________________
दर्शनविधिः
तितोऽपि देशकालवशात् । सामभेदोपप्रदानदण्डैः चतु- | न्तरम् । पारम्पर्याविच्छिन्नस्मतिदेशाधिष्ठानगणधर्मः सत्पुभिरपि साधनोपायैः यथावसरप्रयुक्तैः साध्यते तेन चतुः- रुषैः परिगहीतः,तस्मिन्स्थित इति संबन्धः। नाभा.११११ साधन उक्तः । एवं चायमस्खलितं प्रवर्तमानो व्यव
कार्यदर्शने प्रत्यक्षं सहकारि हारः परमसमृद्धथा चतुर्णामपि वर्णानामाश्रमाणां च संक्ष्मो हि भगवान्धर्मः परोक्षो दुर्विचारणः । रक्षणात् परिपालनात् चतुर्हितो भवतीति । अभा.७ अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ।।
(२) सभ्यैकप्रमाणत्वाद्धर्मः सभ्ये स्थित इत्युच्यते । । (१) सौक्षम्यं कथं महतो धर्मस्य ? यस्मात् परोक्षो, व्यवहारश्च साश्यधीनो निर्णय इति व्यवहारः साक्षिषु दुर्विचारणः कथम् ? यस्मादागमानुमानप्रमाणपरिस्थित इत्युच्यते । चरित्रं देशकालकुलधर्मः, तत्पुस्त- च्छेद्यः । तथा बहुधागमपरस्परविरोधात्संदेहः । तेन करणे लिखितकरणे स्थितम् । लिखिताः खलु देशादि- दुर्विचारणः, यत आगमेनाऽपि परिच्छेत्तुं न शक्यते । धर्माः प्रमाणम् । दुनिग्रहः शासनम् । तद्राजाज्ञाधीन- | अतः प्रत्यक्षमार्गेण तस्य गतिं नयेत् । प्रत्यक्षोऽस्य मार्गः त्वात्तस्यां स्थितमित्युच्यते । एषां च धर्मादीनां परं लैङ्गिकमनुमानम् । शुभाशुभात्मकं सुखदुःखमुपभुज्यत बलीयः । तद्यथा--वर्णिषु कृतापराधेषु वधरूपे दण्ड- इति । समस्तागमसमर्थितमिदम् । अथवा प्रत्यक्षमार्गः धर्मे सत्यात्साक्षिवचनात्प्राप्ते साक्षिभिः 'वर्णानां हि विवेकिसाधुविशिष्टपूर्वप्राचां मार्गः । तेन धर्मगतिं वधो यत्र' इतिवचनानुसारादनृतेऽभिहिते व्यवहारेण नयेदिति ।
अभा. १३ वधरूपो दण्डधर्मों निवर्तते । व्यवहारोऽपि चरित्रेण (२) प्रत्यक्षमार्गेण दृढतरप्रत्यक्षादिप्रमाणद्वारेण । बाध्यते यथा--साक्षिभिः साधितेऽप्याभीरस्त्रियाः पुरु
व्यक.६ पान्तरोपभोगे तद्दण्डे च व्यवहारतः प्राप्तेऽपि राजकुला- (३) सूक्ष्मो दुर्बोधो दुर्विचारः अनुमानादिभिरधिगतलिखितान्निवर्तते । एवं हि तत्र लिखितम्-आभी- शक्यो विचारयितुं यथा च संप्रतिपत्तव्यः। अतीन्द्रियः रस्त्रीणां व्यभिचारेऽपि सति दण्डो न ग्राह्य इति । परोक्षः चक्षुरादिभिरग्राह्यः । तस्मात् प्रत्यक्षमार्गेण चरित्रमपि राजशासनेन बाध्यते । यथा-ब्राह्मणादिगृहे प्रत्यक्षपूर्वकं लोप्तादिना व्यवहारं नयेत् । नाभा.११३५ राजपुरुषेण न प्रवेष्टव्यमिति देशधर्मो लिखितोऽपि
कार्यदर्शने तर्क उपायः 'ब्राह्मणादिगृहे व्यवस्थितोऽपि चौरादी राजाज्ञया तद् यथा मृगस्य विद्धस्य व्याधो मृगपदं नयेत् । गई प्रविश्य राजपुरुषेण नीयते। अप.११ कक्षे शोणितपातेन तथा धर्मपदं नयेत् ।।
(३) साक्षिग्रहणं धर्मशास्त्रस्य दिव्येतरप्रमाणस्य कक्ष वनगहनम् । यथा तस्मिन्वनगहने स्थितो चोपलक्षणार्थम् । पुस्तकरणं लेख्यम् । स्मृच.१२ मगः संग्रहं दुरानेयो भवति । एवं परमार्थधर्मोऽपि
(४) दोषकारी स्वयमनृताद्भीतोऽप्यपराधोऽस्तीति संग्रहं दुरानेयः । तस्य विद्धस्य व्याधो मृगलुब्धकः, सत्यं ब्रूते । अतो धर्मस्य सत्येऽवस्थानम् । प्रतिज्ञोत्तरयोः प्रचुरतणच्छन्नभूम्यां दुर्लभमपि तन्मार्ग प्रहारनिर्गमस्थानं कृतयोः साक्षिणा यस्य पक्षोऽभ्युपगम्यते तस्य जयः। संततशोणितपातेन पदं तावन्नयेत् यावदग्रतः पतितः तेन व्यवहारस्य साक्षिण्यवस्थानम् । कर्नाटकदेशे बलात्
* शेष अभागतम् । मातुलसुताविवाहो न दोषाय । केरलदेशे कन्याया
(१) नासं.११३५ ( सूक्ष्मो हि बलवान् धर्मो दुर्विचारस्त्वऋतुमतीत्वं न दोषायेत्येवमादिकस्तद्देशसमयः तत्र तत्र
तीन्द्रियः); नास्मृ.११४१; अभा.१३; व्यक.६ स्मृच.२५ पत्रादिशासनेऽवतिष्ठते । शिष्यत इति शासनम् । राजा
मः परो (ो दुष्प्रे); सवि.७१ स्मृचवत् ; व्यसौ.४; नशासनेन प्रजानां वर्तनं तत्र राजाज्ञायां प्रतिष्ठितम् ।
प्रका.१४ स्मृचवत् ; समु.१० स्मृचवत्. पमा. १८-१९
(२) नासं.११३२ व्याधो मृग (मृगव्याधः) पाते (लेशे); (५) चरित्रं पुस्तकरण इति । लेख्येन निर्णीयते, नास्मृ.१३८ पाते (पादे); अभा.१२, व्यनि. पाते (लेपे); तच्चरित्रम् । 'चरित्रं संग्रहः पुंसाम्' इति पाठा- समु.१० पाते (लेशे) कात्यायनः.