SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ६४ व्यवहारकाण्डम् (३) इदं वचनं स्मृतिचन्द्रिकायाममात्यादिस्थानेऽपि शूद्रं वर्जयेत् किमुत धर्मनिर्णय इत्येवंपरमुक्तं । दोषातिशयकीर्तनात् । कल्पतर्वादिषु तु प्रकरणाद्व्यवहारदर्शन एव शूद्रवर्जकत्वेन लिखितम् । अयं च प्रतिasटार्थ एव । राष्ट्रक्षोभादेरदृष्टद्वारकफलस्यैव संकीर्तनात् । चण्डेश्वरेण तु शूद्रस्य धर्मज्ञानेऽपि वेदाऽविरोधप्रतिसंधानविरहात्तत्प्रतिसंधानस्य च सम्यनिर्णयोपायत्वात् त्याग इति युक्तिरप्युक्ता । सा वणिगा दिष्वप्यतिप्रसक्तेत्यन्वाचयमात्रम् । * व्यप्र. २५ शूद्रस्य श्रौतस्मार्तधमोंक्तिनिषेधः यः शूद्रो वैदिकं धर्मं स्मार्त वा भाषते यदि । तस्य दण्डं द्वे सहस्रे सृक्किणी चैव भेदयेत् ॥ दुःशीलोsपि द्विजः पूज्यो न शूद्रो विजितेन्द्रियः । दुष्टां गां कः परित्यज्यार्चयेत् शीलवतीं खरीम् ॥ प्रशस्तसभ्यः अर्थिप्रत्यर्थिनौ सभ्यान् लेखकं प्रेक्षकांश्च यः । धर्मवाक्यै रञ्जयति स सभास्तारतामियात् ॥ (१) सभ्येष्वप्यर्थ्यादिरञ्जकः सभास्तारोऽखिललोकश्लाघ्यो भवतीत्याह —अर्थीति । स्मृच. २० परस्परं विसंवादं सन्देहात्कुर्वतो नरान् । यस्तेषां संशयच्छेत्ता स सभ्यः प्राणदः स्मृतः ॥ नरान् विवदतः, निवार्य इति शेषः । स्मृच. २१ गणकलेखक साध्यपाला: त्रिस्कन्धज्योतिषाभिज्ञं स्फुटप्रत्ययकारकम् । श्रुताध्ययनसंपन्नं गणकं योजयेन्नृपः ॥ स्फुटलेखं नियुञ्जीत शाब्दलक्षणिकं शुचि । स्पष्टाक्षरं जितक्रोधमलुब्धं सत्यवादिनम् ॥ * व्यउ व्यप्रवत् । (१) व्यत. १९८. (२) शुनी. ४।५३६-५३७; स्मृच. २० धर्मं (धर्म्य) सभास्तार ( सभ्यः श्लाघ्य ); व्यप्र. ३२. कं (क); व्यउ. १९ व्यप्रवृत्; प्रका. ११३ समु. ८. (३) स्मृच. २१; प्रका. ११; समु. ८. (४) स्मृच. १७; पमा. २०१ -व्यप्र. ३२ योज (कार); व्यउ १८ स्फुट (स्फुटं ) योज (कार); प्रका८ स्फुट (स्फुटं); समु. ६. (५) स्मृच. १७; पमा. ३० ब्लक्ष - (ध्दं लाक्ष) चि (चिम् ); व्यप्र. ३२ शाब्दल (शब्दला) चि (चिम् ); व्यउ . १८ साध्यास्तु कर्तव्यो राज्ञा साध्यस्य साधकः । क्रमायातो दृढः शूद्रः सभ्यानां च मते स्थितः। त्रिस्कन्धज्यौतिषाभिज्ञ होरा, गणितं, संहितेति स्कन्धत्रयसहितज्योतिःशास्त्राभिज्ञमित्यर्थः । श्रुताध्ययन. संपन्नमिति विशेषणं गणकस्य द्विजातित्वख्यापनार्थम् । शूद्रादेस्तदसंभवात् । लेखकोऽपि तत्साहचर्यात् द्विज एव । अत एव साध्यपालस्य द्विजत्वपरिहारार्थ साध्यपाल इति । शूद्रग्रहणं तेनैव कृतम् । साध्यस्यार्थिप्रत्यर्थिसाक्ष्यादीनामाह्वानादिकार्यस्येत्यर्थः । स्मृच. १७ गुरुस्वामिकुटुम्बिपिता ज्येष्ठबन्धुपितामह कुलग्रामश्रेणिगण राजाधिकृतानां स्वस्वविषये निर्णयाधिकारः कार्येष्वधिकृता राज्ञा ग्रामश्रेणिगणाः कुलम् ॥ गुरु: स्वामी कुटुम्बी च पिता ज्येष्ठः पितामहः । विवादानपि पश्येयुः स्वाधीने विषये नृणाम् वैणि शिल्पप्रभृतिषु कृषिरगोपजीविषु । अशक्यो निर्णयो ह्यन्यैस्तज्ज्ञैरेव तु कारयेत् ॥ (१) वणिगादिसमयेषु समयिभिरेव निर्णेतव्यम् । तदाह व्यासः - वणिगिति । (२) उपलक्षणं त्वेतत् । यो यत्र विज्ञस्तत्साहित्येन तन्निर्णेतव्यमित्यर्थः । व्यचि. ५ -(३) एतदुक्तं भवति, सर्वेषु समयेषु शास्त्रोक्तवर्गेण स्वसमयेन निर्णीतो व्यवहारः सिध्यति इति । तत्रोत्तरः पूर्वस्मात् पूर्वस्माद्गुरुः । तत आनृपाद्दर्शनं पुनर्युज्येते । नृपेण दृष्टे व्यवहारे उत्तरोत्तरस्याऽभावात् पुनः प्रसङ्गो नास्ति । व्यनि. पमा ४१ (४) [एतानि वचनानि ] न सर्वथा राशो व्यवहारX व्यप्र. स्मृचवत् । * वीमि व्यचिवत् । शाब्दलक्षणिकं शुचि (शब्दान् लाक्षणिकान् शुचीन् ) स्पष्टा (स्फुटा); प्रका. ९; समु. ६. (१) स्मृच. १७; पमा. ३०; व्यप्र. ३१; व्यउ. १८; व्यम. २३ विता. ११; प्रका. ९६ समु. ६. (२) व्यनि. प्रका. १०; समु. ११. (३) पमा ४२ दानपि (दं नैव); व्यनि.; प्रका. १०; समु. ११ नपि (नथ). 11 (४) शुनी. ४।५२० उत्त. ; पमा.४२; व्यचि. ४-५ भृतिषु (योगे तु) न्यैस्तज्ज्ञैरेव तु (त्र तत्वज्ञैरेव ) नारदः; व्यनि. वीमि २२ भृते (योगे) शेषं व्यचिवत् मनुः; ज्ज्ञैरेव तु (दीयैरेव ); व्यउ. १४; व्यम. ४; विता. २६ ह्यन्यैस्तज्ज्ञैरेव तु (ह्येषु तदहरेव) उत्त.; प्रका. १०; समु. ११. व्यप्र. २३
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy