________________
दर्शनविधिः
८५
(६) यत्तु भवदेवेनोक्तम्-आततायिवधे दोषो नेत्य- कास्तस्माद्युक्त्या विचारयेत् ॥ साध्वसाधुरिति छान्दसः न्वयः । गोशब्देन गोः शृङ्गस्थानं, ब्राह्मणशब्देन ब्राह्म- सुलोपः । साधुरसाधुरित्यर्थः । व्यवहारतो निर्यक्तिकात् । णरूपवेदवाक्यमित्युक्तम्, तत्तु सकलस्मृतिविरोधाक्लिष्ट- ( उपयुद्धतमिताक्षरातात्पर्यमुपन्यस्योक्तम्-) वस्तुकल्पनया हेयम् । यत्त्वपराणोक्तम्-'उद्यतासिं च तस्तु, 'शस्त्रं द्विजातिभिर्ग्राह्यम्' इत्यनेनोक्तस्याततायिवधे विपदं शापोद्यतकरं तथा' इत्याततायिलक्षणे उद्या दोषाभावस्य प्रायश्चित्तराजदण्डाभावयोश्चाचार्यादिविषसिशापोद्यतकरपदद्वयसामर्थ्याद्वधे व्याप्रियमाणा ब्राह्मगा येऽपवादार्थ मानवम् । आततायिवधे दोषाभावश्च पलाअप्याततायिनो वध्या इति तत्सकलविद्वदसम्मतत्वा- यनादिना केनापि प्रकारान्तरेणात्मरक्षणासंभवे बोध्यः । देयम्।
सवि.१५४ अन्यथा वचनस्यादृष्टार्थत्वं हिंसादोषप्रतिपादकशास्त्र(७) व्यवहारतो व्यवहारे विषये स्मृत्योः धर्म- स्याततायिवधदोषेऽत्यन्तबाधश्चेत्युभयमप्यन्याय्यमापद्येत। शास्त्रयोः परस्परं विरोधे तु न्यायः तत्तद्विषयव्यवस्थापक- गुर्वादिविषयकदोषाभावप्रतिपादकार्थवादस्य चाऽस्तकों बलवान् निर्णायकः । न्यायेन यस्मिन्नर्थे या नाततायिगुर्वा दिवधापेक्षया आततायितद्वधे दोषाल्पत्वस्मृतिर्व्यवस्थाप्यते तस्मिन्नथें सा स्मृतिः प्रमाणमिति प्रायश्चित्ताल्पत्वे राजदण्डाभावश्चेत्यालम्बनानि स्तुत्युयावत् । तु शब्देन श्रुतिविरोधे स्मृतेर्बलवत्वं व्यवच्छिद्यते। पयोगिगुणवाद इति । अत्र भट्टभवदेवः- स्वाध्यायिनं यदुक्तम् -'श्रुतिस्मतिविरोधे तु श्रुतिरेव गरीयसी । पर- कुले जातं हन्यादेवाततायिनम् । न तेन ब्रह्महा स स्परविरोधे तु योगयुक्तं प्रमाणवत्' ॥ स्मृत्योरिति स्यान्मन्युस्तं मन्युमच्छति' ॥ इति वसिष्ठवचनात्तदेकममानजातीयमात्रोपलक्षणकं, तेनं श्रुत्योरेवाऽर्थशास्त्रयो- वाक्यतया वाशब्दादिश्रवणेऽपि गुर्वा दिवाक्यानां प्रतिरेव वा परस्परं विरोधे न्यायो विनिगमक इति मन्तव्यम्। प्रसवविधित्वमेव न त्वर्थवादत्वम् । न च सुमन्तुवचनेन द्वितीयतुशब्देन पुरागव्यवच्छेदः, तेन पुराणाद्धर्म- 'आततायिवधे न दोषोऽन्यत्र गोब्राह्मणात्' इत्यनेन शास्त्रं स्मत्यात्मकं न बलवत् । किन्तु स्मृत्योरिव विरोधः। सूत्रच्छेदापरिज्ञानात् । तथा हि सूत्रत्रयमिदं स्मृतिपुराणयोः परस्परविरोधे न्याया(लाबलमिति प्रति- 'आततायिवधे न' इत्येकम् । 'दोषोऽन्यत्र इत्यपरम् । ज्ञातार्थसाधकमित्युक्तम्।
