________________
व्यवहारकाण्डम्
नपस्थानं समाश्रित्य पूर्ववादं भजन्ति ते ॥ नृपतिरेव । 'दुर्गमध्ये गृहं कुर्यात्' इत्यादिना बृहस्पत्या
शास्त्रितसभायाः सभान्तरेभ्यः प्राबल्यमाह पिता- दिभिः सभानिर्माणतद्रक्षणादेस्तत्र सभ्योपवेशनादेश्च तं महः-पूर्वस्थानेति । पूर्ववादं पूर्वपक्षमित्यर्थः । नृपस्थान- | प्रत्येव विधानात् । 'अदण्ड्यान्दण्डयन् राजा दण्ड्यांग्रहणं प्रबलस्थानोपलक्षणार्थम् । स्मृच.१८ चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव कुलादिभिः कृतं कार्य विचार्य तद्यथोत्तरम् । गच्छति' ॥ मस्मृ. (८।१२८) 'अपि भ्राता सुतोऽयों असंतुष्टस्य कर्तव्यं यावद्राजकृतं भवेत् ॥ वा श्वशुरो मातुलोऽपि वा । नादण्डयो नाम ग्रामे दृष्टः पुरं यायात् पुरे दृष्टस्तु राजनि। राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ (यास्मृ. ११३५८) राज्ञा दृष्टः कुदृष्टो वा नास्ति तस्य पुनर्भवः ॥ इत्यादिभिनित्यकामाधिकारयोस्तस्यैव ग्रहणात् । प्रजायत्पुनः पितामहेनोक्तं 'ग्रामे दृष्ट' इत्यादि, तत् पूर्व- पालनाधिकाराच्च ।
*व्यप्र.२५-२६ सभातः प्रकृष्टसभान्तरालाभविषयम्। स्मृच.१२९ सामन्तक्षत्रियाः प्राविवाका भवन्ति, अक्षत्रियराज्ञां ब्राह्मणा एव बहुभिरेव निर्णेयम्
एवं क्षत्रियसामन्ताः स्वदेशेषु पृथक्पृथक् । तस्मान्न वाच्यमेकेन विधिज्ञेनापि धर्मतः ॥ इतरेषां नृपाणां तु कुर्याद् ब्राह्मणपुङ्गवः ।। प्रजापतिः
धर्मासनगता अनुल्बणाः सन्तः क्षत्रियसामन्ता व्यवअभिषिक्तः क्षत्रियो राजा ब्राह्मणो वा प्राड्विवाकः हारान्पश्येयुः । इतरे पुनर्नपाः ब्राह्मणवैश्यादिजातीयाः । राजाऽभिषेकसंयुक्तो ब्राह्मणो वा बहुश्रुतः। स्वाधिकारसिद्धये ब्राह्मणश्रेष्ठमेव सदा व्यवहारद्रष्टारं धर्मासनगतः पश्येद्व्यवहाराननुल्बणः॥ कुर्युरित्यर्थः । यत्पुनस्तेन 'ब्राह्मणो वा बहुश्रुत' इति
(१) अनुल्बणोऽनुद्धत इत्यर्थः । एतदपि राज्ञोऽभि- पक्षान्तरमुक्तं , तदपि न ब्राह्मणस्याधिकारप्रतिपादनषिक्तस्य व्यवहारदर्शनं कर्तव्यमिति विधानार्थ न पुन- परं किन्तु विनाऽपि राजानं बहुश्रुतः प्राड्विवाको वा रितरस्य प्रतिषेधार्थ तथात्वे परिसंख्यापत्तेः । अत एवा- राजनियोगात्पश्येदित्येवंपरम् । ब्राह्मणस्य नास्त्यधिकारो नन्तरमेवोक्तं तेनैव एवमिति । स्मच.१६ व्यवहारदर्शन इति प्रागेव दर्शितत्वात् । स्मृच.१६ (२) अत्र राजशब्दोऽवेष्टयधिकरणन्यायेन
स्ववगें वर्गीयास्त्रयो निर्णेतारः (पूमी.२।३।२) क्षत्रियजातिवचनः । अभिषेकसंयुक्त स्ववर्गे ज्यवरा धर्मान्प्रब्रूयुः । इति वचनात् । स्मृत्यन्तरेऽप्यभिषिक्तक्षत्रियं प्रक्रम्य
_ हारीतः तदभिधानाच्चानभिषिक्तक्षत्रियस्य नाधिकारः । अतश्च ___प्राविवाकेन शल्यमुद्धरणीयम् तत्प्रयुक्तशुभाशुभफलयोस्तद्गामितैव । प्राविवाकादीनां यथा शल्यं भिषक्कायादुद्धरेद्यन्त्रयुक्तिभिः । तु प्राक् प्रदार्शतेभ्यः 'अन्यायेनापि तं यान्तम्' इत्यादि- प्राड्विवाकस्तथा शल्यमुद्धरेद्व्यवहारतः+ ॥ वाक्येभ्यो राज्ञोऽनिवारणे परं दृष्टादृष्टदोषभागिता । भिषक् वैद्यः । शल्यमत्र छलम् । रार.१९ अनियुक्तानां तु न तत्रापीत्यादि मिताक्षरादौ व्यक्तम् ।
. मिथ्यादर्शननिन्दा ब्राह्मणो वेत्यनुकल्पत्वाभिप्रायको वाशब्दो न तुल्यकक्षा- अन्धो मत्स्यानिवाश्नाति निरपेक्षः सकण्टकान् । धिकारपरः । अनुल्बणः अनुद्धतः । सभापतिश्च परोक्षमर्थवैकल्याद्भाषते यः सभां गतः + ॥
(१) व्यनि.; प्रका.९; समु.७. (२) अभा.७ * व्यउ.व्यप्रवत्।+व्याख्यासंग्रहः नारदे (पृ.४७,४८)द्रष्टव्यः। पुरं यायात् (पुरे याति) तस्य पुनर्भवः (पौनर्भवो विधिः); स्मृच. (१) स्मृच.१६; प्रका.७; समु.५. (२) मभा.११।२४. १९,१२९; पमा.४२ पुरं (पुरे) भवः (भयम् ); प्रका.९; (३) व्यक.१० धन्त्र (द्यत्न) भिः (तः) नारदहारीतौ; रार. समु.७. (३) स्मृच.१८; सवि.६७; प्रका.९; समु.८. १९ (यथा शल्यं भिषक्कार्यमुद्धरेन्मन्त्रशक्तितः); व्यनि.; व्यप्र. (४) स्मृच.१६,२३; पमा.३६ णः (णम्); नृप्र.५; व्यप्र. २४ भिः (तः) नारदहारीतौ; व्यउ.१५ व्यकवत्. (४) व्यक. २५, व्यउ.१२ पमावत् ; प्रका.७; समु.५.
१४ नारदहारीतौ; स्मृच.२१; प्रका.१२ भां (भा); समु.८.