SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ... सभा.. यः सौगतार्हतादीनां समूहः संघ उच्यते । व्यवहारनिर्णयः करणीय इत्येवंपराणि । यथाहु:-'अभिचतुष्पदा गवादीनां समूहो व्रज उच्यते ॥ युक्ताश्च ये यत्र यन्निबन्धनियोजनाः। तत्रत्यगुणदोषाणां अंसच्छास्राधिगन्तृणां समूहः पुञ्ज उच्यते। त एव हि विचारकाः इति ॥ 'तत्र तत्त्वमभियोगविचण्डालश्वपचादीनां समूहो गुल्म उच्यते ॥ शेषात् स्यात्' (पूमी.१।३।२७) इति जैमिनिरपि साधुकारुशिल्पिप्रभृतीनां निवहः श्रेणिरुच्यते ॥ शब्दाधिकरणे सूत्रयामास । अत एव- 'चिकीर्षुर्हितचातुर्वर्ण्यस्य या सूतिरसजात्यादिसंभवा। मात्मनः' 'सान्त्वेन प्रशमय्य' 'कोपकारणात्' इत्यादि तस्या धर्माः समुद्दिष्टा जातिः सा परिकीर्तिता॥ हेतुप्रदर्शनम् । यथा तत्त्वावधारणं खानिष्टनिवारणं च ग्रामश्रेणिगणादीनां कायनिणेतारस्तेषामेव शिष्टाः भवति तथा कौशलेन निर्वाहणीयमित्यत्र तात्पर्यम् । ग्रामश्रेणिगणादीनां भवेयुः कार्यचिन्तकाः ॥ *व्यप्र.२३ शुचयो वेदधर्मज्ञा दक्षा दान्ताः कुलोद्भवाः । कुलश्रेणिगणाधिकृतनपाणामुत्तरोत्तरं प्रामाण्यमधिकम् । सर्वकार्यप्रवीणाश्चाऽलुब्धा वृद्धा महत्तराः॥ कुलानि श्रेणयश्चैव गणस्त्वधिकृतो नृपः । कर्तव्यं वचनं तेषां समूहहितवादिनाम् । प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ॥ पूगनैगमपापण्डसंघानामप्ययं विधिः ॥ कुलैश्च यत्कृतं कार्य विचार्य तद्यथोत्तरम् । वणिकशिल्पिप्रयोगेषु कृषिरगोपजीविषु। असंतुष्टस्य कर्तव्यं यावद्राजकृतं भृगुः ।। अशक्यो निर्णयो ह्यत्र तत्वज्ञैरेव कारयेत् ॥ अनिर्दिष्टाश्च ये कुर्युर्व्यवहारविनिश्चयम् । तपस्विनां तु कार्याणि विद्यैरेव कारयेत् । राजवृत्तिप्रवृत्तास्ते तेषां दण्डं प्रकल्पयेत् ।। मायायोगविदां चैव न स्वयं कोपकारणात् ॥ 'अनिर्दिष्टाश्च' इति कात्यायनवचनमधार्मिकाशास्त्रज्ञसम्यग्विज्ञानसंपन्नेनोपदेशं प्रकल्पयेत्। विषयम् । येषां पुनरनियुक्तानामपि नाधर्मशङ्का, राज्ञाऽउत्कृष्टजातिशीलानां गुर्वाचार्यतपस्विनाम् ॥ पि मत्कृत्यमेवैते कुर्वन्तीति सामान्यतो येऽनुमन्यन्ते सम्यग्विज्ञानसंपन्नेनेति तृतीयान्तं पदम् । तथा च अनुकम्प्या एते इत्यपेक्ष्यन्ते वा । तैरनियक्तैरपि व्यवतज्ज्ञानोत्कृष्टजातिशीलानां गुर्वाचार्यतपस्विनामुपदेशं हारदर्शने प्रवर्तितव्यमेवेत्याहः। दवि.३४० प्रकल्पयेत् कारयेत् । न स्वयमुपदेशं तेषां कुर्यादित्यर्थः । पितामहः तानि न सर्वथा राज्ञो व्यवहारप्रदर्शनप्रतिषेधपराणि । अष्टाङ्गकरणम् । तत्र कार्यदर्शनम् किन्तु तत्तकायें वणिगादीनामभियुक्तत्वात्तान्विहाय न लेखको गणकः शास्त्रं साध्यपालः सभासदः । * व्याख्यासंग्रहः एतस्मिन्नेव व्यासवचने (पृ.६४) द्रष्टव्यः: हिरण्यमग्निरुदकमष्टाङ्गं करणं स्मतम् । (१) विर.६६९ यः ...दीनां (आईतसौगतानां तु) पू.: तदध्यास्यानिशं पश्येत्पौरैः कार्य निवेदितम॥ व्यनि. दवि.३१ यः सौगतार्हता (अर्हतां सौगता) पू.; प्रका. पौरग्रहणं स्वराष्टगताऽखिलजनोपलक्षणार्थम् । स्मृच.२७ १० समु.११. कुलादिकृतनिर्णयः नृपस्थाने परिवर्तनमर्हति (२) विर.६६९ उत्त.; व्यनि.; दवि.३१ चण्डा (चाण्डा) पर्वस्थानगता वादा धर्मतोऽधर्मतोऽपि वा। उत्त.; प्रका.१०; समु.११. (३) व्यनि. वह ः (वासः); - प्रका.१०, समु.११. (४) विर.६६९. (५) व्यनि.: * व्यउ, व्यप्रवत्। +व्याख्यासंग्रहः स्थलादिनिर्देशश्च प्रका.१०; समु.११. (६) व्यनि.; प्रका.१०.(७) व्यनि.; नारदे (पृ. ४२ स्तम्भः १) द्रष्टव्यः ।। प्रका.१०. (८) व्यक.१३ तत्वशैरेव (तज्जैरेव तु); व्यसौ.९. (१) व्यमा.२८० मनुकात्यायनी. वस्तुतस्तु नारदस्य (नारमृ. (९) व्यमा.२८ १ बृहस्पतिकात्यायनी; व्यक.१३ तु (च) १७). (२) व्यक.१३. (३) व्यक.१३ राज (राहु); बृहस्पतिकात्यायनी दवि.१६ बृहस्पतिकात्यायनी.(१०) शुनी. स्मृचि.४; दवि.३४० निश्च (निर्ण). (४) स्मृच.२७; ४१५२२-५२३; व्यक.१३ कल्प (वर्त) गुर्वा (शुद्धा); व्यसौ. सवि.७२-७३; प्रका.१६; समु.१२. (५) स्मृच.१८ १० जाति (जाति); व्यप्र.२३ ; व्यउ.१४; विता.२६ न्ने (नो). ते (न); सवि.६८ नृप (राज); प्रका.९; समु.७. शित
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy