवं व्यवहरतो राज्ञो किन्तु राज्ञा विशेषेण स्वधर्ममनुरक्षता । धर्ममूलाश्च श्रियः।
अभा.११ मनुष्यचित्तवैचित्र्यात्परीक्ष्या साध्वसाधुता ॥ (२) शिष्टं हितम् । शिष्टं छलं वाक्छलं राजा मर्ष- (१) अस्मिन् श्लोके महर्षिणा महती मतिः संपदः येद् धर्मसाधनः । 'कृत्यल्युटो बहुलम् इति ल्युट । संपत् शुभाशुभनिमित्तभूता सर्वसाधारणत्वेन विशेषेण बहुलवचनात् कर्मणि ल्युट् । धर्मः साधनो यस्य राज्ञः चोपन्यस्ता । यतः कारणात् सर्वोऽपि लोको दुर्जनस राजा धर्मसाधनः । स वाक्छलं मर्षयेद , भूतमेव कथितमात्रश्रुतग्राही अविचारकश्च । निर्दोषानपि साधुप्रपद्येत न प्रमादाभिहितं परिगृहीयात् । धर्ममूलाः बन्धुकलत्रपुत्रमित्रान् दुर्जन भिन्नचित्तः सहसा परित्यजन् यतः श्रियः यस्माद् श्रियो धर्ममूलाः । बहुवचन निर्देशो संपदा शुभेन च परित्यज्यते । असंपदाऽशुभेन च धनराष्ट्रसाधनदृष्टादृष्टनिमित्तोपसंग्रहणार्थः । नाभा.११२५ परिगृह्यते । यः पुनः प्रजापालो बहुपरिवार एव सृष्टः
अभूतमप्यभिहितं प्राप्तकालं परीक्षयेत् । प्रजापालो बहुपरिग्रहपरिवार एव सृष्टः प्रजापतिना तेन यत्तु प्रमादानोच्येत तभ्दूतमपि हीयते ॥ स्वपरिग्रहपालनधर्ममनुरक्षता विशेषेण साध्वसाधुता प्राप्तावसरं यदुपन्यस्तं भवति, तत्प्रदुष्टसाक्षिक परीक्ष्या, इयमेव साध्वसाधुपरीक्षा सम्यगनुष्ठिता तस्य
महतोः श्रीशुभयोर्हेतुभूता भवति । सा च मनुष्यचित्तवैतत्र शि (न तु दू) धर्म (भूत); स्मृच.२५ तत्र (ननु); स्मृसा.
चिच्यात्परीक्ष्या । अथवा परीक्ष्यमप्येतदेव यन्मनुष्यचित्त८८ तत्र (ननु) धर्म (भूत) याज्ञवल्क्यः ; व्यसौ.५ शिष्टं
1. वैचित्र्यं चित्रविचित्रतावैचित्र्यमनेकप्रपञ्चरूपतेत्यर्थः । (दृष्टं) साध (शास) श्रियः (स्थितिः); प्रका. १४ तत्र (न तु); समु.१० प्रकावत्.
(१), नासं.१।५९ रक्ष (तिष्ठ) ष्य (ध्ये); नास्मृ.१।६८; (१) नासं.१।५५ क्षयेत् (क्ष्यते); नास्मृ.१६६४; अभा. अभा.१८; अप.२।१ मनुर (मभिर); व्यक.७ अषवत् । १७; व्यक.७ यत्तु प्रमादान्नोच्येत (प्रमादानोच्यते यत्तु); दीक.३३ रक्ष (तिष्ठ); व्यत.२०५ श्या (क्षा) धुता (धु बा); दीक.३३ व्यकवत् , उत्त.
व्यसौ.५ अपवत्.