________________
दर्शनविधिः
७७
मस्मिन्नहनि विक्रेयं इदं चानयैव श्रेण्या विक्रेयमित्येव- न्यात्मीयकर्माण्यनुतिष्ठन्तः स्वे स्वे च नित्यनैमित्तिकादौ मादयः । अस्मिन् कुले पञ्चमेऽह्नि पञ्चमे वाऽब्दे कर्णवेधः कर्मणि वर्तमानाः, दूरेऽपि सन्तः सान्निध्य निबन्धनस्नेहाकर्तव्य इत्यादयः कुलधर्माः । प्रतिपादयेद् बोधयेत् । ऽभावेऽपि लोकस्य प्रिया भवन्ति ।
ममु. अकुर्वतश्चानापदि बलात्कारेण कारयेत् । स्मच.२९
द्विजातिशिष्टाचारः प्रमाणम् । (५) जातिधर्मान् ब्राह्मणादिजातिनियतान्याजनादीन् सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः । जानपदांश्च नियतदेशव्यवस्थितान् आम्नायाविरुद्धान् , । तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ।। 'देशजातिकुलधर्माश्चाम्नायैरप्रतिषिद्धाः प्रमाणमिति (१) सन्तः प्रतिषिद्धवर्जकाः। धार्मिका विहितानु(गौध. ११।२२) गौतमस्मरणात् । श्रेणीधर्माश्च वणि शायिनः । यद्यप्येक एव शब्द उभयमर्थ प्रतिपादयितुं गादिधर्मान् प्रतिनियतकुलव्यवस्थितान् ज्ञात्वा तद शक्नोति, तथापि भेदोपादानाद्विषयविभागेनैवं व्याख्याविरुद्धान राजा व्यवहारेषु तत्तद्धर्मान् व्यवस्थापयेत् । यते । तैर्यदाचरितमनुपलभ्यमानश्रुतिस्मतिवाक्यं तद्देश
ममु. कुलजातीनां प्रकल्पयेदनुष्ठापयेत् । अविरुद्धं श्रुति(६) कुलं वंशः ब्राह्मणादिर्मर्धाभिषिक्तादिरिति वा। स्मतिभिरुपलभ्यमानाभिः । यदुक्तं 'जातिजानपदान् एतेषामेतदेव स्वधर्म इति वीक्ष्य परिपालयेद् राजा इति । 'धर्मान्' इत्यत्र (मस्म. ८१४१) श्लोके देशकुलाद्या
मच. चारस्य प्रामाण्यं, तस्यानेन विशेषः कथ्यते । आम्ना(७) स्वधर्म राजप्रवर्तितं धर्मम् । मदनरत्ने तु स्वधर्म येनाविरोधेन तत् प्रमाणं न विरोधे तत्प्रमाणम् । तेन दुष्टदण्डनरूपमिति व्याख्यातम् । तदनुवादमात्रत्वापत्ते- दृष्टार्थान्यपि ग्रामदेशराजकार्याणि शास्त्राऽविरुद्धान्यादरहेयम् ।
व्यप्र.२१ णीयानि । न विरुद्धानि । यथा कचिद्देशे ऋणिक (८) देशधर्मः यथा दाक्षिणात्यानां मातुलसुतापरि- आत्मानं विक्रय्य धनं दाप्यते । तच्च 'कर्मणाऽपि णयनम् । कुलधर्मः पूर्वशिखापरशिखादिनियमः। नन्द. समम्' इत्यनेन विरुद्ध अन्यत्र श्लोकेन दर्शितम् । स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः। अन्यस्य त्वाचारस्य शिष्टसंबन्धितयैव प्रामाण्यमुक्तं प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः४॥ 'आचारश्चैव साधूनाम्' इति । न च तद्विरुद्धार्थ
(१) पूर्वोक्तस्य जानपदादेर्धर्मस्य दृष्टाऽदृष्टताऽनेन समाचरणेन साधुत्वमुपपद्यते । तस्माच्च नाऽदृष्टाय । प्रदश्यते । स्वानि कर्माणि कुलस्थित्यनुरूपाणि ये कुर्वन्ति तद्विषयोऽयमुपदेशः। ते दूरस्था अपि प्रिया भवन्ति । सर्वस्यान्यो निकटवती अन्यस्त्वाह-देशान्तरे धार्मिकैः सद्भिर्द्विजैर्यदसंसर्गातिशयात्प्रियो भवति । स्वकर्मकारी तु दूरस्थ एव विरुद्धं श्रुत्या स्मृत्यन्तरेण वा आचर्यते, तद्देशान्तरेऽपि प्रियः । स्वे स्वे कर्मण्यवस्थिता इत्यनेन परकर्माऽननु- राजा प्रकल्पयेत् । यथोवृषभयज्ञादय उदीच्येषु प्रसिठानमाह । ये न परकर्माणि कुर्वन्ति ते सर्वस्य प्रिया द्धास्ते प्राच्यैर्दाक्षिणात्यैः प्रतीच्यैश्चानुष्ठेयाः । कुतः ? भवन्तीति श्लोकार्थः।
मेधा. आचाराद्धि स्मुतिरनुमातव्या । स्मृतेः श्रुतिः । सा च (२) दूरे देशे देशान्तरे । अतो लोकाविरुद्धत्वा- यद्येवमनुमीयते, उदीच्यैरेतत्कर्तव्यमिति, तत्र तद्धितस्य त्खखजात्यादिधर्म एव ग्राह्यस्तेषामित्यर्थः । स्वे स्वे बहुष्वर्थेषु स्मरणात्तत्र जातस्तत्र भवस्तत आगतस्तमधर्म इति प्रियत्वे हेतुतया पुनरुक्तम् । मवि. भिप्रस्थितः 'शेष' इति चैतस्य लक्षणाधिकारोभय(३) यस्मात् , स्वानीत्यादि । जातिदेशकुलधर्मादी- रूपत्वादन्येष्वप्यर्थेषु प्रतिपदमनुपातिषु तद्धितस्मरणा
नास्त्यनुदीच्यो नाम य उदीच्यशब्देन निवत्त । ततश्च * शेषं गोरावत् । x गोरा., मच, व्याख्यानं मण्डलिकमुद्रितग्रन्थस्याशुद्धिसंदेहान्नोध्दृतम् ।
(१) मस्मृ.८।४६; व्यक.८; व्यनि.; स्मृचि.६; व्यसौ. (१) मस्मृ.८।४२; व्यक.८; स्मृचि.६; व्यसौ.६; समु. ६, समु.१३. १३ कमण्य (धर्मे व्य).
१ दि.