________________
दर्शनविधिः
७३
तेऽपि साक्षिणः स्युः (१)। तत्रापि शक्यते वक्तमस्य व्यवस्थानुवर्तितव्येति । न च स्मृतेरेवे प्रामाण्यप्रत्ययं गत्वा प्रतिपन्नोऽहमिति । उक्तमत्र न स्मृति- कल्पना युक्ता । न हि व्यवहारस्मृतिर्वेदमूला विरोधाद्वस्तुस्थितिरपेहन्तुं शक्यते । अपि च यत्रास्य शक्यते वक्तम् । सिद्धार्थरूपत्वात्प्रत्यक्षाद्यवगम्यत्वावचनस्यावसरो नास्ति तत्प्रमाणं भविष्यति । क्वचिन्नास्ति। जयपराजयप्रकाराणाम् । सिद्धो ह्ययमर्थः। एवं व्यवहारे यत्र चिरकालं तिष्ठति धनिकहस्ते लेख्यं, यदि हि तेन जीयत इतरः, इतरो जयतीति । यदप्यत्र लिङ्गश्रुतिः नै धनं दत्तं, तदा कथमनेन वा नाम न मार्गितं, लेख्य साऽपि 'हरीतकी भक्षयेदारोग्यकामः' इतिवदवसेया । न त्याजितमिति । न हि चिरकालमुंपेक्षा वस्तुनीदृशेड- ईदृशेषु विधिस्वरूपेषु प्रत्ययेषु द्रव्यशुद्धेः प्रसङ्गेनार्थो वश्यं संभवति । मिथ्यावादिता त्वस्यानुमीयते । तथा विवेचित इति न पुनः प्रयतामहे । अष्टादशसु मार्गेषु । चोक्तम् ‘सद्यस्व्यहाद्वा कार्येषु बलं राज्ञो निवेदयेदिति'। मार्गो विषयो विवादस्य । एतानर्थानुद्दिश्य पुरुषाः यत्र वा भोग्यवन्धो न च भोग आम्नातोऽपहारकाल- प्रायेण विवदन्ते । निबद्धानि कार्याणि प्रयोजनानि, स्तत्र विप्रतिपत्तौ विनाऽपि साक्षिभिः, स्वहस्तलेख्ये, न अर्थसिद्धय इति यावत् । तान्युत्तरत्र दर्शयिष्यामः । ह्यधमर्णा वक्तुं लभन्ते, प्रीत्या त्वयैतदुक्तं, संप्रति पृथक् पृथक्, प्राधान्यमेतेषामाह । एतानि प्रत्येक त्यजेति । न च पूर्वोक्तस्य वचनस्यावसरः । कृतं लेख्य प्रयोजनानि न पुनः परस्परमन्तर्भवन्ति । यथान्यान्यततो दास्यामीत्युक्त्वा न दत्तमिति । यदि न दत्तं कथं नुषङ्गादिष्वन्तर्भवन्ति । नैवमेतानि । अनुषक्तानि तु बन्धभोगो मर्षितः।
सहस्रशः सन्ति ।
मेधा. ननु चैवं सति लेख्यसहायों भोगः प्रमाणं स्यात् । (२) तांश्च व्यवहारान् अष्टादशव्यवहारस्थानेषु केवलस्य तु भोगस्य प्रामाण्यमामनन्ति । “लिखितं ऋणादानादिषु वक्ष्यमाणेषु, पृथक् पृथक् व्यवस्थितान् साक्षिणो भुक्तिरिति । किमिदं ? प्रत्युक्तं पर्यनुयज्या- प्रतिनियतदेशव्यवस्थया वणिक्कर्षकादिगतया शास्त्राविरुमहे । विशिष्टकालो भोगः प्रमाणं न भोगमात्रम् । एवं द्धया शास्त्रगतया च साक्षिशपथाद्यनुमानात्मिकया हि पठ्यते 'यत्किंचिद्दशवर्षाणि' तथा 'पश्यतोऽब्रुवतो भूमे- प्रत्यहमालोकयेदेव ।
गोरा हानिविंशतिवार्षिकी' इति (यास्मृ.२१२४)। कस्तीस्याओं (३) कार्याणि ऋणादानादीनि । देशदृष्टहेतवः देशवि'लिखितं लिखितेनैवेति' व्याख्यातमन्यैः–कर्त- शेषव्यवस्थानिर्णयसाधनानि । यथोदीच्यमध्यमानां कन्या विशेषसंशयेऽनेनैतल्लिखितं न बेति'; लिखितेन निश्चित. याचमानाय भोजनं यदि दीयते तुभ्यं देयेति ह्यनुक्तेऽपि तत्कर्तकेण निश्चीयते । यत्तु साक्षिसमक्षं, तत्र प्रतिश्रता भवतीति । शास्त्रदृष्टाः साक्षिप्रभृतयः।४व्यक.४ कृताकृतसंदेहं साक्षिभिहरेत् । त एव तत्र प्रमा- (४) प्रत्यहं पश्येदित्यन्वयः । देशदृष्टैः शास्त्राडणम् । न तत्र तत्कृतलेख्यान्तरदर्शनमुपयुज्यते । बुद्धि- विरुद्धैः देशाचारसिद्धैः हेतुभिः प्रमाणैः । शास्त्रदृष्टैः पूर्वेषु च ऋणादानादिषु केबलेभ्यः साक्षिभ्यो लिखितं साक्ष्यादिभिः। अष्टादशस्वणादानादिषु मार्गेषु कार्यश्रेयः । साक्षिणो हि विस्मरेयुरन्यतरेण वा संबन्धं गच्छे- निगमोपायतया मार्गसदृशेषु निबद्धानि संबद्धानि यरन्यद्वा पातकस्यासाक्षित्वे हेतुमासादयेयः । लेख्य कार्याणीत्यन्वयः।
+मवि. त्वभियोगवत आत्माधीनतया सुरक्षमिति साक्षिभ्यः (५) तत्र शास्त्रदृष्टानामभावे देशदृष्टैर्द्रष्टव्यम् । श्रेयस्त्वं तस्य । एतदेवाह-'लिखिते न तु साक्षिणः
स्मृच.२५ इति । स्वहस्तप्रतिष्ठेन विस्मृतमप्यर्थ वृत्तमिति मन्यते। (६) देशाचारैः शास्त्रोक्तदिव्यादिभिश्चाष्टादशपदमता वा साक्षिणस्तर्द्धस्तप्रत्यभिज्ञानेन प्रमाणीभवन्ति ।
* ममु., व्यनि. गोरागतम्। व्याख्यानान्तराणि भर्तयज्ञेनैष सम्यक् कृतानीति तत
x व्यप्र., बाल. व्यकगतम् । + भाच. मविगतम् । एवावगन्तव्यानि सर्वथा प्रमाणमूलानि । स्मृतिकारण- १ तु कर्तव्येति. २ स्वे प्रमाण. ३ दाऽप्य. ४ (०). १ प्रप. २ (०).३(०).४म.५ चेति.६ दस्तुप्र.७ स्मृतिः . ५ न वि. ६ का. ७ वेति... म्य. का.१०