________________
व्यवहारकाण्डम्
यातः समाधिः । दुष्टादुष्टपरिज्ञाने तु यद्युपायान्तरप्राप्त्या एव । एवमादीन्येव हि नृपस्यार्थोत्पत्तिस्थानानि । अन्यथा व्यवहारदर्शनस्य पाक्षिकत्वं तदास्य नियमविधित्वमेवा- तु कचिदेव राज्ञो दण्डः स्यात् । मैवं-स्मृतेरिति ।। ध्यापनादिविधीनामिवार्जनोपायतया तद्देवोपायान्तरा- यद्यर्थशास्त्रानुसारिता स्यात्, ततः स्यादप्येवम् । यदा तु दर्जने प्रत्यवायकल्पनवदुपायान्तरात् दुष्टादुष्टपरीक्षया धर्मशास्त्रमेव बलवत्, तदा तदविरुख एवार्थसंचयो प्रजापालनेऽपीत्यवसेयम् । स्मृत्यादीनां च त्रैवर्णिकचातु- ज्यायान् । नन्वेवं सति यत्रासत्येऽपि वस्तुनि सत्यताप्रतिवाधिकारिकत्वात् म्लेच्छादीनां यथाकथञ्चित् दुष्टा- भानं, तत्रापि राज्ञो दोषप्रसङ्गः। यथा माण्डव्यवधादौ, दुष्टपरिज्ञानेन प्रजापालनेऽपि न क्षतिः । न चैवं प्रजा- स्मृत्या हि सम्यगपराधिनामेव दण्डविधानात् । तत्र च पालनविधेरप्यभिषिक्तक्षत्रियाधिकारिकत्वादन्येषां तत्र न्यायतोऽपराधापादनेऽपि परमार्थतस्तदभावादपराधी फलाभावेनाप्रवृत्तिः । दृष्टद्रव्यादिलाभार्थे कथञ्चित् नैव । न चान्यो व्यवहारनिीतिहेतुः। अतः सङ्कटमेतत् । प्रवृत्तावपि तस्माद्धाभावप्रसङ्गोऽन्यथादर्शनादर्शन- नात्र सङ्कटम् । स्मृतेर्विरोधे न्यायस्तु बलवान् । कस्माद् न्यायप्रवृत्त्यादिना प्रत्यवायाभावापत्तिश्चेति वक्तव्यम् । व्यवहारतः अन्यथा व्यवहारप्रवृत्त्यभावप्रसङ्ग इत्यर्थः । यतो दयाहिंसादिसाधारणधर्मान्तर्भावेन प्रजापालनस्य अथवा स्मृतिन्यायविरोधे स्मृतिरेव ज्यायसी, न तु तेषामपि धर्मजनकत्वात् । नृपपदेन तत्संग्रहसंभवाच्च । न्यायः। व्यवहारतो हि न्यायप्रवृत्तेः। विविधमवहरणं व्यव___तस्मादयमत्र निष्कर्षः। उत्सर्गापवादादिमूलभूतान्व- हारः, व्याजभूयिष्ठ इत्यर्थः। न चासौ शास्त्रविरोध्यप्यङ्गीयव्यतिरेकादिन्यायमूलकता यत्र संभवति तादृशव्यव- कर्तव्यः। यस्मादर्थशास्त्राद् धर्मशास्त्रस्यैव बलीयस्त्वमिति हारशास्त्रस्य सर्वस्य न वेदमूलकता कल्प्यते । यदंशे स्थितिः। अन्यस्त्वपरमार्थ इत्यर्थः । इयमेव च व्याख्या तदसंभवस्तत्रादृष्टार्थकतया वेद एव मूलं कल्प्यते। ज्यायसी । यथावस्तु प्रमाणप्रवृत्तिः, न प्रमाणप्रवृत्यनुरोवास्तुसामुद्रिकादिविधिषु ज्योतिःशास्त्रायुर्वेदप्रामाण्य- धिता वस्तुनः। स्थिते वस्तुनि तदनुसारिणी प्रमाणावग व्यवस्थापकप्रसङ्गेनाचार्यैः स्मृत्यधिकरणे व्यक्तमेव एत- तिरित्यनवद्यम् । अन्ये त्वन्यथेमं श्लोकं वर्णयन्ति, स्मृतिस्प्रपञ्चितम् । अत एव 'अर्थशास्त्रात्त बलवद्धर्मशास्त्र- द्वयविरोधे न्यायो बलवान्, व्यवहारतस्तु प्रवृत्त्यानुगुमिति स्थितिः' (यास्मृ. २।२१) इत्युक्तम् । वचन- ण्यात् । यत्र त्वर्थशास्त्रधर्मशास्त्रयोर्विरोधः, तत्र धर्मशास्त्रं विरोधे न्यायस्य बाध्यत्वादर्थशास्त्रस्य च तन्मूलकत्वात् ।। बलीयः। यथा अर्थशास्त्रे व्यवहारप्रकरणे उक्तम् -
xव्यप्र.१०,१२,१३ । 'नाततायिवधे दोषो हन्तुर्भवति कश्चन' इति । पुनर्धर्म• (१०) मिता.टीका--नप इति । यौगिकोऽयं न रूढ शास्त्रे प्रायश्चित्तप्रकरणे- 'कामतो ब्राह्मणवधे निष्कृतिर्न इति भावः । न्यूनतां परिहरति देशादीति । आदिना विधीयते' इति । तत्र धर्मशास्त्रबलीयस्त्वादाततायिवधे देवगहादिपरिग्रहः । पारिभाषिकधर्मेण व्यवस्थानं सम- दोषप्रसङ्ग इति । तत्पुनः प्रकृतानुपयोगान्निष्प्रमाणकयस्तत्सिद्धदेशादिसंबन्धिधर्मस्येत्यर्थः। श्वाल. त्याच नातीव सम्यक् ।
विश्व.२२१ धर्मशास्त्रद्वैधे व्यवस्था । धर्मशास्त्रार्थशास्त्रविरोधे व्यवस्था। (२) ननु निन्हुते लिखितं नैकमितीयं स्मृतिस्तथाऽनेस्मृत्योर्विरोधे न्यायस्तु बलवान व्यवहारतः। कार्थाभियोगेऽपीतीयमपि स्मृतिरेव; तत्रानयोः स्मृत्योः अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥ परस्परविरोधे सतीतरेतरवाधनादप्रामाण्यं कस्मान्न भवति, (१) नन्वसौ तदनभिप्रेतत्वेऽप्यपराधित्वाद् दण्ड्य विषयव्यवस्था किमित्याश्रीयते, इत्यत आह-स्मृत्योरिति । x व्यउ. व्यप्रवत् । * शेष सुबोगतम्।
यत्र स्मृत्योः परस्परतो विरोधस्तत्र विरोधपरिहाराय ... (१) यास्मृ.२।२१, अपु.२५३२४९-५०, विश्व.२।२१ विषयव्यवस्थापनादावुत्सर्गापवादादिलक्षणो न्यायो त्यो (ते); मिता. अप.; व्यक.६; स्मृच.२४ पृ.; पमा.
बलवान् समर्थः। स च न्यायः कुतः प्रत्येतव्य इत्यत आह ३९ प.सवि.७०प.,१५३ उत्त.; व्यसौ.४, वीमि. व्यप्र. १३,१०२; व्यउ.८; व्यम.४ पू.; विता.२२; विभ.५५;
व्यवहारत इति । व्यवहाराद् वृद्धव्यवहारादन्वयव्यतिरेक.. प्रका.१४; समु.९.
लक्षणादवगम्यते । अतश्च प्रकृतोदाहरणेऽपि विषयव्यव