________________
सभा
धिकृतानां राजभयादपि पक्षपातदाक्षिण्याद्यसंभव इति । यत्र तयोरेव कुशलतेत्यर्थः ।
रार.२४ पूगेभ्यो बलवत्तरत्वम् । प्राविवाकस्य पुरोहितामात्यानां (२) शब्दो व्याकरणम् । अभिधानं कोशः । च सुतरां प्रागुक्तहेतुद्वयादाधिक्यम् । नृपस्य साक्षा
*व्यचि.४ देव प्रजापालनाधिकाराद्विपक्षबाधकीभूतदोषाधिक्यात्
आव्हानार्थ पुरुषो नियोज्य: 'अन्यायं कुरुते यदि पतिः कस्तं निरोद्धं क्षम' इति न्यायेन आकारणे रक्षणे च साक्ष्यर्थिप्रतिवादिनाम् । प्रजाप्रक्षोभादिदृष्टस्पष्टदोषभयादवश्यमपक्षपातिता संभव- सभ्याधीनः सत्यवादी कर्तव्यस्तु स्वपूरुषः ।। तीति सर्वतो बलवत्तरत्वम् । बुद्धितारतम्यमपि बृहस्प- (१) आकारणम् आव्हानम् । स्वपूरुषः क्रमायातो तिवचने स्पष्टमिति ।
व्यप्र.३० यः स सभ्याधीनः कर्तव्यो राज्ञा। स्मृच.१७ (३) साहसाख्यव्यवहारपदातिरिक्तदर्शनाधिकृतनि
(२) स्वपूरुषः प्रेष्यः।
व्यचि.४ णीतव्यवहारः परातत इत्यर्थः । अत्र लोभादिशकैव (३) अयं च साध्यपालनामा शूद्र एव । +व्यप्र.३१ परावृत्तौ मूलम् । तत्र वादिनोरन्यतरस्य अन्यथादर्शनो
भृगुः द्भावकस्य द्विगुणो दण्डः । अन्यथादर्शने सभ्यानां
पञ्चदश व्यवहारसभाः स्मृत्युक्तो दण्ड इति ।
व्यउ.२० देश स्थानानि वादानां पञ्च चैवाब्रवीद्भगः । तपस्विमायायोगविदां कार्यनिर्णायकाः
निर्णयं येन गच्छन्ति विवादं प्राप्य वादिनः।। तपस्विनां तु कार्याणि त्रैविद्यैरेव कारयेत् । आरण्यास्तु स्वकैः कुर्युः सार्थिकाः सार्थिकैस्तथा । मायायोगविदां चैव न स्वयं कोपकारणात् ।। सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवासिभिः ॥ येषां कोपात्तभयं भवति तेषां विचारः तजातीय- उभयानुमतं चैव गृण्हते स्थानमीप्सितम् । द्वारैव कारयितव्यः ।
xव्यचि.५ कुलिकाः सार्थमुख्याश्च पुरग्रामनिवासिनः॥ गणकलेखको सभायां नियोज्यौ
ग्रामपौरगणश्रेण्यश्चातुर्विद्यश्च वर्गिणः । शब्दाभिज्ञानतत्त्वज्ञौ गणनाकुशलौ शुची । कुलानि कुलिकाश्चैव नियुक्ता नृपतिस्तथा ॥ नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥
(१) शब्दाभिधानं कोशः । गणको ज्योतिर्वित् । भृगणा तु जघन्यान्यपि निर्णयस्थानान्युक्तानि । दशेति । लेखको व्याकरणकोपवेत्ता । द्वावपि योगरूढी । उभ तानि च पञ्चदश स्थानानि तेनैव दर्शितानि- आरण्याx वीमि. व्यचिवत्।
स्त्वित्यादिभिः। अत्राद्यानि पञ्चस्थानानि अरण्यादिजन(१) शुनी.४१५२१-५२२; व्यमा.२८१ बृहस्पतिकात्या.
विशेषाणामेव । ग्रामाकारणावस्थितजनविवादे समीपयना; व्यक.१३तु (च) बृहस्पतिकात्यायनौ; व्यचि.५;व्यनि. * विता. व्यचिवत् । + व्यउ., व्यम., विता. व्यप्रवत्। (मायायोगविदां चैवमात्मीयैरेव कारणम् ); दवि.१६ बृहस्पति- (१) अप.२।२ क्रमेण मनुः; व्यक.१२;स्मृच.१७; पमा. कात्यायनौ; व्यसौ.९; वीमि.२६३ नारदः; व्यप्र.२३; व्यउ. ३१ स्व (स); व्यचि. ४ तु स्व (शुद्ध); वीमि.२।२ व्यचिवत् ; १४;विता.२६ कारणात् (येन्नृपः) क्रमेण तु व्यासः; प्रका.१० व्यप्र.३१; व्यउ.१८ षः (पैः); व्यम.३; विता.१०; प्रका. न स्वयं(नात्मीयं) णात् (णम् ); समु.११ प्रकावत्. ९; समु.६ . (२) स्मृच.१८; पमा.२४ विवादं प्राप्य ( वादं
(२) शुनी.४।५४२ ज्ञान (धान); अप.२।२ क्रमेण मनुः प्राप्य च); व्यप्र.८; व्यउ.५; प्रका.९, समु.२५. व्यक.१२ शान(धान); स्मृच.१७ व्यकवत् ; रार.२४ व्यकवत् ; (३) शुनी.४।५२३-५२४ तथा (सह); स्मृच.१८; पमा. पमा.३०; व्यचि.४ व्यकवत् ; व्यनि. शुची (शुभौ);सवि. २४ सिभिः (सिनः); व्यप्र.८ ; व्यउ.५; प्रका.९; समु.६. ६६ शुची (अपि) शेषं व्यकवत् ; व्यसौ.९ झौ कर्तव्यो (विदो (४) स्मृच.१८, पमा.२४ ण्हते ण्हन्ति); व्यप्र.८ कायों); वीमि.२।२ व्यकवत् ; व्यप्र.३२ व्यकवत् ; व्यउ.१८: ण्हते (ह्यते); व्यउ.५ मतं (मते); प्रका.९; समु.७. व्यम.३ राज्ञा (राजा); विता.९व्यकवत् ; प्रका.९ व्यकवत् ; (५) स्मृच.१८ पमा.२४ द्य (द्या); व्यप्र.९; व्यउ.५ समु.६.
।पमावत्; प्रका. ९; समु.७.