________________
दर्शनविधिः
वेदाः
रादीनां दन्तरागाभावादिः (१)। कुलधर्मों दक्षिणतश्चडा सुनीतिभिनयसि त्रायसे जनम् ।
वासिष्ठानामित्यादिः । आम्नायैर्वेदधर्मशास्त्रादिभिः हे बृहसते, सुनीतिभिः शोभनं नीतयो येषु ते सुनी- | पूर्वोक्तः, बहुवचनप्रयोगात्, अविरुद्धाः अबाधिताः तयः सन्मार्गाः तैः, जनं नयसि अपेक्षितफलं प्राप- प्रमाणम् । वक्ष्यमाणानां कर्षकादीनामप्याम्नायाविरुद्धयसि । त्रायसे जनमापद्भयो रक्षसि च। ऋसा.
त्वज्ञापनार्थश्चकारः। देशधर्मादीनपि सम्यक् ज्ञात्वा गौतमः
आम्नायाविरोधेन गृण्हीयात् । विरोधे त्यक्तव्या इत्येवव्यवहारप्रमाणं वेदादिरूप आम्नायः मर्थमुपदेशः।
मभा. तस्य च व्यवहारो वेदो धर्मशास्त्राण्यङ्गान्युप
(२) देशधर्मेषु जातिधर्मेषु च प्रतिनियतमनुष्ठीयवेदाः पुराणम् । .
मानेषु यद्यपि वेदादि मूलभूतं नोपलभ्यते तथाऽपि यदि (१) व्यवन्हियते निर्णीयते येन वेदादिना प्रमाणेन
वेदादिभिर्विरोधो न भवति, तथैव ते परिपालनीया न स व्यवहारः।
अप.२१
तु मूलानियोगेन विहन्तव्या इति । तत्र देशधर्माः (२) तस्य प्रजापालनाधिकृतस्य राज्ञो व्यवस्थासाधना
मेषस्थे सवितरि चौलेषु कुमार्यो नानावणः रजोभिर्भमान्येतानि वेदादीनि प्रसिद्धानि । वेदे 'गरुगिव सनये
वादित्य सपरिवारमालिख्य सायंप्रातः पूजयन्ति । मार्गधनानाम्' इत्यादिव्यवहारदर्शनात्, धर्मशास्त्र वर्णाश्र
शी- चालङ्कृता ग्रामे पर्यट्य यल्लब्धं तद्देवाय निवेदमादिप्रतिपादनात्, अङ्गे शब्दादिव्यवस्थाप्रतिपादनात्,
यन्ते । कर्कटस्थे सवितरि पूर्वयोः फल्गुन्योर्भगवतीमुउपवेदे अस्त्रादिव्यवहारप्रतिपादनात्, पुराणे जगत्स्थिति
मामाराध्य यथाविभवमरुद्भय अङ्कुरितं मुद्गलवणं च ' विज्ञानात् । विसमासः पूर्वस्य पूर्वस्य बलीयस्त्वज्ञापनार्थः।
प्रयच्छन्ति । मीनस्थे सवितर्यत्तरयोः फल्गन्योर्गहमेधिनः ततश्च पूर्वोत्तरविरोधे पूर्वोक्तमेवाचरेत् । व्यवहारतत्वदर्शने
श्रियं देवीं पूजयन्ति । जातिधर्माः शूद्रा विवाहे मध्ये वेदादीन्यङ्गानि भवन्तीति व्यवहारशब्देनोच्यन्ते । एता
स्थूणां निखाय सहस्रवतरिकस्यां स्थाल्यां निधाय प्रतिन्यालोच्य व्यवहारान् स्थापयेदित्यर्थः।
वर्ति दीपानारोप्य व● हस्ते गृहीत्वा प्रदक्षिणयन्ति ।
मभा. (३) व्यवहारो लोकमर्यादास्थापनम् । गौमि.
अन्यदप्येवंजातीयकं द्रष्टव्यम् । कुलधर्मो केचिन्मध्य___आम्नायाविरोधिदेशादिधर्मा व्यवहारप्रमाणम्
शिखाः। केचित्पृष्ठशिखाः। प्रवचनादयस्तु कालभेदेदेशजातिकुलधर्माश्चाम्नायैरविरुद्धाः प्रमाणम् ।
नोभयतः शिखाः। संबन्धश्चैतैस्तैः खवगैरिति । ये (१) देशधर्मः कौतुकमङ्गलादिः । जातिधर्मः आभी
त्वाम्नायविरुद्धा मातुलसुतापरिणयनं, अनधीत्य वेदा
नन्यत्र श्रम इत्यादयो देशधर्मा नेह प्रमाणम् । गौमि. * वाक्याथों मभावत् ।
कर्षकवणिगांदिषु तद्वर्गीयाः शिष्टाः प्रमाणम् (१) ऋसं.२।२३।४.
कर्षकवणिक्पशुपालकुसीदिकारवः स्वे स्वे वर्गे। (२) गौध.१११२१, भप.१११ (च)दाः (द:); व्यक.
(१) प्रमाणमिति वर्तते। राजनि प्रष्टुमशक्ये स्ववर्ग .५; मभा.; गौमि.११११९; स्मृचि.६, व्यसौ.४.
एव प्रष्टव्य इत्येवमर्थ उपदेशः। कर्षकाः कृषिजीविनः। (१) गौध.१११२२; व्यक.८; मभा.; गौमि.११२२०; ममु.८१४१ विरुद्धाः (प्रतिपिद्धाः); व्यनि.; मच.८।४१ (आ
वणिजः प्रसिद्धाः। पशुपाला गोपालाः । कुसीदिनो म्नायाविरुद्धा देशजातिकुलधर्माप्रतिषिद्धाः प्रमाणम् ); व्यसौ. (१) गौध.११२३; व्यक.८ सीदि (सीद);मभा.गौमि. ५, व्यप्र.२२ आपस्तम्बः; प्रका.९; समु.१३.
१२२१व्यनि. व्यकवत् ; व्यसौ.५-६ प्रका.९,समु.१३.