________________
व्यवहारकाण्डम्
यदि चासावात्मानं स्वगोत्रनाम्ना नोपलक्षयेत्ततः कस्य | पगमयोः केन हेतुना पूर्वेणोत्तरो' बाध्येत न पुनरुप्रत्ययितता प्रमाणान्तरादन्विष्यताम् । अथ तु लेख्यान्तर- त्तरेण पूर्वः । तुल्यत्वाद्विरुद्धत्वसंशयः । ततश्च प्रमाणादर्शनेनान्येन वा हेतुना विशिष्टलेखक इति प्रत्यभिज्ञानं न्तरव्यापारणमेव युक्तम् । भवेदेवं, यदि तुल्यता स्यात् । स्यादनुपलक्षणे ऽपि न कश्चिद्दोषः । तत्र यदि लेखको | न गृहीतमिति ह्यभ्युपगमो लोभादिनाऽपि संभवति । न न लिखेन्मयेदं लिखितमिति, भवेदेव तादृशं लेख्यं त्वगृहीत्वाऽनुन्मत्तो गृहीतमिति ब्रूयात् । तत्रापि यदि परिपूर्णलक्षणम् । एषा च लेखकपरीक्षा तत्रोपयुज्यते ब्रूयात्प्रतिदत्तमिति, लेख्यं तु न संपादितम् , असंनिधायत्र लेखकस्य साक्षित्वान्तर्भावोऽन्येषां साक्षिणामल्प- नात् प्रतिलेख्यं च न गृहीतं, लेखकासंनिधानात् कार्यात्वात् । यत्र त्वन्ये बहवः प्रत्ययिताः साक्षिणः स्वहस्ता- न्तरेऽतिपातिनि त्वरावत्त्वात् , चात्रास्त्येव प्रमाणान्तरस्य रूढाः सन्ति तत्र लेखकसंबन्धिनी प्रत्ययितता नोप- | साक्ष्यादेरवसरः । यदपि 'लिखितं लिखितेनेति' नैषा युज्यते । तथेयमपरा व्यवस्था 'लिखितं लिखितेनैव परिभाषा वस्तुसामर्थ्यायातामवगतिं बाधितुं शक्नोति । साक्षिमच्चैव साक्षिभिः । साक्षिभ्यो लिखितं श्रेयो लिखि- दृश्यन्ते हि धनिकहस्तगतलेख्य क्रमेण शोधयन्तः न ते न तु साक्षिणः ॥ (नास्मृ. ४।१४५) नास्यामपि व्यव- च पृष्ठे संशोधितं धनमभिलिखन्ति-अद्य तावदिद स्थायां किञ्चिन्निबन्धनमस्ति । तथा हि द्विविधं लेख्यम्- दत्तं, प्रातरन्यदानीयैकीकृत्योपर्यारोपयिष्यामि, सर्व वा स्वहस्तकृतं परहस्तकृतं च । परहस्तकृतमपि द्विवि- कतिपयैरहोभिः संशोध्य लेख्यं पाटयिष्यामीति । नान्यधम्-स्वहस्तलेखकलिखितमधिकृतलेखक लिखितं तदे वस्तुतोऽसंबन्धः। धनिकेन चोपरुद्धस्यासंभवति समूलतत्परहस्तकृतं सर्वप्रकारं साक्ष्यात्मकमेव । तत्र साक्षिभ्यो लाभधने संशुद्धिभागमात्रे दीयमाने कुत अयं तत्प्रभलिखितमिति भेदानुपपत्तेः । इदं हि तस्य लक्षणम्- वति, न ददामि यावत्प्रतिलेख्यं न दत्तमिति । यदि 'साक्षिणः स्वस्वहस्तेन पितुनामादिपूर्वकम् । तत्राहममुकः चैषा परिभाषा 'लिखितं लिखितेनैवेति' तदा बलोपासाक्षी लिखेयुरिति ते समम् ॥ इति (यास्मृ. २१८७)। धिकृतत्वं कथं विचार्यताम् ? न हि तत्र लेख्यान्तरनाप्येकहस्तलिखितस्य प्रामाण्यमिष्यते । यथैकस्य संभवः । तेन यथाऽत्र सत्येव लेख्य तन्निश्चयार्थ प्रमासाक्षित्वे । अथायं भेदहेतुः साक्षिणो हस्तारूढास्त एव णान्तरं व्यापार्यते तद्वदन्यत्रापि व्यापारणीयम् । यथा लेख्यमिति, नानेन विशेषेण श्रेयस्त्वं भवति । प्रत्ययितता कश्चिदावेदयेन्नास्य प्रत्ययं गत्वा लेख्यं मया कृतमनेहि श्रेयस्त्वे हेतुः । सा चोभयत्रापि परीक्ष्या । तस्मादी- नोक्तः सद्यः पुण्याहस्तु कारणं इमां च धनमात्र दृशे लेख्ये साक्षिद्वैध्यन्यायो बहुत्वं परिगृह्णीयादिति । गृहाण' श्वस्ते सर्व दाताऽस्मीत्युक्त्वा सैव धनमात्रा अधिकृतत्वमपि न विशेषः । परीक्षितोऽधिक्रियत इत्ये- दत्ता, परिशिष्टं न दत्तमिति तदाऽस्त्येव न्यायकारान्ततत्तत्राधिक्यम् । न च सर्वे राजाधिकृताः सुपरीक्षिता | रव्यापारणावसरः। तत्र यद्यधमर्णस्यास्मिन्प्रकारे साक्षिणः भवन्ति । यदि तु निरुपैधिस्तादृशश्चेदत्यन्तगुणयोगा- सन्ति तदाऽभिहिते लेख्य आभासीकते श्वोदानमुत्तत्स्यादुपेयादेवासौ एक एव संवादकत्वम् । तथा हि | मणेन साधनीयम् । अथ तयोरपि रहसि परिभाषेयमराजाग्रहारशासनान्येककायस्थहस्तलिखितान्येव प्रमाणी- भूत्तदा दैव्याः क्रियाया अवसरः । अथ तु तस्यामपि भवन्ति । दातुः स्वाहस्तक्यं स्वयमभ्युपगमः । इयद- व्यभिचारित्वादनाश्वासः सत्यशपथेन व्यवस्था कार्या । स्मान्मया गृहीतमिदं चास्मै दातव्यमिति । तत्र यदि नन्वेवं सति स्वहस्तलेख्यं प्रमाणान्तरसंवादसापेक्षपश्चाद् ब्रूते न गृहीतमिति तदा पूर्वनिबद्धं बुवाणैर्जी- | त्वादप्रमाणमेव । तत्र 'विनापि साक्षिभिः सिध्येत् यते । तत्र साक्षिणामवसर एव नास्ति ।
स्वहस्तपरिचिह्नितम्' इति विरोधः । अनेनैव न्यायेन . ननु च तदीयालेख्यादभ्युपगतमेतदनेनेत्यवगम्यते, प्रत्यक्षं दीयमानं द्रव्यं न पश्यति, केवलं तत्समक्ष उत्तरकालं च स एवाह न गृहीतमिति । तत्रोभयोरभ्यु- गृहीत्वा परिभाष्यते, इयदिदमस्मान्मया गृहीतमिति, • १ क्षितो. २ हेतु. ३ पा.
१रा. २ वा. ३ ख्य. ४ ३.५णाश्च न सर्वदा. ६साकृ. ७ वे.