SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ दर्शनविधिः ८९ एते च वह्वेर्गुणा ह्यस्य संभवन्ति । *अभा.११ | सहितैरवधारितं तदेव प्राड्विवाकमते स्थितः प्रमाणी(२) उपग्रहः सहायलाभः । अप.२११ कृत्य,समाहितमतिरेकचित्तः,तत्र स्थितः परिहृतगीतनृत्य(३) लोकपक्तिः लोके स्तोतव्यता । उपग्रहः अनु- क्रियासक्ती राजा व्यवहारान् पश्येत्। अनुक्रमादिति।भाषो. वर्तनीयत्वम् । व्यचि.२ त्तरक्रियानिर्णयचतुष्पादानुक्रमात् इत्यर्थः। xअभा.११ (४) धर्मः शिष्टानुग्रहात्स्वधर्मानुष्ठानात् । अर्थस्तत (२) प्राड्विवाकमते स्थितो न स्वमते स्थितः । एंव निष्पद्यते । कीर्तिरपक्षपातात् साधुकारीति । लोक- राजा चारचक्षुषा परसैन्यं पश्यतीतिवत् । तस्य चेयं पक्तिर्दुष्टनिग्रहात् । उपग्रह आश्रयणीयत्वात् , अविसं- यौगिकी संज्ञा । आर्थिप्रत्यर्थिनौ पुच्छतीति प्राट् तयोर्ववादाद् धर्मे सर्वहितत्वात् । प्रजाभ्यः पूजा च । स्वर्ग- चनं विरुद्धमविरुद्धं च सभ्यैः सह विविनक्ति विवेचयति वासश्च नित्यं 'राजभिधृतदण्डा' इत्यादिश्रवणात् दुष्टाना वेति विवाकः । प्राट् चासौ विवाकश्च प्राड्विवाकः । मपि स्वर्गप्रापणात् शिष्टंदुष्टानुग्रह निमित्ताद् धर्मतः। +मिता.२।३ नाभा.श२७ (३) राजा चेद् व्यवहारान् पश्यति प्राड्विवाकोऽनुराज्ञो यमव्रतम्-समभावः मन्ता । अन्यदा तु व्यवहारद्रष्टा। *अप.२।३ तस्माद्धर्मासनं प्राप्य राजा विगतमत्सरः । (४) अनुक्रमात् अर्थिवचनश्रवणाद्यनुक्रमेणेत्यर्थः । समः स्यात्सर्वभूतेषु बिभ्रद्वैवस्वतं ब्रतम् ।। स्मृच.२९ (१) तस्मादेवंविधमहार्थलाभाद्राजा विगतमत्सरो निवार्थलाभाटाला विगतममरो (५) धर्मशास्त्र पुरस्कृत्येत्यत्र प्रस्तुतत्वाद्राजप्रयुक्तरागद्वेषविवर्जितो वैवस्वतो यमो धर्मराजः, तस्य व्रतं पुरुष एव व्यवहारदर्शनेऽधिकारीति गम्यते । प्राड्विवालोकानां स्वकृतशुभाऽशुभफलदत्वं, बिभ्रद धारयन् , कमते स्थित इति । धर्मशास्त्रानुसारेण कृतस्य प्राड्विधर्मासनं धर्माधिकरणं प्राप्य सर्वभूतेषु समः स्यादिति । वाकस्यानुकूलत्वेन, न तु नियन्तृत्वेन यथा कथञ्चित्स्वेअभा.११ च्छया नयनमित्यर्थः। सुबो.२।३ (२) वैवस्वतं व्रतं सर्वभूतेषु समत्वम् । व्यचि.२ दर्शनस्य चत्वारो भागाः । अप्रमादेन व्यवहारो द्रष्टव्यः आगमः प्रथमं कार्यो व्यवहारपदं ततः । 'दिव्यान्यप्यप्रमाणानि नीयन्ते वाक्यवञ्चकैः। चिकित्सा निर्णयश्चेति दर्शनं स्याच्चतुर्विधम् ।। देशकालप्रमाणादावप्रमादो भवेदतः ।। (१) आगमः संबन्धः। तत्तदृणादानाद्यष्टादशपदाधर्मशास्त्रानुसारेण प्राड्विवाकसंमत्या कार्य द्रष्टव्यम् नां मध्ये कतमदिदं व्यवहारपदं, तस्यापि मध्ये कतमोडधर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः । यं तदीयशाखाभेद इति व्यवहारस्य नाम करणीयम् । समाहितमतिः पश्येद् व्यवहाराननुक्रमात् ॥ ततस्तस्य चतुष्पादक्रियानिर्वाहादिका व्याधेरिव चिकि(१) धर्मशास्त्रं पुरस्कृत्य यत्किमपि सभ्यैः प्राड्विवाक त्सा करणीया। ततः प्रमाणपरीक्षानुसारेण तस्य व्यव ___xनाभा. तात्पर्यमभावत् । + विता. मितावत् । * स्मृतिचन्द्रिकायां पदार्थः अभावत् । * वीमि. अपवत् । (१) नासं.१।२८, नास्मृ.११३४, अभा.११, व्यमा. । बत् ; स्मृच.२९, पमा.४७ अभावत् ; व्यनि. नृप्र.२ अभा२७९, स्मृच.२३ स्वतं (स्वत); पमा.३६व्यचि.२; व्यनि. वत: सवि.७४, वीमि.२।३, विता.१२, राकी.३८३, तस्मात् (तत्र); नृप्र.५, प्रका.१३; समु.९. प्रका.१८; समु.१३. - (२) नास्मृ.११३०, अभा.१०. असहायभाष्ये समुध्दृत- | (१) नासं.१।३० मं (म:) चिकि (विवि); नास्मृ.११३६ लोकोऽयं न नारदस्य प्रसङ्गागतत्वात् । जॉली तु नारदस्मृता- श्चेति (श्चैव); अभा.११ नास्मृवत् ; व्यक.१८ मं (म:); स्मृच. बुद्धरति । २९ मं (मः) चिकित्सा (विचारो);पमा.४७ स्मृचवत् ; व्यनि. , (३) नासं.१।२९; नास्मृ.१।३५, शुनी.४।५०७ उत्त.; | व्यकवत् ; सवि.७४ स्मृचवत् ; व्यसौ.१३; प्रका.१८ भभा.११ रान (रम); मिता.२।३; अप.२।३; ब्यक.४ अमा- | स्मृचवत् ; समु.१३ स्मृचवत्. ध्य. का. १२
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy