________________
दर्शनविधिः
स्थैव युक्ता एवमन्यत्राऽपि विषयव्यवस्थाविकल्पादि मनुवचनाच्च (४११६२)। आचार्यादीनामाततायिनां यथासंभवं योज्यम् । एवं सर्वत्र प्रसङ्गेऽपवादमाह- | हिंसाप्रतिषेधेनेदं वचनमर्थवन्नान्यथा। हिंसामात्रप्रति अर्थशास्त्रादिति ।
षेधस्य सामान्यशास्त्रेणैव सिद्धत्वात् । 'नाततायिवधे धर्मशास्त्रानुसारेण' इत्यनेनैवौशनसाद्यर्थशास्त्रस्य दोपो हन्तुर्भवति कश्चन' इत्येतदपि ब्राह्मणादिव्यतिनिरस्तत्वात् धर्मशास्त्रान्तर्गतमेव राजनीतिलक्षणमर्थ- रिक्तविषयमेव । यतः—'अग्निदो गरदश्चैव शस्त्रपाणिशास्त्रमिह विवक्षितम् । अर्थशास्त्रधर्मशास्त्रस्मत्योर्विरोधे । र्धनापहः । क्षेत्रदारहरश्चैव पडेते ह्याततायिनः' । अर्थशास्त्राद्धर्मशास्त्र बलवदिति स्थितिमर्यादा । यद्यपि तथा—'उद्यतासिर्विषाग्निश्च शापोद्यतकरस्तथा। आथर्वसमानकर्तकतया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपगतो | णेन हन्ता च पिशुनश्चापि राजनि ॥ भाांतिक्रमकारी विशेषो नास्ति तथापि प्रमेयस्य धर्मस्य प्राधान्यादर्थस्य | च रन्ध्रान्वेषणतत्परः। एवमाद्यान्विजानीयात्सर्वानेवाचाप्राधान्याद्धर्मशास्त्रं बलवदित्यभिप्रायः । धर्मस्य च ततायिनः॥ इति सामान्येनाततायिनो दर्शिताः । अतश्च प्राधान्यं शास्त्रादौ दर्शितम् । तस्माद्धर्मशास्त्रार्थशास्त्रयो- | ब्राह्मणादय आततायिनश्च आत्मादित्राणार्थ हिंसाऽविरोधेर्थशास्त्रस्य बाध एव, न विषयव्यवस्था नापि । नभिसन्धिना निवार्यमाणाः प्रमादाद्य दि विपद्यरंस्तत्र विकल्पः । किमत्रोदाहरणम् ? न तावत् 'गुरुं वा बाल- लघुप्रायश्चित्तं राजदण्डाभावश्चति निश्चयः । तस्मादन्य. वृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं दिहोदाहरणं वक्तव्यम् । उच्यते-हिरण्यभूमिलाभेभ्यो हन्यादेवाविचारयन् ॥ नाततायिवधे दोषो हन्तुर्भवति मित्रलब्धिर्वरा यतः। अतो यतेत तत्प्राप्तौ......॥ कश्चन । प्रच्छन्नं वा प्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ इत्यर्थशास्त्रम् । 'धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' (मस्म. ८।३५०-३५१) तथा —'आततायिनमायान्त- इति धर्मशास्त्रम् । तयोः कचिद्विषये विरोधो भवति । मपि वेदान्तगं रणे । जिघांसन्त जिघांसीयान्न तेन यथा चतुष्पायवहारे वर्तमाने एकस्य जयेऽवधार्यमाणे ब्रह्महा भवेत् ॥ इत्याद्यर्थशास्त्रम् । 'इयं विशुद्धिरुदिता. मित्रलब्धिर्भवति न धर्मशास्त्रमनुसृतं भवति । अन्यस्य प्रमायाकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिन जयेऽवधार्यमाणे धर्मशास्त्रमनुसतं भवति मित्रलब्धिविधीयते' ।। (मस्मृ. १११८९) इत्यादि धर्मशास्त्रं, तयो- विपरीता। तत्रार्थशास्त्राद्धर्मशास्त्र बलवत् । अत एव 'विरोधे धर्मशास्त्र बलवदिति युक्तम् । अनयोरेकविषय- | 'धर्मार्थसन्निपाते अर्थग्राहिण एतदेव' इति प्रायश्चित्तस्य त्वाऽसंभवेन विरोधाभावान्न बलाबलचिन्ताऽवतरति। गुरुत्वं दर्शितमापस्तम्बेन । एतदेवेति द्वादशवार्षिक तथा हि 'शस्त्रं द्विजातिभिग्राह्यं धर्मा यत्रोपरुध्यते' | प्रायश्चित्तं परामश्यते ।
*मिता. (मस्मृ. ८।३४८) इत्युपक्रम्य 'आत्मनश्च परित्राणे (३) प्रमाणान्तरदृष्टार्थविषया स्मृतिरर्थशास्त्रम् । वेदैदक्षिणानां च सङ्गरे । स्त्रीविप्राभ्युपपत्तौ च नन्धर्मेण न | कसमधिगम्यार्थविषया तु धर्मशास्त्रम् । तथा च भविदण्डभाक्' ॥ (मस्म. ८।३४९) इत्यात्मरक्षणे दक्षिणा- ष्यत्पुराणम्-'दृष्टार्था तु स्मृतिः काचिददृष्टार्था तथा दीनां यज्ञोपकरणानां च रक्षणे युद्धे च स्त्रीब्राह्मण- परा । दृष्टादृष्टार्थरूपाऽन्या न्यायमूला तथा परा ॥ अनु. हिंसायां च आततायिनमकूटशस्त्रण घ्नन् न दण्ड- वादस्मतिस्त्वन्या शिष्टदृष्टा तु पञ्चमी । सर्वा एता वेदभाक् इत्युक्त्वा तस्यार्थवादार्थमिदमुच्यते-'गुरुं वा । मूला दृष्टाथै परिहृत्य तु ॥ आसामुदाहरणान्यपि तत्रैव । बालवृद्धौ वा' इत्यादि । गुर्वादीनत्यन्तावध्यानप्यातता- यथा-पाड्गुण्यस्य यथायोगं प्रयोगात्कार्यगौरवात् । यिनो हन्यात्किमुतान्यानिति । वाशब्दश्रवणादपि वेदान्त- | सामादीनामुपायानां योगो व्याससमासतः । अध्यक्षाणां गमित्यत्रापिशब्दश्रवणान्न गुर्वादीनां वध्यत्वप्रतीतिः ।। च निक्षेपः कण्टकानां निरूपणम् । दृष्टार्थेये स्मतिः 'नाततायिवधे दोषोऽन्यत्र गोब्राह्मणवधात्' इति सुमन्तु- प्रोक्ता ऋषिभिर्गरुडाग्रज ॥ सन्ध्योपास्तिः सदा कार्या वचनाच्च । 'आचार्य च प्रवक्तारं मातरं पितरं गुरुम्। शुनो मांसं न भक्षयेत् । अदृष्टार्था स्मृतिः प्रोक्ता ऋषिन हिंस्याद् ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विनः' । इति
* स्मृच., पमा; विता. मितावत् ।