________________
६८
व्यवहारकाण्डम्
वार्धषिकाः । कारवः अयस्कारादयः । स्ववर्ग इति ।
विवाद्यार्थनिश्चये तर्क उपायः वक्तव्ये वीप्सावचनं न केवलं कर्षकादय एव स्ववर्गे । न्यायाधिगमे तकाऽभ्युपायः। तेनाभ्यूह्य यथाप्रमाणं, किन्तु ब्राह्मणादयोऽपीति । तत्रापि स्मृत्यन्तर- स्थानं गमयेत् । सामर्थ्यात् ब्यवरा एव प्रष्टव्याः। 'स्ववर्गे ब्यवरा (१) न्याययुक्तस्याधिगमे अवधारणे तर्कः अनुधर्मान् प्रब्रूयुः' इति प्रजापतिवचनात् । 'आम्नायैर- मानमभ्युपायः । प्रथमोपाय इत्यर्थः । तथाह नारदःविरुद्धाः प्रमाणम्' इत्युक्तत्वात् । यदि ते तद्विरुद्धं ब्रूयुः 'यथा नयत्यसृक्पातैः' इत्यादि । तेनानुमानेनाऽभ्यूह्य, तदा सर्वैाह्मणसकाशं गन्तव्यं तेषामेव तदविरोधेन यथा मनु:-'आकारैरिङ्गितैः' इत्यादि । यथास्थानं वक्तुं सामर्थ्यमिति । 'तस्य व्यवहार' इत्युक्तत्वात् । यथातत्वं, गमयेत् प्रापयेत् ।
मभा. तत्राऽप्यपरितोषे राजसकाशं गन्तव्यं इति द्रष्टव्यम् । (२) यथास्थानं, यत्र पक्षेऽर्थस्तत्र । *गौमि. तत्र तेनाऽप्याम्नायाविरोधेन वक्तव्यत्वात्, एकस्यैव (३) न्यायाधिगमे धर्माधिगमे। स्मच. २४ . तदविरोधज्ञापनसामर्थ्याभावात , तज्जैः ब्राह्मणैः सह (४) मिता. टीका–न्यायज्ञाने तर्कः उपायः । तेन ब्रूयादिति अर्थसिद्धम् । तथा च मनुः- 'व्यवहारं तर्केण न्यायमध्यूह्य यस्मिन्विषये न्यायो योजनीयदिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः' इत्यादि। मभा. स्तत्स्थानं गमयेत् । अथवा यथास्थानं न्यूनातिरेकरहितं (२) एते स्वे स्वे वर्ग स्ववर्गसंवेदे प्रमाणम् । गौमि. यथातथा गमयेदिति ।
xसुबो. २।२० तच्छिष्टानुसारेण राज्ञा तद्व्यवहारो निर्णेयः
निर्णयसहकारिणो वेदशा ग्राह्याः . तेभ्यो यथाऽधिकारमर्थान्प्रत्यवहृत्य धर्मव्यवस्था। विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्य निष्ठ (१) इदानीं यदि कर्षकादयो राजानमेव गच्छेयुः
गमयेत् । तदा कथं राजा परिछिनत्ति इत्याह-तेभ्य इत्यादि । (१) विचारकाणामन्योन्यविप्रतिपत्तौ । निष्ठां समाप्ति तेभ्यः कर्षकादिभ्यः, यथाऽधिकारं यो यत्राधिकृतः निर्णयम्।
अप. २१ प्रतिवर्ग स्थित इत्यर्थः, अर्थानाचारान् प्रत्यवहृत्य (२) विप्रतिपत्तिः एकस्यैव तणावधारणासामर्थ्य स्वयमेव सम्यक् पृथक् पृथग्विचार्येत्यर्थः । कुत एतत् ? अतिसौक्ष्म्यात्कार्यस्य उभयथा लिङ्गदर्शनाच्च, तस्याम् । अवहृत्येति वक्तव्ये प्रत्यवहृत्येत्यारम्भात् । ततो धर्म- त्रैविद्यवृद्धाः सकलवेदत्रयपारगाः, तेभ्यः प्रत्यवहृत्य अवव्यवस्था कर्तव्येति शेषः । तत्त्वपरिच्छेदः कर्तव्य इत्य- गम्य अस्येदं लिङ्ग अस्य परिच्छेदकं, पूर्वमस्येदं भिप्रायः । ब्रूयादिति वक्तव्ये व्यवस्थाग्रहणं राज्ञा परि- लिङ्गमिदानी लिङ्गान्तरमिदं किं परिच्छिनत्तीत्येवमादि च्छिन्नस्य पुनर्निवृत्तिर्मा भूदिति । एवं चापरितोषेऽन्यत्र विचार्य तत्त्वं ज्ञात्वेत्यर्थः। आम्नायाद्यविरोधपरिज्ञापनार्थ सिद्धस्यापि पुनः पुनः करणमस्तीति ज्ञापयति । धर्म- ये सहाया उक्तास्त एवानूद्यन्ते त्रैविद्यलक्षणप्रापणार्थम् । बुद्धयैव व्यवस्थापयेत् नाशयेति धर्मग्रहणम् । मभा. यथाह मनु:-'मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम्'
(२) ततश्च कर्षकादिषु धर्मविप्रतिपत्तौ सत्यां- इति । तत्रैव वक्तव्यमिति चेन्नैष दोषः, आम्नायाविरुद्धतेभ्यो यथेति । तेभ्यस्तत्तद्वर्गेभ्यो, यथाधिकारं ये यत्र विचारणायामेव न केवलं तैर्विचारः क्रियते किन्तु लिङ्गवर्ग व्यवस्थापकत्वेनाधिकृताः,तेभ्योऽर्थानाचारप्रकारान् ,
* तात्पर्य मभावत् । - बाल. सुवोक्त् । प्रत्यवहृत्य श्रुत्वा अवधार्य, धर्मव्यवस्था कार्या । इत्थमस्माकं निकाम आचार इति तैरुक्ते तथैव
(१) गौध.११।२५-२६; मिता.२।२० भ्यूह्य (भ्युपेत्य); व्यवस्थाप्यमिति।
गौमि.
अप.२।१ पायः (पेयः) भ्यू (त्यू); व्यक.५:मभा.; गौमि.११॥
२३-२४; स्मृच.२४; स्मृचि.६; व्यसौ.४; व्यप्र.८८, * पदतात्पर्य मभावत् ।
१००; विता.१०७; प्रका.१४; समु.१०. (१) गौध.११२२४; व्यक.८; मभा. गौमि.११२२२; (२) गौध.११।२७; अप.२।१; व्यक,५:मभा. गौमि. व्यनि.; व्यसौ.६; प्रका.९; समु.१३.
।११।२५, स्मृचि.६, न्यसौ.४,
-