वीमि. गोब्राह्मणात् स्नातः प्रायश्चित्तं कुर्यात्' इत्यन्यत् । तत्र (८) अयमाशयः।न्यायानुपष्टब्धस्मृत्यपेक्षया न्यायो- ब्रह्मवधप्रायश्चित्तमुक्त्वा यस्तैः संबन्धं कुर्यात्तस्याप्येतदेव पष्टब्धा स्मृतिर्बलवतीति न्यायानुपष्टब्धस्मृतेस्तात्पर्यान्तर- प्रायश्चित्तमित्यभिधाय सुमन्तुराह-आततायिवधे नेति । कल्पना कार्येति । तस्य चोत्सर्गापवादविषयव्यवस्था- आततायिनो ब्राह्मणस्य वधे कृते न प्रायश्चित्तमिति प्रथविकल्पादिरूपस्य न्यायस्य प्रत्यायकं हेतुमाह-व्यवहारत । मस्य सूत्रस्यार्थः। दोषोन्यत्र आततायिव्यतिरिक्ते दोष इति इति । वृद्धव्यवहारादन्वयव्यतिरेकादिरूपादनादिव्युत्प- द्वितीयस्य । गोब्राह्मणात् स्नातः प्रायश्चित्तं कुर्यादिति त्यपरपर्यायात् न्यायः प्रत्येतव्य इत्यर्थः। नारदोऽपि- प्रायश्चित्ताङ्गस्नानविधायकम् । तत्र गोहेतुकं स्नानं व्यास 'धर्मशासविरोधे तु युक्तियुक्तो विधिः स्मृतः' इति आह-'श्रयन्ते यानि तीर्थानि त्रिषु लोकेषु नित्यशः । धर्मशास्त्रयोर्विरोधे युक्तिया॑यः । न्यायपर्यालोचनाभावे अभिषेकः समस्तेषां गवां शृङ्गोदकस्य च' इति । सोपपत्तिकं दोषमाह बृहस्पतिः-'केवलं शास्त्रमाश्रित्य न ब्राह्मणशब्देनात्र विधायकं वाक्यमुच्यते । तद्धेतुकं स्नानकर्तव्यो हि निर्णयः । युक्तिहीनविचारे हि धर्महानिः । मघमर्षणादिजपादिपूर्वकम् । द्वन्दैकवद्भावश्च गोब्राह्मणाप्रजायते ॥ चौरोऽचौरः साध्वसाधुर्जायते व्यवहारतः। दिति । तेन गोहेतुकब्राह्मणहेतुकस्नानाभ्यां प्रायश्चित्ताधियुक्तिं विना विचारेण माण्डव्यश्चोरतां गतः ॥ असत्याः कारी भवति न स्नानमात्रेणेति तृतीयस्येति। यदपि भविष्यसत्यसदृशाः सत्याश्चासत्यसन्निभाः। दृश्यन्ते भ्रान्तिजन- | पुराणवचनम्-'हत्वा तु प्रहरन्तं वै ब्राह्मणं वेदपारगम्। * सवि. (पृ.७०) मितावत् । अत्र लिखितांशं परित्यज्य (पृ. |
कामतोऽपि चरेद्वीर द्वादशाब्दाख्यमुत्तमम्' इति । १५३-१५५) एष पत्रेषु विद्यमानः शास्त्रार्थो मितावत् । तदपि नाततायिवधविषयम् । प्रहारशब्दस्य वधानभि