________________
दर्शनविधिः सन्देहेऽपि चेत्येवमर्थ इहोपदेश इति । असति लिङ्ग- | अथ योऽधर्मतः पाति राजाऽमात्योऽथवात्मजः । सन्देहे विरोधे चासति राज्ञ एव परिच्छेदकत्वं द्रष्टव्यम् । धर्मासने संनियुक्तो धर्ममले नरर्षभ । सभायास्तदुभयार्थत्वादिति । लिङ्गसन्देहे त्रैविद्यद्धैरेव कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः। प्रापयेत् न स्वयम्, यथास्थानं गमयेदित्यधिकारादेव आत्मानं पुरतः कृत्वा यान्त्यधः सह पार्थिवाः।। सिद्धे निष्ठां गमयेदिति पुनरारम्भात् । मभा.
साक्षिबलमनुमानं चार्थनिर्णये प्रमाणम् (३) निष्ठां गमयेत् यत्र पक्षेऽर्थो निष्ठितस्तं गमयेत्।। बलात्कृतानां बलिभिः कृपणं बहुजल्पताम् ।
गौमि. नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् ।। तथा ह्यस्य निःश्रेयसं भवति ।
ततः साक्षिबलं साधु द्वैधवादकृतं भवेत् । (१) निःश्रेयसं शास्त्रोक्तं फलम् । उक्तं च नारदेन असाक्षिकमनाथं वा परीक्ष्य तद्विशेषतः ॥ फलम्--धर्मेणेति।
अप. २११ सर्वतः सत्कृतः सद्भिभूतिप्रवरकारणैः। (२) किमेवं कुर्वतो भवतीत्याह--तथा इति । तस्य हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति ॥ निर्णयं कुर्वतः निःश्रेयसमुभयलोकविजयित्वं अमुत्र धर्म- यश्चतुर्गुणसंपन्नं धर्म ब्रूयात्स धर्मवित् । प्राप्त्या, इहापि जनानुगगादिति । इतिशब्दो हेत्वर्थः, ___ अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् ॥ यस्मादेवमिति । .
+मभा. यथा मृगस्य विद्धस्य पदमेकपदं नयेत् । ब्रह्म क्षत्रेण पृक्तं देवपितृमनुष्यान धारयतीति लक्षेद्रुधिरलेपेन तथा धर्मपदं नयेत् ॥
विज्ञायते । अर्थिनामुपसन्नानां यस्तु नोपैति दर्शनम । एवं राज्ञो भवति, त्रैविद्यवृद्धानां तु सहायरूपेण । सुखेषु सक्तो नृपतिः स तप्येत नृगो यथा ।। स्थितानां किं भवतीति तदनुरूपां श्रुतिमुदाहरति ब्रह्मे- यदि त्वादेयोऽपि वादो न दृश्यते तदा प्रत्यवायिता। त्यादि । ब्रह्म त्रैविद्यलक्षणं क्षत्रेण राज्ञा पृक्तं सहितं,
चन्द्र. १०४ राज्ञा सह धर्मविवेचनं कुर्वदित्यर्थः । निरुपद्रवकर्मानु
राज्ञा स्वयं व्यवहारो द्रष्टव्यः ठानद्वारेण 'इतः प्रदानं देवा उपजीवन्ति' इत्येवं देव- अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः । पितॄन् धारयति आहुत्यादिद्वारेण, अन्ननिष्पत्या मनु समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥ प्यान् । अतो राजसु प्रश्नविवेचनं धर्मायेति वक्तव्यम् । तस्मान्नित्यं यतेद्राजा व्यवहारेक्षणे स्वयम् ॥
+मभा.
कौटिलीयमर्थशास्त्रम् महाभारतम्
धर्मव्यवहारचरित्रराजशासनानि व्यवहारप्रमाणानि । तेषां शास्त्रानुसारिणी समदर्शिनी बुद्धिव्यवहारे प्रमाणम्
प्रामाण्यतारतम्यव्यवस्था च । कामक्रोधावनादृत्य पितेव समदर्शनः । चतुर्वर्णाश्रमस्यायं लोकस्याचाररक्षणात् । शास्त्रजां बुद्धिमास्थाय युज्यते नैनसा हि सः ।। नश्यतां सर्वधर्माणां राजधर्मः प्रवर्तकः ।। व्यवहारेण शुद्धेन प्रजापालनतत्परः ।
धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । प्राप्य धर्म च कीर्तिं च लोकावाप्नोत्युभौ शुचिः ।। विवादार्थश्चतुष्पादः पश्चिमः पूर्वबाधकः ।।
अत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । * तात्पर्य मभावत् । + गौमि. ममावत् ।
(१) गौध.१११२८; अप.२१ था ह्य (थेहा); व्यक.५ह्य (१) भा.१२२८५।१६-१९.(२) भा.१२।१३२।१९-२१. (हा) ति (तीति); मभा.व्यकवत् ; गौमि.११।२६; स्मृचि.६ (३) व्यक.७ पस (पप); दवि.१३ षु (प्र); चन्द्र.१०४; व्यसौ.४ ह्य (चा).
| व्यसौ.५व्यकवत् ; व्यप्र.९२. (२) गौध.११।२९;मभा.गौमि.१११२७पृक्तं (संपृक्त). (४) व्यक.७; स्मृचि.७न्यपि (नि च); व्यसौ.५न्ति विच(३) भा.१२।२४।१४. (४) भा.१२१८५।२. क्षणाः (न्त्यतिपेशलाः). (५)व्यक.७; व्यसौ.५.(६) कौ.३।१.