________________
.७४
व्यवहारकाण्डम् संबन्धीनि कार्याणि निर्णयेत् । तत्र देशाचारोऽनुकल्पः। (५) कार्यमुक्ताष्टादशाख्यं तस्य दर्शनं विचारः । मच.
पमा.४१
राशो यमव्रतम्-समभावः । - (७) देशदृष्टैः देशजातिकुलव्यवहारागतैः प्रत्यक्ष- यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति । ायहेतुभिर्वा ।
मच. तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ।। (८) देशदृष्टा हेतवो द्विविधाः-सर्वदेशव्याप्ताः, (१) अपराधेन प्रियद्वेष्ययोर्निग्रहसमत्वेन वर्तितदेशविशेषनियताश्चेति । शास्त्रदृष्टा हेतवः तप्तमाषादयः । व्यम् ।
मेधा. नन्द. (२) यद्यपि यमस्य शत्रुमित्रे नस्तस्तथापि तन्निन्द___ कार्यदर्शनविधिः
कार्चकयोः शत्रुमित्रयोर्यथा यमः शत्रुमित्रमरणकाले धर्मासनमधिष्ठाय संवीताङ्गः समाहितः ।। तुल्यवनियमयति, राज्ञाऽपराधकाले रागद्वेषपरिहारेण प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ प्रजाः प्रमापणीयाः। यस्मादेतदस्य याम्यं व्रतम्। (१) धर्मः प्रधानः यस्मिन्नासने भवति तद्धर्मासनम् ।
ममु. राजासने हि राज्यस्थित्यानुगुण्येनार्थमेव प्रधानीकरोति
विवाद्यकार्यनिर्णये तर्क उपायः । न्यकृत्यापि धर्मम् । व्यवहारनिर्णये तु धर्ममेव प्रधान येथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् । .. आश्रयेत् इत्यर्थो न पुनराश्रयभेदोऽनेन ज्ञाप्यते। नयेत्तथाऽनुमानेन धर्मस्य नृपतिः पदम् ॥ संवीताङ्गः वस्त्रादिना स्थगितशरीरः । प्रणम्य लोक- (१) यदुक्तं न स्वयं दृष्ट्वापि राजा सहसा कश्चिपालेभ्यः इन्द्राद्यष्टौ लोकपालाः तान्नमस्कृत्य कार्य- दाक्रमेत वा निगण्हीयाद्यतः नर्मणाऽप्येतत्संभवति । कथं दर्शनमारभेतेत्यदृष्टार्थमेतद्वयं अङ्गसंवरणं लोकपाल- पुनरेतदेव गन्तव्यम् ? किं परिहासकृतमेतदुत क्रोधाद्यप्रणामश्च । समाहितः अनन्यचित्तः कार्यदर्शने । एवं नुबन्धकृतमिति । यत आह अनुमानेनैतज्ज्ञातव्यम् । हि दृष्टार्थ भवति । प्रणामविशेषणं वा । समाहितग्रहणं यथा मृगयुर्मुगव्याधो विद्ध्वा मृग नष्टं दृष्टिपथादपयद्यप्यत्र किञ्चिदुक्तमेव प्रतिभाति तथापि पद्यग्रन्थत्वा- क्रान्तं छिद्रनिसृतैर सक्पातैः स्रवद्भिः शोणितः पदं मृगस्य नातीव पौनरुक्त्यम् । लोकपालेभ्य इति चतुर्थी संप्रदाने। नयत्यासादयति, एवं राजाऽनुमानेन परोक्षे प्रत्यक्षे वाऽर्थे कथम्? क्रियाग्रहणं संप्रदानसूत्रे चोदितं 'श्राद्धाय | कारणं निश्चिनुयात्। धर्मश्च कृतव्यवहारविषयस्तत्वानिगण्हते पत्ये शेत' इत्याद्यर्थम् , न च क्रियाग्रहणं गण्हा- | वगमः। उक्तस्याप्यनुमानस्य पुनर्वचनं स्मृतिदाढर्थार्थम्। त्यादिविषयमेव । भाष्येऽनुक्तत्वात् । मेधा.
xमेधा. (२) धर्मदर्शनार्थ आसने उपविश्य आच्छादित- (२) यथा मुगस्य शस्त्रहतस्य रुधिरपातैः व्याधः देहोऽनन्यमना लोकपालान्नमस्कृत्य ततो व्यवहारेक्षणं पदं स्थानं प्राप्नोति । तथाऽनुमानेन इष्टप्रमाणेन वा राजा चरेत् । +गोरा. धर्मस्य तत्वं निश्चिनुयात् ।
ममु. (३) धर्मार्थमासनं धर्मासनम् ।
(३) न केवलं साक्ष्यादिभिरथों निणेतव्यः । किन्त्व(४) शास्त्रोक्तकाल इति शेषः । स्मृच.३१
* अत्रत्या मन्वर्थविवृतिः मण्डलिकमुद्रितग्रन्थस्याशुद्धिसंदेममु. गोरावत् ।
हान्नोध्दता। - गोरा., मच. मेधागतम्। (१) मस्मृ.८।२३, शुनी.४।५४५ (धर्मासनमधिष्ठाय (१) मस्मृ.९।३०७; स्मृच.२४ नारदः; पमा.३७ बृहकार्यदर्शनमारभेत्); गोरा. रमे (चरे); व्यक.३, स्मृच. ३१पमा.५२; व्यनि.; स्मृचि.२, दवि.१३ उत्त.; नृप्र. (२) मस्मृ.८।४४; व्यक.६; मभा.११।२५ नयेत्तथाs२,५; व्यत.२००, सवि.७७, व्यप्र.९; व्यउ.६, राकौ. नुमानेन (तथाऽनुमानेन नयेत् ) नारदः; स्मृच.२५, पमा. ३८२ धर्मा (भद्रा) बृहस्पतिः; बाल.२१ सन(श्रय) रभे (लभे); ३९; व्यनि.; स्मृचि.६, सवि.७१, व्यसौ.५; प्रका:१४; सेतु.९६; प्रका. १९; समु.१४.
| समु.१०.
मवि.