SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सभा हारीतस्तु वृषलस्य नरकमाह-अन्ध इति। स्मृच.२१ विहाय यः पश्येत्कार्याणि वृषलैः सह । तस्य प्रक्षुभ्यते अधर्म्यनिर्णयदोषभागिन: राष्ट्र बलं कोशश्च नश्यति' ॥ इति अमात्यमित्येकल्वपादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति ।। मुपलक्षणमात्र उद्देश्यगतत्वात् । स्मृच. १४ पादः सभासदः सर्वान् पादो राजानमृच्छति॥ प्राड्विवाकलक्षणं, प्राविवाकपदनिरुक्तिश्च धर्म्यनिर्णयशुभफलम् दान्तः कलीनो मध्यस्थो रागद्वेषविवर्जितः । राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः। सोऽस्य कार्याणि संपश्येत् सभ्यैरेव त्रिभिर्वृतः ।। एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते॥ विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः । व्यास: विचारयति येनासौ प्राविवाकस्ततः स्मृतः+। पुरोहितः प्राविवाको भवति. इदं त्वस्य निरुक्तमात्र, प्राड्विवाकत्वं तु व्यवहारराजा पुरोहितं कुर्यादुदीर्ण ब्राह्मणं हितम् । क्षमतैव । व्यचि.४ श्रुताध्ययनसंपन्नमलुब्धं सत्यवादिनम् ॥ ब्राह्मण एव प्राविवाकः न त्वन्ये वर्णाः (१) एकत्वमत्र विवक्षितम् । यूपं छिनत्तीतिवत् उत्पा जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः । द्यगतत्वात् । हितमिति वदन् राज्ञ उच्छृङ्खल प्रवृत्ति- धर्मप्रवक्ता नृपतेन तु वर्णास्त्रयोऽपरे ।। दण्ड्याऽदण्डथेषु पुरोहितेन निवार्येति दर्शयति । अत अविद्वत्क्षत्रियवैश्यविषयमिदम् । व्यनि. एव वसिष्ठेन राज्ञो दण्डशास्त्रार्थाऽतिक्रमे पुरोहितस्यापि द्विजान्विहाय यः पश्येत्कायाणि वृषलैः सह । प्रायश्चित्तमुक्तम् ---- 'दण्ड्योत्सर्गे राजैकरात्रमुपवसेत् , त्रि- तस्य प्रक्षुभ्यते राष्ट्रं बलं कोषश्च नश्यति ।। रात्रं पुरोहितः, कृच्छ्मदण्ड्यदण्डने पुरोहितः, त्रिरात्रं (१) व्यासस्तु अमात्यादिस्थानेऽपि शूद्रपरिग्रहे राजेति'। स्मृच.१५ दोषमाह-द्विजानिति । अतस्तद्दोषपरिहाराय अमात्या(२) शान्तिकपौष्टिकाद्यर्थमिव व्यवहारदर्शनार्थ पुरो- दिस्थानेऽपि शूद्रान्वर्जयेदित्य भिप्रायः। स्मृच. १७ हितोऽपि राज्ञाऽधिकर्तव्य इत्याह व्यास:-राजेति । (२) एतेन विचारणे वृषलसहायताऽपि निरस्ता । उदीर्ण उद्युक्तम् । xव्यप्र.२८ . व्यचि.३ सर्वशास्त्रार्थवेत्तारमलुब्धं न्यायभाषिणम् । * व्यम. स्मृचवत् । + 'विवादे पृच्छति' इति बृहस्पविनं प्राचं क्रमायातममात्यं स्थापयेदद्विजम तिवचने व्यप्र. व्याख्यानं (पृ.५२ स्तम्भः १) द्रष्टव्यम् । (१) व्यनि.पू.; प्रका.८; समु.५. अमात्यस्य पुनर्लक्षणमुक्तं व्यासेन-सर्वशास्त्रेति । (२) मिता.२।३; व्यक.१० गतं (मतं); स्मृच.१७स्तत् सत्यपि विप्रग्रहणे पुनर्द्विजग्रहणमुक्तलक्षणान्वित विप्रा (स्तं); रार.१९ पृ (दृ) स्तत् (स्तु); व्यचि.४ विवादा (विचारा) भावे तल्लक्षणं क्षत्रियं वैश्यं वाऽमात्यं स्थापयेत् , न पृ (कृ); व्यनि.गतं (मतं) स्तत् प्र (स्तत्र); व्यनि.(मयाराम:) शूद्रमपीति दर्शयितुम् । यत आह स एव-'द्विजा- १-२ रतत् (स्तान्); व्यसौ.७; व्यप्र.२४; विता.५ चार * व्याख्यासंग्रहः मनौ (पृ.३६) नारदे (पृ.४६) च द्रष्टव्यः । (वेच); प्रका.८स्मृचवत् ; समु.५ स्तत् (स्तं) चार (वेच); भाच. ८७९ पृष्ट्वा सस (दृष्ट्वा समे): ९।२३४ (विवादानुगतं x शेषं स्मृचवत् । पृच्छेत् सभ्यांस्तान् प्रतिवर्तते ). (१) व्यक.१५ मनुनारदहारीतबौधायनाः; दवि.१७ | (३) व्यनि.उत्त.; व्यउ.१६ वर्णास्त्रयोऽपरे (शूद्रःकथञ्चन); व्यकवत् ; व्यत.२०० व्यकवत् सेतु.९६ व्यकवत्. प्रका.८; समु.५. (४) व्यमा.२८० अप.२१२; व्यक.१२; (२) व्यत.२०० मनुनारदबौधायनहारीताः सेतु.९६ स्मृच.१४,१७ षश्च (शं च); रार.२४ जान् (ज) षश्च (पंच); मनुनारदहारीतबौधायनाः. (३) स्मृच.१५ ण (च्य); व्यप्र. पमा.२९ संदर्भण मनुः; व्यचि.३ षश्च (पंच); व्यनि.स्मृचवत्; २८; प्रका.७; समु.६. नृप्र.७; व्यत.१९८ ष्ट्र (ज्यं); सवि.६५, व्यसौ.८, व्यप्र. (४) स्मृच.१४; नृप्र.७; व्यम.२; विता.६ वेत्ता(वक्ता) २५; व्यउ.१६; सेतु.९५ क्षुभ्यते (स्स्वलते) कात्यायनः; विप्रं (विशं) मदनरत्ने व्यास:; प्रका.७; समु.६. प्रका.७; समु.६.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy