________________
दर्शनविधिः
द्वितीयाध्यायादिश्लोकस्यैव प्रपञ्चः सकलाध्यायशेष इति अपूर्वविधिरिति वैरूप्यं चापद्यते। व्यवहारदर्शनमात्रोपायगम्यते । राज्ञः प्राधान्ये ब्राह्मणानां चोपसर्जनत्वे फल- कत्वं यदि दुष्टादुष्टपरिज्ञानस्य तर्हि तदर्थतयाऽननुष्ठानामाह-अतश्चादर्शन इति । अयमभिप्रायः, राज्ञः प्राधा- र्थता ज्ञानस्येति विधिर्व्यर्थः । अथ यथा भट्टसोमेश्वरेन्यादधिको दोषः । ब्राह्मणानां तु तादृशदोषाभावः। न णानुष्ठानं विनाभूतस्यापि ज्ञानस्य विध्यधीनाङ्गत्व निर्वातु सर्वात्मना दोषाभावः । तथा च 'सभा वा न प्रवे. हाय 'यदेव विद्यया' इत्यादिवाक्येन कर्मार्थतया विधि ष्टव्या वक्तव्यं वा समञ्जसम् । अवन्विब्रुवन्वापि नरो रभ्युपगतो, यथा च मिश्रादिभिर्लिङ्गादेवाङ्गत्वं ज्ञानस्येत्यु भवति किल्बिषी ॥' (मस्मृ. ८।१३) इत्यनेन विरोधः क्तम् । तथा व्यवहारदर्शनस्य तदविनाभावेऽपि विधिरभ्युस्यादिति।
सुबो. पेयताम् । मैवम् । कर्मानुष्ठानस्यापूर्वसाधनत्वात्तत्पर्यवसा(७) अत्र 'व्यवहारान् नृपः पश्येत्' इति विधिः यिज्ञानविधिरविनाभावेऽप्यस्तु । दुष्टादुष्टपरिज्ञानस्य तु स्वापराधेन व्यवहारस्य समाप्तत्वात् स्ववागनुसरणरूप
तदभावान्नाङ्गापेक्षेति वैषम्यम् । न चास्यापि प्रजापालछलमेवालम्बते । न तु प्रमाणान्तरगवेषणं विलम्बत्वा- नमदृष्टार्थमुपकुर्वतः परम्परयास्त्येवापूर्वपर्यवसानमित्यद्विधेरिति ।
सवि.५४ स्त्वङ्गत्वार्थ एव विधिरिति वाच्यम् । एवमपूर्वपर्यवसा(८) अत्र यद्यपि व्यवहारदर्शनं पूर्वाध्याय एवोक्तं यिविधिसंभवेऽपि श्रुत्याद्यभावेऽनारभ्यविधेरङ्गत्वाबोधकतथापि सकलाङ्गोपेतव्यवहारस्याऽत्रैव प्रदर्शनादयं व्यव- त्वात् । अन्यथाऽध्ययनाध्यापनयोरप्यङ्गत्वापत्तः । हाराध्याय इति श्लोकैरुच्यते.। ब्राह्मणैरिति मुख्यः ज्ञानस्य तु वाक्यादेवाङ्गत्वं 'यदेव करोति' इति श्रवकल्पः । असम्भवे क्षत्रियैर्वैश्यैर्वा सह । धर्मशास्त्रस्य | णात् । येन कर्मणेच्छेत्तत्र जपेज्जुहुयात् । 'एवं विनाप्राधान्यं दर्शयितुं विशेषोपन्यासः। विचारेऽर्थशास्त्रस्या यकं पूज्य ग्रहांश्चैव विधानतः । कर्मणां फलमाप्नोति... प्यनुसर्तव्यत्वात् । धर्मशास्त्रानुसार्यपि निर्णयो न वादि- ......॥ (यास्मृ. ११२९३) इति च श्रवणाजपहोमक्षोभकरपरुषभाषणपराजिताधिकदण्डादियुक्तः कार्य इति विनायकस्नपनग्रहयज्ञानामिव । अत एवाध्ययनाधानयोदर्शयितुं क्रोधलोभविवर्जितत्वमुक्तम् । धर्मशास्त्रानुसारे- रङ्गत्वाभावाज्ज्ञानावनीयादिफलमात्रपर्यवस्तिर्न प्रतिणेत्युक्तं तत्र धर्मशास्त्रस्थितिमाह संपूर्णाध्यायेन । वीमि. कर्मप्रयोगावसायित्वम् । सकृदेव त्वाधानाध्ययनानुष्ठाने
(९) अत्र 'व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्व- तजनितज्ञानामिमतां वर्णिकानामुत्तरोत्तरकर्ममात्राधिहम्' । (यास्म. ११३६०) इत्यनेनैव याज्ञवल्क्येन विहि- | कारितेति सिद्धान्तः। शूद्राद्यधिकारनिवृत्तिश्च । तद्विधितस्य व्यवहारदर्शनस्यानुवादो ब्राह्मणसाहित्यादिविधा- बोधिताध्ययनाधानोपायकज्ञानाग्निलाभः । उपायानार्थः । न च क्रियानुवादेनानेकगुणविधाने वाक्यभेदः। न्तरस्य ज्ञानाग्निद्वारकाक्षेपप्रतिक्षेपात् । प्रजापालन दर्शनकर्तृतया वाक्यान्तरपाते तावद्विशेषणविशिष्टस्यै- परं ज्योतिष्टोमाद्यपूर्वमिव स्वफलापूर्व जनयतीत्यन्यदेतत्। कार्थस्य बोधनात्तदनापत्तेः । पौरुषेयवाक्ये तात्पर्यानुरो- अत्र ब्रूमः-व्यवहारदर्शनोत्पत्तावेव विधेस्तात्पर्यम् । धेन तस्यादोषत्वाच्च । ननु सर्वेऽपि व्यवहारदर्शनविधयो अन्ये तु विधयस्तस्य निमित्तफलोपाधिभेदेनाधिकारन तावत्केवलाऽदृष्टार्थाः । प्रजापालनौपथिकदुष्टादुष्टपरि- विधयः । प्रयोगभेदश्च 'अग्निहोत्रं जुहोति' इत्युत्पन्नस्य ज्ञानस्य दृष्टस्यावश्यकत्वात् । न च तदेव फलमिति 'यावज्जीवमग्निहोत्रं जुहुयात्' 'अग्निहोत्रं जुहुयात् स्वर्गवाच्यम् । स्वर्गादिफलस्य अदर्शनान्यथादर्शनयोः प्रत्य- काम' इत्यत्रेव । अतो न वैरूप्यादिदोषः । दृष्टार्थतया पायस्य च वचनान्तर्बोधनात् । तथा च कात्यायन:- तु न विधिरयं प्रमाणान्तरसिद्धत्वात्तस्य । यद्यपि व्यव'सप्राड्विवाकः सामात्यः सब्राझगपुरोहितः । ससभ्यः हारशास्त्रे न्यायसिद्धानुवादका एव प्रायो विधय इत्येप्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः' इति । किञ्च दुष्टा तस्यापि तथात्वे न बाधकं, तथापि विधित्वे सम्भवत्यदुष्टपरिज्ञानोपायेष्यनेकेषु प्राप्तेषु विधावस्मिन्नभ्युपगम्यमा- नुवादत्वमङ्गीकर्तुमनहम् । यत्र तु तदसम्भवस्तत्र तदेनेऽयं नियमविधिः स्वर्गादिफलप्रत्यवायपरिहारयोर्भव्यत्वे । वाश्रीयते, व्यवहारशास्त्रत्वादिति सकलनिबन्धस्वरसा
भ्य. का. ११