________________
व्यवहारकाण्डम्
भिानकोविदः॥पालाशं धारयेद्दण्डमुभयार्थ विदुर्बुधाः।। तान्यपि । चौरदण्डेन तं राजा दण्डयेत्पृथिवीपतिः ॥ विरोधे तु विकल्पः स्याजपहोमश्रुतौ यथा ॥ श्रुतौ | इत्यनयोः स्मृत्योः ।
+व्यक.६ दृष्टं यथा कार्य स्मृतौ न सदृशं यदि । अनूक्तवादिनी सा | (५) मिता.टीका-नन्वेकविषये प्राप्तयोविरुद्धार्थयोतु पारिव्राज्यं यथा गृहात्' ॥ जपहोमश्रुतौ यथेति । सूर्यो- | हि स्मत्योः परस्परं विरोधो न तु भिन्नविषययोरविरुदयावधिसावित्रीजपानुदितहोमविषया स्मतिः । अनूक्त- द्धार्थयोर्वा । सति तु विरोधे प्रबलदुर्बलभावचिन्ता। वादिनी, अनूद्यवादिनी यथा 'पुत्रैषणायाश्च वित्तैषणा- एवं च पूर्वमेव धर्मशास्त्रानुसारेणैव व्यवहारदर्शनस्य याश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति' | विहितत्वादोशनसादि नीतिशास्त्रं न व्यवहारविषयं उपइत्यनयोदितं ब्राह्मणः प्रव्रजेद् गृहादिति मनुस्मृतिर्वदति।। स्पृशति । अत एकविषयत्वाभावादर्थशास्त्रधर्मशास्त्रयो तथा सति-'श्रत्या सह विरोधे तु बाध्यते विषयं विना। देरे विरोधः । तथा चानयोः प्रबलदुर्बलभावचिन्तैव न व्यवस्थाया विरोधोऽतः कार्योऽन्यत्र परीक्षकैः ॥ स्मृत्य- घटत इत्यभिप्रायेणाक्षिप्य, सत्यमेवं, नात्रौशनसाद्यर्थथेन विरोधे तु अर्थशास्त्रस्य बाधनम् । परस्परविरोधे तु शास्त्रधर्मशास्त्रयोः प्रबलदुर्बलभावचिन्ता । अपि तु धर्मन्याययुक्तं प्रमाणवत् ॥ अदृष्टा] विकल्पस्तु व्यवस्था- शास्त्रान्तर्गतार्थशास्त्रस्य धर्मशास्त्रस्य च प्रबल दुर्बलकथनसंभवे सति । स्मृतिशास्त्रविकल्पस्तु आकाङ्क्षापूरणे भावचिन्ता इति समाधत्ते-धर्मशास्त्रानुसारेणेत्यनेनैवेत्यासति' ॥ अदृष्टार्थयोः स्मृत्योरन्योन्यनिरपेक्षत्वे सति विष- दिना।अनयोरेकविषयत्वासंभवेनेति । 'गुरुं वा बालबद्धौ यव्यवस्थापकन्यायाभावे च सत्यर्थयोर्विकल्पः । सापे- वा' इत्यर्थवादत्वेन स्वार्थे प्रामाण्याभावादेकविषयताक्षत्वे तु समुच्चयः । नैरपेक्ष्ये व्यवस्थापकन्यायसद्भावे भावः। तेन विरोधाभावान्नोदाहरणत्वमित्यर्थः। किञ्च सुमव्यवस्थितविकल्पः तस्मिन्नसति त्वव्यवस्थित विकल्पो न्तुमनुभ्यां गोब्राह्मणाचार्या दिव्यतिरिक्तानामेवाततायिनां ग्राह्यः । तत्र च विषयव्यवस्थापकस्तावत्सामान्य- वधे दोषाभावप्रतिपादनादाततायिनामपि गुर्वादीनां न विशेषन्यायो वृद्धव्यवहारे प्रसिद्धः, यथा विध्यत्वमित्याह-'नाततायिवधे दोषोऽन्यत्र' इत्यादिना। ब्राह्मणेभ्यो दधि दीयतां तकं कौण्डिन्यायेति । तेन आचार्यादीनामाततायिनां हिंसाप्रतिषेधेनेति । अयन्यायेन स्मृतिविरोधः परिहियते । यथा-'न जातु मभिप्रायः - हिंसामात्रप्रतिषेधस्य सामान्यवचनेनैव ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्' इति साधारणो सिद्धत्वादस्मिन्वचने आचार्यादिपदानां स्वार्थाऽविवक्षाब्राह्मणवधनिषेधः। तस्य क्वचिद्विशेषोऽपवादः । यदाह कारणाभावाद्धिसाविशेषनिषेधेनैवैतद्वचनं संप्रयोजकम् । मनुरेव-'गुरुं वा बालवृद्धौ वा श्रोत्रियं वा बहुश्रुतम्। हिंसामात्रनिषेधपरत्वे वचनान्तरेणैतनिषेधस्य प्राप्तत्वाआततायिमायान्तं हन्यादेवाविचारयन् ॥ (८१३५०) पुनरुक्तत्वेनास्य निष्प्रयोजकत्वमिति । इति । एवं च सामान्यविशेषन्यायेन कासांचित्स्मृतीनां ब्राह्मणादिव्यतिरिक्तविषयत्वमेव दर्शयति यतोऽविरोधः परिहरणीयः, कासांचित्तु कल्पनानर्थक्यप्रस- निद इत्यादिना । एतदुक्तं भवति । सामान्येनैवातताङ्गादिना न्यायान्तरेणेति । मनुस्मृतितदन्यस्मृत्योर्विरोधे तु यिनः प्रदर्शनादाततायिवधे दोष इत्यभिहितत्वात्सामान्यमनुस्मृतिः प्रशस्ता । अत एव बृहस्पतिः-'वेदार्थोपनिब- शास्त्रमिदम् । 'नाततायी'त्यादिकं विशेषशास्त्रस्य 'आचार्य न्धत्वात्प्राधान्यं तु मनुस्मृतौ । मन्वर्थविपरीता या स्मृतिः च प्रवक्तारम्' इत्यस्य विषयः । ब्राह्मणादिकं परिहृत्यैतसा न प्रश्यस्यते' इति ॥
*अप. द्यतिरिक्तविषये वर्तत इति । एवं सिद्धे आततायिनां (४) धर्मशास्त्रयोः परस्परविरोधे उत्सर्गापवादादि- ब्राह्मणादीनामवध्यत्वे प्रमादाद्यदि आततायिनां ब्राह्मन्यायानुसारेण निर्णेतव्यमित्यर्थः । यथा-'अनागमं तु णानां हननं स्यात्तदा प्रामादिकत्वाद्धननस्य सर्वात्मना यद्भक्तं पित्रा पूर्वतरैस्त्रिभिः। न तच्छक्यमपाकर्तु क्रमात् हन्तुः किं दोषाभावः स्यादित्याशक्य नेत्याह-'अतश्च त्रिपुरुषागतम् ॥ अनागमं तु यो भुङ्क्ते बहून्यब्दश- ब्राह्मणादय' इत्यादिना।
*सुबो.. * पदार्थवाक्यार्थी मितावत् ।
+दीक. व्यकवत् । * बाल. सुबोवत् ।