________________
८६
व्यवहारकाण्डम्
धायकत्वात् । तेनायमर्थः, यश्चक्षुराद्यवयवानां प्रकर्षेण ध्नुयात् ॥ इति बृहस्पतिवचनं आततायिवधस्यादोहरणे प्रवृत्तस्तद्वधेऽपि कामतोऽपि द्वादशवार्षिकमेव । पताप्रमाणत्वेनोपन्यस्य, किल्बिषाभावः प्रायश्चित्तनिषेप्रायश्चित्तमित्यर्थ इत्याह । तदयुक्तम् । 'आचार्य च' । धार्थः अपराधाभावस्तु दण्डनिषेधार्थ इति च व्याख्याय इत्यस्य मानवस्योक्तयुक्तिबलादातताय्याचार्या दिवधे दो- यतः 'सर्वत आत्मानं गोपायेत्' इति श्रुतिमूलक मिदमतः षप्रतिप्रसवार्थत्वस्योपपादितत्वात्तदेकमूलतया सुमन्तुवच- पलायनादिनाप्यात्मरक्षणाऽसंभवपरमिति तत्तात्पर्यमुपनस्य मिताक्षरोक्तच्छेदेनैव व्याख्यातुमर्हत्वात् । त्वदुक्त- वर्ण्य 'गुरुं वा' इत्यादिमन्वादिवचनान्यपि तदुपष्टम्भकच्छेदे दोषोऽन्यत्रेत्यस्य वैयर्थ्यापत्तेश्च । गोब्राह्मणादित्यस्य तया प्रदर्य 'आततायिन्यदोष' इत्यादिसंवर्तवचनं स्नानहेतुत्वे पञ्चमीति व्याख्याने गोशब्दस्यावयविवाचक- । 'क्षिण्वानं इत्यादि भविष्यवचनं च पूर्वोक्तं तद्विरोधित्वेस्याऽवयवशृङ्गलक्षणाद्वारा तदुदकलक्षणायां लक्षितलक्ष- नाशक्य व्यवस्थामेवमुक्तवान् । हन्त्रपेक्षया तपोविद्याणापत्तेश्च । गोः स्नानाहेतुत्वात् । ब्राह्मणस्य ज्ञापकहेतु- जातिकुलैरुत्कृष्टो ब्राह्मणगुर्वादिराततायी न वध्यः। समोऽत्वाद्गोश्च कारकहेतुत्वस्य क्लिष्टस्य ग्रहणाद्वैरूप्यादिदोष- पकृष्टश्च वध्यः । तथा च कात्यायनः --'आततायिनि प्रसङ्गाच्च । यदपि भविष्यपुराणीयवचनव्याख्यानं तत्त्व- चोत्कृष्टे तपःस्वाध्यायजन्मतः । वधस्तत्र तु नैव स्यात् पापं त्यन्तबहिर्मुद्रम् । ताडनादिवधपर्यन्ते देहपीडने रूढस्य हीनवधे तु न' इति । अत एव गीतायामुक्तम्-'पापमेवाप्रहरतेश्चक्षुराद्यवयवप्रकर्षहरणे योगग्रहणस्य रथकार- श्रयेदस्मान् हत्वैतानाततायिनः' इति । एतान् भीष्मानयविपरीतत्वात् (पूमी.६।१।१२) । किञ्च, चक्षुराद्य- दीनस्मत्तोऽत्यन्तोत्कृष्टानाततायिनोऽपि हत्वाऽस्मान् पापवयवोद्धरणप्रवृत्तब्राह्मणवधे कामकृतेऽपि द्वादशाब्दमेव माश्रयेदेवेत्यर्थः । उत्कृष्टाततायिहननानिवृत्तौ फलमब्राह्मणवधप्रायश्चित्तं न तु कामकृताऽन्यब्रह्मवधवत्प्राय- प्युक्तं बृहस्पतिना-'आततायिनमुत्कृष्टं वृत्तस्वाध्यायसंयुश्चित्तद्वैगुण्यं मरणान्तिकं वेत्यस्यैतद्वचनादिसंहि- तम् । यो न हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत्' तस्य . प्रायश्चित्तहासप्रयोजकदोषाल्पत्वस्याततायित्व- इति । तेनोत्कृष्टाततायिवधनिवृत्तौ तद्वधप्रसक्तप्रत्यवायमेव निमित्तं, अन्यासंभवात् , शस्त्रपाणित्वेनाततायि- परिहारोऽश्वमेधफलं च संयोगपृथक्त्वनयात् (पूमी. ४। त्वस्यैव सत्वाच्च । तथा च नाततायिविषयमिद- ३३)। यद्यपि 'गुरुं बहुश्रुतं हन्यात्' इति श्रूयते गुरोश्च मित्यसंबन्धम् । आततायिन्यदोषोऽन्यत्र गोब्राह्मणात्। शिष्यापेक्षयोत्कृष्टत्वमेवेति तत्र व्यवस्थेयं दुरवस्था । गोब्राह्मणं यदा हन्यात् तदा प्रायश्चित्तं कुर्यात् । तथापि, गुरोरपि सकाशात् कुलविद्यातपःप्रभृतिभिर्गुणैः 'क्षिण्वानमपि गोविन हन्याद्वै कदाचन' इत्याभ्यां संवर्त- शिष्यस्याप्युत्कर्षः संभवतीति सुस्थैव तत्रापि व्यवस्थेयम् । भविष्यवचनाभ्यां विरोधस्य सर्वथा दुष्परिहरत्वाच्च । गौस्त्वातताय्यप्यविशेषेणावध्यो विरोधिवचनाभावात् । विध्यन्तरशेषभूतस्य विधिशक्तिप्रतिबन्धकापिशब्दादिमतो एतेषां चाततायिताप्रयोजकव्यापारगोचरवर्तमानप्रवृत्तिगुर्वा दिवाक्यप्रतिप्रसवविधित्वस्याभ्युपगन्तुमशक्यत्वाच्च। कानामेव हन्तव्यानामप्याततायिनां हनने दोषाभावो न च विध्यशेषभूतानां वसिष्ठादिवचसामर्थवादत्वमसंभ- न तु निवृत्तव्यापारकाणामपि । 'उद्यतानां तु पापानां वीति 'गुरुं वा' इत्यादीनामपि नार्थवादत्वं विध्यन्तर- हन्तुर्दोषो न विद्यते । निवृत्तानां तथारम्भाद् ग्रहणं न शेषत्वात् , तेषामर्थवादत्वेऽपि वास्मदभिप्रेतार्थसिद्धर्व- वधः स्मृतः' ।। इति कात्यायनवचनात् । चनान्तरैः परतन्त्ररूरीकृतत्वान्न क्षतिरिति वाच्यम् । तदपि न क्षोदक्षमम् । तथा हि 'न हिंस्यात्' इति यतस्तेषामपि गोब्राह्मणाद्याततायिवधदोषप्रतिपादकबहु- निषेधावधारितस्य दोषस्य 'शस्त्रं द्विजातिभिः' इत्यादिना तरवचनान्तरविरोधाद्दोषाल्पत्वप्रतिपादकतैव तदेकमूल- आततायि विषयेऽपवादमभिधाय तदर्थवादत्वेन 'गुरुं वा' कतालाभायोचिता। अन्यथा दुष्परिहरत्वाद्विरोधस्येत्यस्तु इत्याद्युक्त्वा मनुसुमन्तुसंवर्तभविष्यादिवचनैर्गोब्राह्मणादिविस्तरः। शूलपाणिस्तु—'नाततायिवधे हन्ता किल्बिषं विषयेतं प्रतिप्रसूय चरितार्थेषु सर्ववचनेषु कात्यायनीयम् प्राप्नुयात् कचित् । विनाशार्थिनमायान्तं घातयन्नापरा- 'आततायिनि चोत्कृष्टे' इत्यादिवचोऽपि मन्वादिवचनोपा