________________
व्यवहारकाण्डम्
(१) कुरुकापिशकाश्मीरादिदेशो नियतावधिः जन-धर्मः, जननिवासबन्धेनाभ्यनुज्ञानात्, आम्नाये विरोधोऽ. पदः । तत्र भवा धर्मा जानपदाः । किञ्च, तत्र भवन्ति प्यत्र नास्ति, अधिकृतानां विरोधात्, विरोधो न तिरश्चाम्। ये, तद्देशव्यपदेशैरनुष्ठीयन्ते । अथवा तन्निवासिनो ननु 'अहिंसा सत्यमक्रोधः शौचमिन्द्रियसंयमः' इति जनास्तावत् 'मञ्चाः क्रोशन्ति' इतिवत् जनपदशब्दे- प्रतिलोमाधिकारेणैवोक्तम् । म्लेच्छाश्चाप्रतिलोमा एव, नाभिधीयन्ते । तेषामनुष्ठेयाः जानपदाः। तस्येदमिति तत्र यदि मातृविवाहे मूत्रोत्सर्गे चोदकशुद्धयभावे न तद्धितः । जातेर्जानपदाः जातिजानपदा इति षष्ठी- दुष्यति क इन्द्रियसंयमः कीदृशं वा शौचमिति । उक्तसमासः । जातिमात्रविषया देशधर्मा राज्ञा परिपाल- मेतत् । आर्यावर्तिनामेते धर्माः शौचादयः। चातुर्वण्ये नीयाः । समीक्ष्य विचार्य किमाम्नायैर्विरुद्धा अथ न, तु तद्देशनियमो धर्माणां नास्ति । केचिददृष्टार्था देशतथा पीडाकराः कस्यचिदुत न, एवं विचार्य, येऽविरुद्धा- धर्मा इति वक्ष्यामः । एककार्यापन्ना वणिक्कारुकुसी दिस्तान्प्रतिपादयेदनुष्ठापयेदित्यर्थः। तथा च वक्ष्यति 'सद्भि- चातुर्विद्यादयः, तेषां धर्माःश्रेणिधर्माः। यथा केचन वणिराचरितं यत्स्यात्' इति । अथवा जातयश्च ते जान- इमहत्तरा वचनेन परिच्छिन्नं राज्ञो भागं प्रयच्छन्ति, इमां. पदाश्चेति विशेषणसमासः । जातिशब्देन च नित्यत्वं वाणिज्यां वयमुपजीवाम, एष ते राजभागोऽस्माकं यावल्लालक्ष्यते । प्रशंसामानं चैतत् । देशधर्मा अपि शास्त्रा- भोऽस्तु न्यूनोऽधिको वा । तत्र राज्ञाऽभ्युपगते वाणिज्ये विरुद्धा नित्याः ते नित्यवदनुष्ठेयाः, दृष्टार्थाः गोप्रचारो- लाभातिशयार्थ राष्ट्राविरोधिनी चेतरेतरव्यवस्थां कुर्वन्ति, दकरक्षणादयः । यथा ग्रामीणाः-'अत्र प्रदेशे गावो न इदं द्रव्यमियन्तं कालमविक्रेयमयं रोजोपानयनार्थो दण्डः चारणीया' इति समयमाश्रयन्ति कस्यचित् कार्यस्य पतति देवतोत्सवार्थों वा, तत्र यदि कश्चिद् व्यतिसिद्धयर्थम् , तत्र यो व्यतिक्रामति स राज्ञा दण्ड्यः। क्रामति स एवं श्रेणीधर्म व्यतिक्रामन् दण्ड्यः । अथवा जनपदे भवा जानपदाः देशनिवासिन उच्यन्ते। कुलधर्मा इति । कुलं वंशः। तत्र प्रख्यातमहिना जात्या जानपदा जातिजानपदाः । जातिर्जन्मोत्पत्तिरिति पूर्वजेन धर्मः प्रवर्तितो भवति योऽस्मद्वंशजः कुतश्चन यावत् । एतेन देशसंबन्धस्य पुरुषाणां नित्यता लक्ष्यते। ये धनं लभेत स नादत्वा ब्राह्मणेभ्योऽन्यत्र विनियुञ्जीतेत्यातद्देशजास्तद्देशाभिजनास्तन्निवासिनश्च गृह्यन्ते तेषां सर्व- दयो धर्माः । तथा, सति योग्यत्वे य एवं पूर्वपुरुषाणां विशेषणविशिष्टानामनिदंप्रथमतो जाता ये धर्मास्ते जाति- याजकः कन्यादिसंप्रदानभूतो वा स एव कार्यः । तदजानपदशब्देनोच्यन्ते । 'वृद्धाच्छे' तद्धिते प्रसक्ते छान्द- तिक्रामन् राज्ञाऽनुष्ठापयितव्यः । एतेषां च सामवायिकसत्वादणेव कृतः । अथवाऽभेदोपचारात्पुरुषशब्दस्त- त्वादधर्मत्वशङ्कया पुनर्वचनम् । न चायं संविद्यतिक्रम संबन्धिषु धर्मेषु प्रयुक्तः। एतेनायं देशनियमो धर्माणां स
मेधा. एवंविधात्पुरुषात् प्रतिद्रष्टव्यः । एते हि देशधर्मा देशानां (२) जातिधर्मान् अध्ययनांदीन् जानपदांश्च नियतन पुनरार्याणाम् । न हि तिर्यक्समानधर्माणोऽन्यत्रानधि- देशव्यवहारान् अविरुद्धान् वणिक्कर्षकादिगतान् श्रेणीकृताः स्वसमाचारप्रसिद्धं धर्ममनुतिष्ठन्तः मातृविवाहादि, धर्मान् कुलधर्माश्च प्रतिनियतकुलस्थितान् ज्ञात्वा यः सार्वभौमेन निवारणीयाः । स्वदेशाचारवतां तेषां जाति- स्वधर्मस्तं तथा तत्र स्थापयेत् । अतश्च तद्विरुद्धव्यवहा(तथैव च) पाद (पाल); गोरा. जातिजानपदान्धर्मान् (जाति- रिषु वादिनं निगृहीयात् ।
गोरा. धर्मान् जानपदान्); ममु., मच. अनयोरपि गोरावत् पाठः; (३) जातिर्ब्राह्मणादिः, जनपदोऽनेकग्रामसमुदायः व्यक.८; स्मृच.२९ णी (णि) धर्मवित् (शाश्वतान् ) स्वधर्म तद्वासिनो जानपदाः तत्संगतान् । श्रेणी पाषण्डवणिगा(स्वे वर्गे); पमा.४६ पूर्वार्धं स्मृचवत् , स्वधर्म (सवणे); दिगणः । कुलं वसिष्ठकुलं इत्यादि तन्नियतान्धर्मान् व्यनि. पाद (पाल); स्मृचि.६ धर्म (धर्मान्); व्यसी.६ जाति समीक्ष्य निरूप्य।
मवि. (इति) प्रतिपाद (परिपाल); व्यप्र.२१ धर्मवित् (तथैव च) पाद
(४) श्रेणिधर्माः वणिक्कारुकादीनां स्वे स्वे वर्गे इद(पाल); व्यउ.१३ व्यप्रवत् ; प्रका.१७-१८ स्मृचवत् ; समु. १३ पूर्वार्धं स्मृचवत् , प्रतिपाद (परिपाल).
। १ कुरु. २ राज्ञो. ३ कार्यात्.