SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सभा दर्शनप्रतिषेधपराणि किन्तु तत्तत्कार्ये वणिगादीनामभि- पक्षपाताधिरोपस्य कारणानि च पञ्च वै॥ युक्तत्वात्तन्विहाय न व्यवहारनिर्णयः करणीय इत्येवं- रागलोभभयद्वेषाद्वादिनोश्च रहःश्रुतिः ॥ पराणि । व्यप्र. २३ यद्वर्णजो भवेद्राजा योज्यस्तद्वर्णजः सदा । स्मृत्यन्तरम् तद्वर्णे एव गुणिनः प्रायशः संभवन्ति हि ॥ राज्ञा प्राविवाको नियोज्य: व्यवहारविदः प्राज्ञा वृत्तशीलगुणान्विताः । अक्रूरो मधुरः स्निग्धः क्रमायातो विचक्षणः । रिपौ मित्रे समा ये च धर्मज्ञाः सत्यवादिनः ।। उत्साहवानलुब्धश्च वादे योज्यो नृपेण तु ॥ निरालसा जितक्रोधकामलोभाः प्रियंवदाः । ब्राह्मणसभायां हस्तव्यापाररीति: राज्ञा नियोजितव्यास्ते सभ्याः सर्वासु जातिषु ।। ब्राह्मणानां तु सदसि दक्षिणं बाहुमुद्धरेत् ॥ अंशोधयित्वा पक्षं ये झुत्तरं दापयन्ति तान् ।। अनिर्दिष्टकर्तृकवचनम् रागाल्लोभाद्भयाद्वाऽपि स्मृत्यपेतादिकारिणः । शूद्रो निर्णये नाधिकारी सभ्यादीन् दण्डयित्वा तु ह्यधिकारान्निवर्तयेत् ।। पण्डितस्यापि शूद्रस्य धर्मार्थनिरतस्य च । अन्योन्ययोः समक्षं तु वादिनोः पक्षमुत्तरम् । वचनं न प्रतिग्राह्य शुनोच्छिष्टं हविर्यथा ।। हिन गृण्हन्ति ये सभ्या दण्ड्यास्ते चौरवत्सदा ।। तत्तद्वगें तद्वर्गीयशिष्टाः प्रमाणम् स ब्रूते यः स धर्मः स्यादेको वाऽध्यात्मचित्तकः । अभियुक्ताश्च ये तत्र यन्निबन्धनियोजनाः । एकद्वित्रिचतुर्वारं व्यवहारानुचिन्तनम् ॥ तत्रत्यगुणदोषाणां त एव हि विचारकाः ।। । कार्य पृथक्पृथक् सभ्यैः राज्ञा श्रेष्ठोत्तरैः सह ।। सभ्येन अधर्म्यदर्शनं न कर्तव्यम् षत्रिंशन्मतम् पापण्डनैगमादिसंज्ञा महादीक्षायतो वाऽपि यो लोभादन्यथा वदेत । प्रामाण्यमेव ये वेदे न बदन्ति कुदृष्टयः । सभ्योऽसभ्यः स विज्ञेयस्तत्पापं विन्दतेतराम् ।। तेषां बौद्धाहतादीनां पाषण्डाख्या प्रकीर्तिता ।। . अगिपुराणम् पौरुषेयतया वेदं प्रमाणं प्रवदन्ति ये (?)। . राजा प्राविवाकः । तत्सहकारिणः ब्राह्मणाः । राज्ञा स्वस्थाने तेषां वैशेषिकादीनां नैगमाख्या प्रकीर्तिता ॥ - ब्राह्मणो वा नियोज्यः । मानसोल्लास: व्यवहारान्नृपः पश्येत् ज्ञानिविप्रेरकोपनः । राजा प्राविवाकः, तत्सहकारिणो श्राह्मणाः शत्रुमित्रसमाः सभ्या अलोभाः श्रुतिवेदिनः । व्यवहारान्नृपः पश्येद् विप्रैर्विद्वद्वरैः सह । अपश्यता कार्यवशात्सभ्यैर्विप्रं नियोजयेत् ।। स्मृतिशास्त्रानुरोधेन रागद्वेषविवर्जितः ॥ शुक्रनीति: ____ अपक्षपातेन निर्णेयम् सर्ववर्णीयो राजा प्राड्विवाकः । सभ्यास्तद्वर्णजा: प्रशस्ताः । अदोपान दूषयेद्राजा दोषयुक्तानदण्डयन् । तवर्णजो वा प्राविवाकः । सर्वजातीयाः सभ्या भवितुमर्हन्ति । अकीर्तिं महतीमेति दुर्गतिं चाधिगच्छति ।। अपक्षपातेन निर्णयः कार्यः । ऋत्विक्पुरोहितः पुत्रो भ्राता बन्धुस्तथा सुहृत् । नैकः पश्येच्च कार्याणि वादिनोः शृणुयाद्वचः ॥ अदण्डयो नृपतेर्नास्ति स्वधर्माच्चलितो नरः।। रहसि च नृपः प्राज्ञः सभ्याश्चैव कदाचन । (१) शुनी.४।५१६-५१८. (२) शुनी.४।५८९-५९०. (१) स्मृच.१६ (= ) क्रूरो (रे); पमा.२९; प्रका.८ (३) शुनी.४।६४८. (४) शुनी.४।५३५-५३६. कात्यायनः; समु.५. (५) व्यनि. ख्या (ख्याः) तिता (र्तिताः); प्रका.१०% समु. (२) स्मृच.२३; प्रका.६ बाहु (पाणि); समु.९.(३) स्मृचि.३. ११ व्यनिवत्. (६) व्यनि. माख्या (मुख्यः) र्तिता (यते); (४) शुनी,४५२४-५२५, व्यप्र.२३. (५) नृप्र.५. प्रका.१०; समु.११ ख्या (ख्याः) तिता (र्तिताः). (६) अपु.२५३२३२-३३. (७) शुनी.४१५०७-५०९. (७) मासो.२।२०।१२४३-१२६२. भ्य. का. ९
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy