SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ दर्शनविधिः ९१ (३) अस्मिन्नप्यर्थशास्त्रे धर्मशास्त्राविरुद्धो योऽशः (६) धर्मशास्त्रार्थशास्त्रयोर्विरोधे धर्मशास्त्रोक्तमाचरेस उपादेयः । इतरस्तु परित्याज्यः। तदाह नारदः- दित्युक्तं, धर्मशास्त्रयोरेव विरोधे उच्यते -युक्तियुक्तं यत्रेति । +पमा.३८ अपयुक्तिमुक्तं गृह्णीयात्, इतरत्र तदनुरोधेन गौणं वा धर्मशास्त्रलोकव्यवहारद्वैधे व्यवस्था कल्प्यमप्रमाणं वा । यथा क्वचिदुक्तं हंसो भक्ष्य इति । धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मृतः। अन्यत्र अभक्ष्य इत्युक्तम् । तत्रागृह्यमाणकारणत्वात् व्यवहारो हि बलवान् धर्मस्तेनावहीयते ॥ प्रतिषेधस्य न किञ्चिद् दृष्टं प्रयोजनमस्तीति प्रामाण्यम (१) यत्र पुनरर्थापत्त्या विप्रतिपत्तिः स्याद्धर्मशास्त्रो- स्यावसीयते । इतरथोत्सर्गः । एवं सर्वत्र । तस्माद् क्तलोकव्यवहारयोः तत्र धर्मशास्त्रोक्तमुत्सृज्य लोक- युक्तियुक्तस्याश्रयणम् , इतरस्याश्रयणे यस्माद् धर्मो व्यवहारस्थमाचरेत्, यतः स एव बलवान् । तथा हीयते । कुतः व्यवहारो हि बलवान् । अन्यथादृष्टो, च धर्मशास्त्रोक्तम् -'अपुत्रां गुर्वनुज्ञातो देवरः युक्तियुक्तापाश्रयणेनाऽबलवत्त्वादधर्ममुत्पादयति। तस्माद् पुत्रकाम्यया । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋता- युक्तियुक्ताश्रयणे प्रमाणद्वयसंनिधानान्न हास्यते धर्म वियात् ॥' तथा च 'नष्टे मृते प्रव्रजिते क्लीबे च पतिते इति । नाभा.११३४ पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥' (७) युक्तिः न्यायः । व्यउ.८ इत्यादिकधर्मशास्त्रोक्तमपि लोकाचारव्यवहारे परि धर्मव्यवहारचरित्रराजशासनानि व्यवहारप्रमाणानि । त्यक्तम् । मातुलसंबन्धस्तु धर्मशास्त्रपरिवतोऽपि दाक्षि तेषां तारतम्यं च णात्यकृतोऽपि परिहार्य एव, सर्वत्र नं वर्तते । स्थान- धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । पानभोजनादिना सर्वलोकेऽप्यादृतः । अतोऽत्र यक्ति- चतुष्पाद् व्यवहारोऽयमुत्तरः पूर्वबाधकः ।। यक्तो विधिः स्मृतः । सर्वथा एवमेव वक्ष्यमाणम् । (१) एवं चतुष्पादोऽयमभिहितो व्यवहारः । अस्य 'देशे देशे य आचारः पारम्पर्यक्रमागतः। स शास्त्रार्थ- चैवं निर्दिष्टचतुष्पादस्य चतुर्णामपि पादानां विवरणबलान्नैव लङ्घनीयः कदाचन ॥' इति सोऽप्यनवर्तनीय श्लोकोऽयमनुगत एव भवति । अभा. ६ एवेति । अभा.१२ (२) ननु प्रतिज्ञोत्तरप्रमाणनिर्णयानां व्यवहार- (२) धर्मशास्त्रयोरेव तु विप्रतिपत्तौ लोकस्य व्यवहार पादत्वं न धर्मादीनामिति किमिदमुक्तम् ? उच्यते । आदरणीयः । तदाह नारदः-धर्मशास्त्रेति । व्यमा.२८२ निर्णयपादो धर्माद्यनुसारेण चतुर्विधः । तत्र यदनुसारेण (३) युक्तियुक्तः प्रमाणोपन्नः,......युक्ति विना व्यव यो निर्णयः स तच्छब्देन निर्दिश्यते । तेन धर्मादिभिरपि हारमात्रेण धर्मा हीयते। ततःप्रमाणमनुसरणीयमित्यर्थः । चतुष्पात्त्ववर्णनं युक्तमेव । - व्यक.६ नन्वेवं तमुत्तरः पूर्वबाधक इति नारदवचनमसंब(४) व्यवहारो युक्तिः । व्यचि.२ | न्धम् । तत्त्वार्थानुगुण्यातिशयेन पूर्वस्यैवोत्तरबाधकत्वात्। (५) अवहीयते अवगम्यते । हि गतावित्यस्मा 'छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः'(यास्मृ.२।१९) इति द्धातोः । व्यत.१९९ याज्ञवल्क्येनोक्तत्वाच्च । उच्यते । सत्यम् , उत्सर्गतः सर्वत्रैवम् । कचिद् विषये तूत्तरः पूर्वबाधको भवत्येव । + शेषं स्मृचवत् । * शेषं व्यमावत् । (१) नासं.१।३४ विधिः रम (ऽपि धर्म) वही (पची); नास्मृ. (१) नासं.१।१०, नास्मृ.१।१०, अपु.२५३।३-४ १।४० : vulg. 'धर्मशास्त्राविरोधेन युक्तियुक्तो विधिर्मतः।' रोऽय (राणा) बाध (साध); अभा.६; अप.२११; व्यक.१६ इति पूर्वार्धपाठः; अभा.१२; व्यमा.२८२ तु (च): २९४ । बाध (साध): १००; स्मृच.१०; पमा.१०; व्यनि.; नृप्र. तु (च) हि (ऽपि); व्यक.६; व्यचि.२; व्यत.१९९; (=) ३; सवि.४४४ स्मृतिः; चन्द्र.१६६ ष्पाद् (6) व्यसो.४ स्तेनाव (शास्त्रेण); व्यप्र.१३ पू., ८८ पू.; व्यउ. उत्त.; व्यसी.१२,९१, व्यप्र.५,८८ त्रं (तं); व्यउ.३; ८ विता.२३ युक्ति (न्याय) पू. विता.३५,८०; प्रका.३; समु.३.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy