________________
व्यवहारकाण्डम्
हारस्य निर्णयः कार्य इति व्यवहारदर्शनं स्याच्चतुर्विध- थेयं स्मृतिः प्रोक्ता ऋषिभिर्गरुडाग्रज' ॥ इति दृष्टा. मिति ।
अभा.११-१२ याः स्मृतेरुदाहरणमात्रमेतत् । एवं च सन्धिविग्र(२) आगमः भाषोत्तरयोः श्रुत्वा लेखनम् । व्यव- | हादिदृष्टार्थविषया स्मृतिरर्थशास्त्रमित्यर्थः। एतच्चोभयविधहारपदं ऋणादानादिषु इदं पदमिति व्यवस्थापनम् । शास्त्रानुसरणं तयोमिथो विरोधाभाव एव। +स्मृच.२४ चिकित्सा विचारणा। . . व्यक.१८ (५) विरोधे सति संभवे अर्थशास्त्रं हेयम् ।। (३) आगमोऽर्थिवचःश्रवणम् । तदादौ कर्तव्यम् ।
स्मृसा.८४ ततस्तद्वचनमृणादानाद्यन्यतमे पदेऽन्तर्भाव्यम् । ततः
शास्त्रविरुद्धं भूताहितं च निवर्तनीयम् प्रतिज्ञोत्तरप्रमाणानां विचारः । ततः प्रमाणतो जयाव- श्रुतिस्मृतिविरुद्धं च भूतानामहितं च यत् । धारणमेवं तदीयभाष्ये व्याख्यातम् । +स्मृच.२९ न तत्प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् । धर्मशास्त्रार्थशास्त्रे अविरुद्धे प्रमाणम्
__ अन्यराजकृतमन्याय्यं निवर्तनीयम् धर्मशास्त्रार्थशास्त्राभ्यामविरोधेन यत्नतः । न्यायापेतं यदन्येन राज्ञाऽज्ञानकृतं भवेत् । समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥ तदप्यन्यायविहितं पुनाये निवेशयेत् ।। (१) किञ्चिद्धर्मशास्त्रोक्तं अर्थशास्त्रविरुद्धं भवति ।
अर्थशास्त्रधर्मशास्त्रद्वैधे व्यवस्था किञ्चित्पुनरर्थशास्त्रोक्तं धर्मशास्त्रविरुद्धं भवति। तयोरित- यत्र विप्रतिपत्तिः स्यात् धर्मशास्त्रार्थशास्त्रंयोः । रेतरतारतम्यालोचनेन यथा लोकाचारविरुद्धं न भवति अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाचरेत् ॥ तथा ससभ्योऽपि राजा व्यवहारगतिं नयेत् । अनया (१) यदा व्यवहारस्य निर्णयदानकाले तथा दण्डरीत्या । यथा मगस्येति ।
अभा.१२ निगमनावसरे सर्वशास्त्रोक्ता महती लघ्वी वा आकोटना (२) शास्त्रं च द्विविध-धर्मशास्त्रं अर्थशास्त्रं च, दृश्यते । धर्मशास्त्रोक्ता चान्यादृशाकारा दृश्यते । तदा तदुभयाविरोधेन व्यवहारदर्शनं कार्यम् । तदाह नारद:- तयोः शास्त्रयोः परस्परं विप्रतिपत्तौ विसंवादे अर्थशाधर्मशास्त्रेति।
व्यमा.२८२ स्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमेवाचरेत् इति। अभा.१२ (३) धर्मशास्त्राविरुद्धमर्थशास्त्रं व्यवहारं पश्यता । (२) अतो यत्र एकस्य जयेऽवधार्यमाणे अर्थशाअनुसरणीयम् । तदाह नारदः-धर्मशास्त्रेति । अप.११ । स्त्रोक्तमित्रलब्धिर्धर्मशास्त्रोक्तमार्गविरोधेन भवति तत्र
(४) धर्मशास्त्राणि पितामहेन दर्शितानि-'वेदाः मित्रलब्धिविरोधेनापरस्यैव जयावधारणं कार्यम। साङ्गास्तु चत्वारो मीमांसा स्मृतयस्तथा । एतानि धर्म
स्मृच.२४ शास्त्राणि पुराणं न्यायदर्शनम्॥प्रमाणान्तरदृष्टार्थविषया
+पमा. स्मृचगतम् । xव्यत.,विच.स्मृचगतम् । स्मतिरर्थप्रधानत्वादर्थशास्त्रतयाऽभिप्रेता । सा च भवि
(१) नासं.१९१८ भूता (जना); नास्मृ.२०१८ च भू ध्यत्पुराणे दर्शिता-पाड्गुण्यस्य प्रयोगश्चाप्रयोगः कार्य- (यदभ); व्यमा.२७९ नारदकात्यायनी यमच; व्यक.५ च नि गौरवात् । सामादीनामुपायानां योगो व्याससमासतः॥ (चेन्नि) नारदकात्यायनौ यमश्च दवि.१८ नारदयमकात्यायनाः. अध्यक्षाणां च निक्षेपः कण्टकानां निरूपणम् । दृष्टा (२) नासं.१९।९ भवेत् (च यत् ); नास्मृ.२०।९; व्यमा. +पमा., सवि., नाभा. स्मृचगतम् ।
२७९ पेतं (गतं) प्यन्यायविहितं (प्याज्ञाय विहिते) नारदका(१) नासं.११३१ यत्नतः (पार्थिवः) तिं नयेत् (तीर्घनाः); त्यायनौ व्यक.५ हितं (हिते) नारदकात्यायनी दवि.१९ प्यनास्मृ.११३७ समीक्षमाणो(संपश्यमानो); अभा.१२ नास्मृवत् ; न्यायविहितं (प्याम्नायविहिते) नारदयमकात्यायनाः. व्यमा.२८२ यत्नतः (पार्थिवः) हार (हार); अप.२।१ यत्न (३) नासं.१३३, नास्मृ.१।३९, अभा.१२,५५; (मार्ग); व्यक.५ यत्न (मार्ग) णं (णां); स्मृच.२४ यत्नतः व्यसा.२८२ स्रोक्त (स्त्रार्थ); व्यक.६; स्मृच.२४; पमा.३८% (पार्थिवः); पमा.३७ स्मृचवत् स्मृसा.८४ यत्नतः (पार्थिवः) दीक.३३; स्मृसा.८४-८५; नृप्र.५; व्यत.२२६ व्यमावत्; णं (णो); व्यनि.स्मृचवत् ; नृप्र.५ स्मृचवत् ; प्रका.१३ स्मृच- | व्यसौ.४; ब्यम. ४; विता.२३ स्रोक्तमा (स्त्रैः समा) उत्त. बत् समु.९ स्मृचवत्.
प्रका.१४; समु.९; विच.१४२ व्यमावत्.