________________
९४
व्यवहारकाण्डम्
स एव मृगो दृष्टस्तेन । एवं राजाऽपि ससभ्यः क्रियामा- वृद्धथा तदद्य बहोः कालात् द्विगुणीभूतं द्रव्यमहं प्रार्थगांनुसारेण तावद्धर्मपदं नयेत् यावत्परमार्थधर्म एव यामि । तत् श्रुत्वा देवदत्तेनोत्तरं दत्तं, यथाह संवादुकदृष्ट इति।
+अभा.१२ ग्रामस्थितस्य पार्थात् तिष्ठन्तु तावत् पञ्चशतानि । एकयात्यचौरोऽपि चौरत्वं चौरश्चायात्यचौरताम् । द्रम्ममपि न गृहामि । एतत्प्रादेशमिथ्योत्तरं दत्वा, अचौरश्चौरतां प्राप्तो माण्डव्यो. व्यवहारतः ॥ तेनान्यग्रामनामछलकत्वात् द्रव्यं गृहीतम् । शुद्धश्चासौ
(१) एवं भगवान्धर्मो दुर्विचारणः, येन चौरक्षिप्त- देवदत्तः। इयं प्रमादाभिहितछलनिर्णयगतिर्द्वितीया । रिक्थमात्रदर्शनात् अविज्ञातधर्मपरमार्थनृपतिपादिचौ- तथा चास्त्येवैतत् । 'दिव्यान्यप्यप्रमाणानि नीयन्ते रोऽपि महर्षिर्माण्डव्यो मौनव्रततपःस्थितोऽदत्तोत्तरत्वा वाक्यवञ्चकैः। देशकालप्रमाणादावप्रमादी भवेदतः ॥ च्चौरतां प्राप्तः। अतः कारणात् पात्राऽपात्रपालोचनाऽ- यत्र चेयमीहशी छलगतिर्वा दिन एव प्रमाददोषापि निपुणतया कर्तव्येति ।
+अभा.१३ संपद्यते। तत्र तस्य स्वचर्यावसितस्य वादिनः किं (२) व्यवहारतो व्यवहाराख्य निर्णयविशेषत इत्यर्थः। करोतु राजा किं सभ्याः।
अभा.१०-११ स्मृच.२५ (२) तत्र भूतानुसारी व्यवहारो मुख्यः, छलानुभूतानुसारी छलानुसारी च व्यवहारः
सारी त्वनुकल्पः । साक्षिलेख्यादिभिर्व्यवहारनिर्णये छलानुसारित्त्वात् द्विगतिः स उदाहृतः। कदाचिद्वस्त्वनुसरणं भवति कदाचिन्न भवति । साक्ष्याभतं तत्त्वार्थसंयक्तं प्रमादाभिहितं छलम ॥ दीनां व्यभिचारस्यापि संभवात् ।
(१) व्यवहारो यथा प्रवेशकाले द्विारः, तथा (३) सत्यम् ऋणादिवादेषु भूतानुसार एव । साहनिर्गमनकालेऽपि द्विर्गतिः । तत्र व्यवहारस्य एका गति- सादिषु, छलं यथा मदीयां भार्यामयमपहृतवानिति धर्मन्यायतत्वभूतार्थनिर्णयेन भवति । द्वितीया प्रमादा- लेखयित्वा पश्चादुक्तं न हृता हर्तुमभिलषितेति। तथा भिहितनिर्णयेन, यथा कथानकमस्ति अस्मिन् स्थाने पादेन मूर्ध्नि हतवानिति लेखयित्वा पश्चादुक्तं न हतोड़षटपद्रके संव्यवहारो वृत्तः । तद्ग्रामनाम विस्मृत्य हं यथोक्तवान् । इत्यादि वाक्छलेनैव तस्य भङ्गः। प्रमादात् वादी इति वदति-यथा संवादुकग्रामस्थितस्य अन्यत्र तु न तथा । .. व्यमा.२८९ मम पार्थात् अनेन देवदत्तेन गृहीतद्रम्म ५०० शत- (४) द्रव्यसंख्यादिकं याथातथ्येनान्यथा वा राजा+ नाभा. अभावत् ।
दीनामग्रे यदा ब्रूते तदा तस्योभयस्योपरि व्यवहारः प्रव(१) नासं.११३६, नास्मृ.१।४२; अभा.१३; व्यक.६
र्तते ततो द्विगतित्वम् ।
पमा.२० माण्ड (क्षन्त); स्मृच.२५,९५, सवि.१६०; व्यसौ.४; (५) व्यवहारस्य छलानुसरणं तत्त्वानुसरणं इति प्रका.१४; समु.१०.
गतिद्वयमुक्तम् । तत्र तत्त्वानुसरणेन सप्तदश विवादपदान्य(२) नासं.१०२४ संयुक्तं (युक्तं तत्); नास्मृ.१२२९, अपु. नुक्रान्तानि । छलानुसरणेन प्रकीर्णकाख्यं विवादपदम२५३।१२ स उ (समु); अभा.१०, मिता.२।१९ स उ नुक्रान्तमिति ।
सवि.५३ (समु) संयुक्तं (युक्तं यत्); व्यमा. २८९ संयुक्तं (संबन्ध); (६) भूतं तयोरर्थतत्वं-यत्तत्वानुसारेणार्थनयनम् । अप.२०१; व्यक १७; स्मृच.१३ स उ (समु) लम् (ल:): प्रमादोक्तिपरिग्रहेणार्थनयनं छलम् । नाभा.११२४ २५ स उ (समु) पू.; पमा.१३; व्यत.२०५ व्यमावत् ,
(७) प्रमादपदमिह भूतार्थाननुसारिव्यापारमात्रपरम् । उत्त.; स्मृचि.२, नृप्र.३;सवि.५३ सारित्वात् (रोधेन) स उ
वीमि.२।१९ (समु) पू.: ७१ सारि (रोधि) पू.: क्रमेण मनुः : ४४४, '
छलं निरस्य भूतमनुसरणीयम् ५०१ पृ.५३वत्, पू.; व्यसौ.१२ स उदाहृतः (परिकीतितः); वीमि. २।१९ स उ (समु); व्यप्र.६ वीमिवत्: ९८
तंत्र शिष्टं छलं राजा मर्षयेद्धर्मसाधनः । उत्त.; व्यउ.४; विता.१०६-१०७ मितावत् ; प्रका.३ वीमि- x सवि. (पृ.७१) मितावत् । वत् समु.३ वीमिवत्.
(१) नासं ११२५; नास्मृ.१।३१; अभा. ११; व्यक. ७