SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ दर्शनविधिः नुमानेनापीत्याह- यथा नयत्यसक्पातैः इति । पदं | सत्यसमाश्रयप्राप्यः। कालश्चिरं तत्र वासः । रूपं स्वरूपं निर्णयम्। नन्द. | सुन्दरं मनोहरम् । एतदेव विपरीतम् , सत्यत्यागेन केववस्त्वात्मसाक्षिदेशकालरूपाणि दर्शनसमयेऽवधार्याणि लार्थसमाश्रयणात् । +मेधा. सत्यमर्थ च संपश्येद् आत्मानमथ साक्षिणः।। (२) व्यवहारकर्मप्रवृत्तो राजा सत्यं दृष्टादृष्टसुखहेतुतया . देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥ संपश्येत् । अर्थ च सारासारत्वेन, आत्मानं च सदसत्क (१) व्यवहारविधी व्यवहारकर्मणि, स्थितः प्रवृत्तो, मणा, देशं च समनन्तरराजान्तरविहारं, कालं च जीविन केवलं व्यवहाराणि संपश्येत् , यावदेतदपरं सत्यादि(?) तसंबन्धबलं, रूपं चेदं व्याधिजराभोज्यप्रायं लोभादिनाsतत्र सत्यस्य दर्शनम् । यद्यप्यर्थिप्रत्यर्थिनोरन्यतरेण । स्खलनार्थ संपश्येत् । गोरा. शालीनतया परिपूर्णाक्षरं नाभिहितं तथापि यदि राजा (३) अथै दण्डादि सिद्धम् । आत्मानं राजानं प्रमाणान्तरतः पूर्वोक्ताद्वाऽनुमानादेव कथञ्चिदीदृशोऽय- पश्येत् । ततो राजवृत्तमनुगच्छेत्तथा साक्षिणो देशादींश्च मर्थ इति निश्चेतुं पारयेत् तदा तदाश्रयेनोपेक्षेत, अनेनैतन्न संपश्येत् प्रयत्नेनानुसंदध्यादित्यर्थः । देश अत्रायमाचार सर्वमुक्तमिति । तदुक्तं-'छलं निरस्य भूतेषु व्यवहारा- इति । कालं अत्रैतद्योग्यमिति । रूपं अर्थिप्रभृतीनामानयेन्नृप' इति (यास्म. २।१९) । अर्थस्य दर्शनम् । कारम् । मवि. अर्थशब्दो धनवचनः प्रयोजनवचनो वा । तत्र यदि (४) व्यवहारदर्शनप्रवृत्तो राजा छलमपहाय सत्यं महान्तमर्थमासादयेत्तदा त्यक्त्त्वाऽप्यन्यानि राजकार्याणि पश्येत् । तथार्थ च । अर्शआदित्वान्मत्वर्थीयोऽच् । नोद्विजेत् व्यवहारेक्षणं कुर्यादेव । अथ वा यदि कश्चिद् अर्थवन्तं गोहिरण्यादिधनविषयस्थं व्यवहारं पश्येत् , यात्साक्षिभिरर्थ एतस्माद् गृहीतोऽन्येन वा सभ्येने, तत्र | 'न त्वहमनेनाक्षिनिकोचनेनोपह सित' इत्यादिस्वल्पानिरूपयितव्यम् । यदेतद्यवहारपदं यदि स्वल्पं, न संभ- पराधम् , आत्मानं च तत्त्वनिर्णये स्वर्गादिफलभागिनं, वति धनग्रहणम् । अथ गुरु सभ्याः साक्षिणश्च दैन्यं साक्षिणः सत्यवादिनः, देशं कालं च देशकालोचित गतास्तदा संभावनीयम् । प्रमाणान्तराच्च निश्चेतव्यम् । स्वरूपं व्यवहारस्वरूपं गुरुलघुतादिकं पश्येत् । xममु. एतच्चात्मानं साक्षिणं कृत्वा गवेषणीयम् । एतदुक्तं । (५) सत्यं संपश्येत् , अस्मिन् व्यवहारेऽपवादिनोः भवति । कण्टकशोधनन्यायेन चारैश्चारयेत् । अथवा आ- किं प्रयोजनं भविष्यतीति पश्येत् । साक्षिणः पश्येत् , त्मानं संपश्येदात्मनोऽवस्थां संपश्येत् कोशक्षयं महाकोशतां यथोक्तगुणानामपि साक्षिणां रागद्वेषौ पश्येत् । इङ्गिवा। अस्मिन्पक्षे साक्षिण इति स्वतन्त्रं पदम् । देशस्य दर्श- तादिभिर्देश कालं च पश्येत् । अस्मिन् देशे अस्मिन्कालेऽनम् । कचिदल्पोऽप्यों महत्त्वमासादयति । महानपि योऽ- यमों युज्यते न वेति पश्येत् । विवादविषयस्यार्थस्य न्यत्र सैन् कचित् लघुर्भवतीति । एतद्देशस्य दर्शनम् । रूपं च पश्येत् । नन्द. एवं कालोऽपि द्रष्टव्यः । रूपं व्यवहारवस्तुस्वभावः । धर्मशास्त्रं देशादिधर्माश्च व्यवहारप्रमाणम् तस्य गुरुलघुतां पश्येदिति । स्मृतिशास्त्रे त्वविज्ञाते दुर्शाते वाऽविवेकतः । अन्यैस्तु व्याख्यातम् , सत्यार्थयोः सारफैल्गुतां पश्ये- धर्मकार्ये महान्दोषः सभायां वदतः सदा ॥ दात्मानं साक्षिणं कृत्वा । एतदुक्तं भवति-अर्थात्सत्यं जोतिजानपदान्धर्मान् श्रेणीधर्माश्च धर्मवित् । गुरुत्वेन महाप्रयोजनत्वादुभयलोकसाधनरूपतया आश्र- समीक्ष्य कुलधर्मांश्च स्वधर्म प्रतिपादयेत् ॥ यितव्यम् । अर्थत्यक्तव्योऽसारत्वात् । देशः स्वर्गादिः + व्यक. मेधावत्। * मेधातिथिभाष्योक्ताऽन्यकल्पानु(१) मस्मृ.८।४५ ख.पुस्तके साक्षिणम् इति पाठः; व्यक. सारिणीयं व्याख्या। x मच. ममुवत् । ६; स्मृचि.६, व्यसौ.५ थं च (थेन) णः (णम्) रूपं च कालं (कालं च रूपं); समु.१०. (१) अप.२।२. मनुस्मृतौ नोपलभ्यते । १ साक्षिरर्थ. २ सत्ये. ३ सत्कविर् . ४ फलतां. (२) मस्मृ.८।४१, शुनी.४।५४६-५४७ च धर्मवित्
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy