________________
६६
व्यवहारकाण्डम्
राज्ञा कीदृशाः सभ्या नियोज्याः
धर्मशास्त्रार्थकुशलं लोकयात्राविचक्षणम् ॥ वेदशास्त्रार्थतत्त्वज्ञाः सत्यसन्धाश्च धार्मिकाः। विचारे पण्डितं दक्षं प्राड्विवाकतया युतम् ।.. सभ्या नृपतिना कार्या मित्रामित्रेषु वै समाः॥ इङ्गिताकारतत्त्वज्ञमूहापोहविशारदम् ॥ .. धीरैरलोलुपैौलैर्लोकव्यापारकोविदैः। ब्राह्मणं श्रुतसंपन्नं धर्मशास्त्रविशारदम् । विप्रैः सह महीपालो गुणदोषौ विचारयेत् ॥ आत्मनः प्रतिरूपं तु कुर्यादेकं महीपतिः । सभ्यसंख्या
प्राविवाकपदनिरुक्तिः विचारे यत्र तिष्ठन्ति विप्राः श्रतिविदस्त्रयः। प्रागेव पृच्छति प्रायो वाक्यं वादार्थमागतौ । पञ्च वा सप्त वा सा स्याच्छतक्रतुसमा सभा॥ विचारयति यः सम्यक् प्राड्विवाकस्ततः स्मृतः।।
नियुक्तेनानियुक्तेनापि वा धर्म्यमेव वक्तव्यम् व्यग्रस्य राजकार्येण देहजाडयेन वा स्वयम् । . तस्यां सभायां यः कश्चिद् धर्मज्ञः श्रुतिकोविदः । अपश्यतः प्रभोः कार्य प्राड्विकाको विचारयेत् ॥ निर्दिष्टो वाप्यनिर्दिष्टः स तत्त्वं वक्तुमर्हति ॥ विप्रालाभे तु कर्तव्यः कुलीनो दमसंयुतः । न्याय्यं पन्थानमुत्सृज्य ये गतस्यानुयायिनः। . परत्र भीरुधर्मज्ञः शूरः शान्तो विमत्सरः ॥ सभ्यास्ते बोधनीयाः स्युर्मार्ग धर्मस्य शाश्वतम् ॥ अनुद्वेगकरो नित्यं प्रजानां च हिते रतः । अनिर्दिष्टश्च तत्सर्व सत्यं ब्रूयात् समञ्जसम्। सदोद्युक्तः समर्थश्च क्षत्रियोऽपि सभापतिः ॥ ज्ञात्वा वा न वदेत्तत्त्वं मिथ्यावादी च पापभाक्॥ दौर्लभ्यात् क्षत्रियस्यापि वैश्यं कुर्यात् सभापतिम् । - वैश्याः सभ्यत्वेन नियोज्याः
गुणाधिकं च मध्यस्थं जनानां संमतं नृपः ।। कुलीनाः शीलवन्तश्च धनिनो वयसाधिकाः।। विप्रक्षत्रविशः कार्याः श्रेष्ठमध्याधमाः क्रमात् । अमत्सरा विशः कायोः कियन्तोऽपि सभासदः॥ सर्वथाऽपि न कतेव्यः शूद्रः क्वापि विचारणे॥ राक्षा स्वस्थाने ब्राह्मणो नियोज्यः । तदभावे क्षत्रियः । तदभावे
शास्त्रविरोधिनिर्णये सभ्यदण्डः ... वैश्यः । न तु कदापि शूद्रः।
लोभाद्वापि भयाद्रागात् स्मृतिशास्त्रार्थनाशकाः। अलोभं सत्यसन्धं च धर्मशीलं प्रियंवदम् । | दण्डनीयाः पृथक्सभ्या विवादाद् द्विगुणं धनम् ।।