________________
सभा
तत्र धर्मो ह्यधर्मेण हतो हन्ति न संशयः ।। ये पुनः शास्त्रोदितविधिमतिक्रम्य निर्णयं कुर्युः तेषां दोपमाह - न्यायेति । 'स्नेहादज्ञानतो वाऽपि मोहाद्वा लोभतोऽपि वा । तत्र सभ्योऽन्यथावादी दण्डयोsसभ्यः स्मृतो
स्मृच. २१
हिसः ॥
स्मृच. २२
मोहो विपरीतज्ञानम् | सम्यग्विज्ञाय सद्भावं गूढं कार्यस्य यत्र वै । निर्णयं त्वन्यथा कुर्युर्न यथा विहितं तु तत् ॥ यत्रानेन विधानेन क्रियते कार्यनिर्णयः । तत्र सत्यं हतं सभ्यैः नानृतैर्न दुरात्मभिः ॥ सभ्य च वक्तव्यम् संभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः । शृणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनपः ॥ (१) अर्थसहितं अर्थशास्त्रोपेतम् । स्मृच. २२ (२) कार्याऽनिष्यत्तावपि यथाशास्त्रवादिनो नास्ति प्रत्यवाय इति स एवाह - सभ्येनेति । यदा तु राजा यथाशास्त्रं धर्मे श्रुत्वा दोषकारिणे पक्षपातं न करोति तदा निष्पापो भवति ।
पमा. ३३
प्रवृती राजा सोधनीयः नोपेक्ष्य: यमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः ।
"
(१) अप. २१४ तंत्र (अत्र) स्मृतो हि सः (तु स स्मृतः) ; व्यक. १६ तत्र (यत्र) सभ्यः (सभ्यः); स्मृच. २२; पमा. ३३ मोहाद्वा लोभ (लोभाद्वा मोह); स्मृचि. ४ व्यकवत् नारदः; दवि. ३३७ तत्र (यत्र) शेर्पा पमावत् ; सवि. ६९ हाद (हाच्चा) तत्र (यत्र); सौ. ११ पूर्वार्ध पमावत्, उत्तरार्धं व्यकवत्; प्रका. १३; समु. ९. (२) व्यक. १५. (३) व्यमा. २८३ तोऽनघः (दा नृपः) नारद: ; व्यक. १४ वक्त (कर्त) तु सभ्यस्ततोऽनघः (दसत्यस्ततो नृपः ); स्मृच. २२; रार. २४ वक्त (कर्त) ऽनघः (नृपः); पमा. ३३ वक्त (कर्त); व्यचि. ६ व्यमावत् ; स्मृचि. ४ ऽनघः (नृण: ) ; दवि. १९ स्मृचिवत् ; नृप्र.५नावश्य (न तावद्); व्यत. १९९ तोऽनघः (दाऽनृण:): २२६ पू.: व्यसौ. १० सभ्ये (सत्ये नमः (नृपः); खेतु. ९५ स्यात्तु सभ्यस्ततोऽनघः (स्यादसभ्यस्तदा नृणाम् ); प्रका. १२३ समु.८; विच.१४३.
५९
व्यप्र. ११
वक्तव्यं तत्प्रियं नात्र न सभ्यः किस्त्रिषी भवेत् ॥ तत्प्रियं न वक्तव्यं राशो मनोऽनुकूलमेव न वाच्यम् । किन्तु न्याय्यम् । एवं सति सभ्यो न किल्बिषी भवेदिति नद्वयान्चयः । अधर्मतः प्रवृत्तं तु नोपेक्षेरन्सभासदः । उपेक्षमाणाः सनृपा नरकं यान्त्यधोमुखाः ॥ अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः । तेऽपि तद्भागिनस्तस्मादोधनीयः स तैर्नृपः ॥ (१) शनैरिति वचनात् तदैव तत्प्रतिकूलबोधनं न पापभयात्कार्य किन्तु कालान्तरे । स्मृच. २१ (२) अन्यायत इति । तथा चोत्पथगामिनो राज्ञो ऽनुसरणे सभ्यस्यापि दोष इत्यर्थः । व्यचि. ६ (३) अत्रापि सभ्यानामेव प्रत्यवाय न ब्राह्मणानाम् ।
(४) व्यक. १४ नात्र (तंत्र) भवेत् (ततः); स्मृच. २१ व्यकवत् ; रार. २५ तत् (तु); पमा. ३३ वक्त ( कर्त) नात्र ( तत्र);
*व्यउ.७
(४) मिता. टीका- तं राजानम् । तद्भागिनः राजसंबन्धिदोषभागिन इत्यर्थः । बाल. २१२
निरादिभाषणं म् अनिर्णीते तु यद्य भाषेत रहोऽर्थिना ।
* विता. व्यउवत्.
व्यचि. ६ न (स); दवि.१९ पतेः (भुजः) शेषं व्यकवत् ; नृप्र. ५ चित्तं (कृत्यं); सवि.६९ व्यकवत् ; व्यसौ १०६ व्यप्र. ११ नारद: ; व्यउ ७ नारदः; प्रका. १२ व्यकवत् ; समु. ८ व्यकवत्.
(१) शुनी. ४।७६७-७६८ तु (तं); व्यमा २८३ कं (के) नारदः अप. २।४; व्यक. १४ सनृपा ( ते सर्वे); स्मृच. २१; रार. २५; पमा. ३३ अधर्मतः (अपन्याय); व्यचि . ६ तु (हि); स्मृचि. ४ रन् (यु) वि.१९६.५ (न्यायं प्रवृत्तं तु नोपेक्षेत सभासदः। उपेक्षमाणः सनृपो नरकं यात्यधोमुखम् ॥); सवि. ६९ सनृपा (ते भूपा:); व्यसौ. १०१ व्यप्र. ११; व्यउ ७ नारदः; प्रका. १२; समु.८.
(२) मिता. २२; व्यमा २८३ येनापि तं यान्तं (यतो यियासन्तं) पू., नारद :; अप. २।४ व्यमावत् व्यक. १४; स्मृच. २१ स तै ( शनै); रार. २५ व्यमावत्; पमा ३३; व्यचि . ६ व्यमा. द स्मृ.४ (च) सी.१० येनापि तं यान्तं यतोऽ पि यान्तं तं ); व्यप्र. ११ क्रमेण नारदः व्यउ ७ नारदः ; विता. ६१ राकौ. ३८३; प्रका. १२ स्मृचवत्; समु.८ स्मृचवत्.
(३) व्यमा २८३ थिंना (र्थिनम् ) सभ्या ( सभ्य); अप. २।४ सभ्या (सभ्य); व्यक.१६ अपवत्; स्मृच. २३; पमा. ३५