SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् प्राड्विवाकोऽथ दण्डयः स्यात्सभ्याश्चैव न | (२) ननु सर्वेऽपि व्यवहारदर्शनविधयो न तावत्के .. संशयः ।। वलादृष्टार्थाः । प्रजापालनौपयिकदुष्टादुष्टपरिज्ञानस्य दृष्ट(१) अर्थिपदेन प्रत्यर्थिनोऽप्युपादानम् । तस्यापि स्यावश्यकत्वात् । न च तदेव फलमिति वाच्यम् । स्वापेक्षयार्थित्वात् । कूटकरणशङ्कायाश्चाऽविशेषात् । । स्वर्गादिफलस्यादर्शनान्यथादर्शनयोः प्रत्यवायस्य च तस्माद्धर्मतो व्यवहारो द्रष्टव्यः। व्यमा.२८३ वचनान्तरैबर्बोधनात् । तथा च कात्यायन:- सप्राड्वि(२) प्राड्विवाकः सभ्या वा व्यवहारनिर्णयात्पूर्व वाक इति । __ +व्यप्र.१०-११ विजनेऽर्थिना सह संभाषणमात्रादपि दण्ड्या इत्याह- गंणाः पाखण्डपूगाश्च वाताश्च श्रेणयस्तथा। . अनिणींते त्विति । स्मृच.२३ समूहस्थाश्च ये चान्ये वाख्यास्ते बृहस्पतिः।। राज्ञाऽनधिकृतानां व्यवहारनिर्णये नाधिकारः बृहस्पतिग्रहणं गणादिविषयाख्या पूर्वमेवप्रसिद्धेति प्राड्विवाकसदस्यानामुपजीव्यमतानि तु ।। दर्शयितुम् । *स्मृच.१८ तयुक्तियोगाद्योऽर्थेषु निर्णयेत्स तु दण्डभाक् ॥ नानापौरसमूहस्तु नैगमाख्यः प्रकीर्तितः । यो राज्ञाऽनधिकृतः शूद्रादिः स्वयमज्ञः प्राड्विवाको- नानायुधधरा बाताः समवेताः प्रकीर्तिताः ।। क्तयुक्त्या विवादविषयीभूतेष्वर्थेषु निर्णयं करोति स समूहो वणिगादीनां पूगः स परिकीर्तितः । दड्य इत्यर्थः । कचित् 'न स दण्डभाक्' इति पाठः। ब्राह्मणानां समूहस्तु गण इत्युच्यते बुधैः ।। तत्र धर्मशास्त्राभिज्ञो ब्राह्मणः परोक्तयुक्त्याऽपि निर्णयं आदिशब्दात् विजातीयलाभः तेन ग्रामनगरादि । गण कुर्वाणो न दड्य इत्यर्थः । तदाह नारदः-'नियुक्तो। एकक्रियाथांद्यतः। व्यत.२२२ वाऽनियुक्तो वा' इति । व्यसौ.११ । पाषण्डशिल्पिसंघव्रजपुनश्रेणिजातिपदार्थाः .. धर्म्यनिर्णयफलम् प्रव्रज्यावसिता ये तु पाषण्डाः परिकीर्तिताः । सेप्राविवाकः सामात्यः सब्राह्मणपुरोहितः शिल्पोपजीविनो ये तु शिल्पिनः परिकीर्तिताः ।। ससभ्यः प्रेक्षको राजा. स्वर्गे तिष्ठति धर्मतः ॥ + व्यउ. क्यप्रवत् । * सवि. रमृचवत्। (१) कात्यायनेन ब्राह्मणानां सभासदां च स्पष्टं भेदो भदा । (१) स्मृच.१८; विर.६६९-णाः (ण) D (गर्गा); पमा. दर्शितः। तत्र ब्राह्मणा अनियुक्ताः, सभासदस्तु नियुक्ता २६ याख्यास्ते (र्णाख्या ये); दवि.११ ा (र्गा); सवि. इति भेदः। _ +मिता.२।२ ६७; प्रका.९; समु.११ दविवत्. * सवि. स्मृचवत्. । + व्यनि., विता., व्यम. मितावत् । (२) स्मृच.१८,२२३.प्र (तु) उत्त.; विर.६६८ माख्यः न संशयः (विशेषतः); व्यचि.७ पू.; व्यनि.; दवि.३३७ ऽथ | (मस्तु) रा (र); पमा.३५२ स्मृचवत्, उत्त.; व्यनि. माख्यः (ऽपि) भ्या (भ्य); नृप्र.५ .पमावत्, सवि.६९; ब्यसौ.११ (मुख्यः ); दवि.३१ माख्यः प्र (मः परि) धरा (भृतो) मवेताः प्र दविवत् प्रका.१३; समु.९ पमावत्. (मेताः परि); व्यप्र.३३३ स्मृचवत्, उत्त.; व्यउ.९१ स्मृचवत्, (१) व्यक.१६ (प्राविवाकः सदस्यानामुपजीव्यमतानि | उत्त.; प्रका.९-१०; समु.११. तु । न युक्तियोगाद्यर्थेषु निर्णयेत्तु स दण्डभाक् ॥); दवि. (३) स्मृच.१८,२२३ (कुलानां हि समूहस्तु गणः संपरि३३९ त्स तु (त्तु स); व्यसौ.११. कीर्तितः) उत्त.; विर.६६९ स प (संप) गण ... बुधैः (गणः (२) शुनी.४।५०६ पू.; मिता.२।२; व्यमा.२७८; संपरिकीर्तितः); पमा.३५२ (कुलानां तु समुहो यो गणः स व्यक.४; स्मृच.१४; पमा.३२; दीक.३१ स्वर्गे (धर्म); परिकीर्तितः) उत्त.; दीक.३४ पू.; व्यनि.; दवि.३१ विरवत्; व्यचि.१; व्यनि. स्मृचि.२; नृप्र.२,५,७; व्यत.१९८ व्यत.२२२ पू.; वीमि.२।३० पू.; व्यप्र. ३३३ स्मृचवत्, उत्तरार्धे (स्वयं स राजा चिनुयात् तेषां जयपराजयौ); सवि. उत्त.; व्यउ.९१ स्मृचवत्, उत्त.; प्रका.१० स प (संप); समु. ६४; व्यप्र.११; व्यउ.६ याज्ञवल्क्यः; व्यम.२; विता.४; ११ 'कुलाना हि समूहस्तु गणः संपरिकीर्तितः' अयमपि पाठो राको.३८३, सेतु.९४ उत्तरार्धे (स्वयं स राजा तनुयात् शेयः. (४) विर.६६९, दवि.३१ ण्डाः...ताः (ण्डास्तु तेषां जयपराजयौ); प्रका.६-७; समु.८, विव्य.२ सेतुवत्. उदाहृताः) तु (ते), लम्
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy