________________
व्यवहारकाण्डम्
चरित्रं संग्रहे पुंसां राज्ञामाज्ञा तु शासनम्॥ अर्थान्नरकः भवति । एवमदृष्टसाधकता सम्यग्व्यवहारराज्ञः स्वधर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः । | दर्शनस्य दर्शिता । अरक्षितुर्वा क्षेप्तुर्वा मिथ्यादण्डमतोऽन्यथा ॥ दण्डं प्रशंसति-दण्डो हीति । दण्डो हि, केवल एकोऽदण्डो हि केवलो लोकं परं चेमं च रक्षति । नितरसहायः, लोकं परं च इमं च रक्षति उभयलोकसुखराज्ञा पुत्रे च शत्रौ च यथादोषं समं धृतः ।। भोगसौभाग्यं प्रयोक्तुः प्रयच्छति । कथंभूतोऽसौ, राज्ञा अनुशासद्धि धर्मेण व्यवहारेण संस्थया । प्रयोक्त्रा, पुत्रे च शत्रौ च, यथादोषं अपराधानुरूप्येण, न्यायेन च चतुर्थेन चतुरन्तां महीं जयेत् ॥ समं धृतः अविशेषेण प्रयुक्तः । संस्थया धर्मशास्त्रेण शास्त्रं वा व्यावहारिकम् । सम्यग्व्यवहारदर्शनस्य परमं दृष्टफलमाह-अनुशासयस्मिन्नर्थे विरुध्येत धर्मेणार्थ विनिर्णयेत् ।। द्वीति । अनुशासत् लोकं न्याय्ये पथि स्थापयन् , कथं, शास्त्रं विप्रतिपद्यत धर्मन्यायेन केनचित । धर्मेण धर्मानुसारेण, व्यवहारेण साक्षिवाक्यानुसारेण, . न्यायस्तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति ॥ संस्थया लोकाचारेण, न्यायेन च चतुर्थेन न्यायोपपन्न
सम्यग्व्यवहारदर्शनस्य सर्वलोकयोगक्षेमसाधकतां | राजकीय निर्णयलक्षणेन चतुर्थपादरूपेण, चतुरन्तां चतु:श्लोकैराह-चतुर्वर्णेत्यादि । अयं राजधर्मः सम्यग्व्यवहार- सागरपर्यन्तां, महीं जयेत् । यथोक्तप्रकारानुशासनमहिम्ना दर्शनरूपः, चतुर्वर्णाश्रमस्य चत्वारो वर्णा ब्राह्मणादयः सार्वभौमत्वं राजा प्राप्नयादित्यर्थः । आश्रमाश्च ब्रह्मचर्यादयो यस्मिंस्तथाभूतस्य, लोकस्य, धर्मादिषु 'पश्चिमः पूर्वबाधकः' इति यत् पूर्वमुक्तं, आचाररक्षणात् स्वस्वसमुदाचारपरिरक्षणाद्धेतोः, नश्यतां तस्यापवादमाह-संस्थयेति । संस्थया महाजनाचारेण, सर्वधर्माणां स्वतः क्षीयमाणानां सर्वेषां धर्माणां, प्रव- धर्मशास्त्रेण मानवादिना च सह, शास्त्रं वा व्यावहारिक तकः प्रोजीवकः।
। शास्त्रं राजशासनं वा व्यावहारिकं साक्षिवचनं वा, यस्मि. व्यवहारस्तावच्चतुष्पादः । तत्पादानां स्वरूपं बला- नर्थे विरुध्येत, यच्छब्देन तच्छब्दाक्षेपात् तमथै, धर्मेण बलं चाह-धर्मश्चेति । धर्मो व्यवहारः चरित्रं राज- विनिर्णयेत् धर्मशास्त्रानुसारेण विनिश्चिनुयात् । न तु तथाशासनमिति चतुर्भिः पादैर्युक्तो, विवादार्थः विवादविष- विधे विषये राजवचनसाक्षिवचनयोः प्रामाण्यमित्यर्थः । योऽर्थः । पश्चिमः एषु पादेषु पश्चिमः चरमः पादः, कचित् धर्मशास्त्रमपि न्यायेन बाध्यत इत्याह-शास्त्रपूर्वबाधकः पूर्वान् पादान बाधते सर्वपादापेक्षया प्रबल मिति । शास्त्रं मानवादिधर्मशास्त्रं, केनचित् धर्मन्यायेन इत्यर्थः।
सर्वप्रकारोपपन्नेन धर्मयुक्तेन लोकाचारेण, विप्रतिपद्येत धर्मादीनां स्वरूपमाह-अत्रेति । अत्र धर्मादिषु अत्यन्तबाधितार्थविषयतया विरुध्येत, यत्रेति शेषः । मध्ये, सत्ये स्थितः प्रतिष्ठितः धर्मः अर्थयाथात्म्यं धर्म- तत्र, न्यायः, प्रमाणं अर्थनिर्णयहेतुः स्यात् । कुतः, तत्र पदार्थ इत्यर्थः । व्यवहारस्तु साक्षिषु स्थितः साक्षि पाठो हि नश्यति यस्मात् तादृशे विषये धर्मशास्त्रवचनं वाक्यविभाषनीयो व्यवहारपदार्थ इत्यर्थः । चरित्रं अदर्शनं प्राप्नोति, न प्रवर्तत इत्यर्थः । 'कुद्दालपाणिर्विलोकाचारः, संग्रहे ग्रामसमहे दशग्राम्यादौ, पुंसां प्रति- ज्ञेयः सेतुभेत्ता समीपगः' इति सत्यपि स्मृतिवचने सेतोष्ठितम् । राज्ञां आज्ञा तु इदमित्थमेवेति न्यायोपपत्ति- भिन्नस्य समीपे कुद्दालहस्तं कमपि शिशु तिष्ठन्तं दृष्ट्वा न युक्तो यथार्हदण्डप्रणयनादिनियोगस्तु शासनं राजशा- कोऽप्यध्यवस्यति-अ नेन शिशुना सेतुर्भिन्न इति । श्रीम. सनपदार्थः।
मनुः राज्ञ इति । राज्ञः, स्वधर्मः शस्त्राजीवो भूतरक्षणं च,
सभाप्रवेशः स्वर्गाय भवति । कथंभूतस्य, प्रजा धर्मेण रक्षितुः । उत्थाय पश्चिमे यामे कृतशौचः समाहितः । अरक्षितुर्वा अरक्षकस्य वा, क्षेप्तुर्वा मिथ्यादण्डं अय- (१) मस्मृ.७।१४५; शुनी.४।५४६ पृ.; स्मृच.१९. थाहंदण्ड प्रणेतुर्वा, राज्ञः, अतोऽन्यथा उक्तादन्यः प्रकारः (हुत्वाऽनीन् ब्राह्मणानच॑ प्रविशंदै शुभां सभाम् ); व्यनि.