SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ५६ व्यवहारकाण्डम् वासिभिर्निर्णयः । अर्थिप्रत्यर्थिनोरननुशयानुमतं स्थानं कुलिकसार्थमुख्य पुरग्रामवासिनो गृह्णते । ग्रामादीनि दश स्थानानि साधारणानि । ग्रामो ग्रामाकारेणावस्थितो जनः । पौरः पुरवासिनां समूहः । गणः कुलानां समूहः । 'कुलानां हि समूहस्तु गणः संपरिकीर्तितः । इति कात्यायन स्मरणात् । श्रेण्यो रजकाद्यष्टादशहीनजातयः । चातुर्विद्यः आन्वीक्षिक्यादिविद्याचतुष्टयोपेतः । चातुविद्यश्चेति शब्दो विद्वद्भिः पुरुषान्तरैः सह चातुर्वि द्यस्य समुच्चयार्थः । ' तस्मान्न वाच्यमेकेन विधिज्ञेनापि धर्मतः । इति पितामहेनैकस्य धर्मकथननिषेधात् । वर्गिणो गणप्रभृतय: । 'गणाः पाषण्डपूगाश्च वाताश्च श्रेयस्तथा । समूहस्थाश्च ये चान्ये वर्याख्यास्ते बृहस्पतिः' || इति कात्यायनस्मरणात् । बृहस्पतिग्रहणं गंगादिविषयेयमाख्या पूर्वमेव प्रसिद्धेति दर्शयितुम् । आयुधधराणां समूहो व्रात: । 'नानायुधधरा त्राताः समdard कीर्तिताः' । इति तेनैवोक्तत्वात् । कुलानि अर्थिप्रत्यर्थिनोः सगोत्राणि । कुलिकाः केचनार्थिप्रत्यर्थिगोत्रजाः वृद्धाः नियुक्ताः प्राड्विवाकसहितास्त्रयः सभ्याः । नृपतिर्ब्राह्मणादिसहितः । Xस्मृच.१८ (२) राजगृहसमीपवर्तिनः सभास्थानान्मुख्यादन्यान्यमुख्यानि स्थानान्याह भृगुः - दशेति । स्वकैरारण्यकैः । ग्रामेऽपीत्यादिशब्दात् ये तु अरण्यादौ ग्रामे च निवसन्ति ते ह्युभयवासिभिः ग्रामवासिभिः अरण्यवासि - भिर्वा निर्णयं कुर्युः । उभयव्यवहाराभिज्ञत्वात्तेषाम् । कुलिकाः कुलश्रेष्ठिनः । सार्थिनो ग्रामयात्रादौ मिलितो जनसंघः । मुख्या ग्रामण्यादयः । पुरं मुख्यं नगरम् । तस्मादर्वाचीनो ग्रामः । पुरग्रामनिवासिनां भेदः । कुलिकादीनि पञ्च स्थानानि तानि चारण्यकादिजनविशेषाणामेव । *पमा.२४-२६ (३) आरण्यकादीनां पञ्चानामारण्यकसार्थिक सैनिकोभयानुमतसार्थमुख्या इति पञ्च स्थानानि । कुलानि अनेककुलसमुदायः । कुलिका एव कुलोत्पन्नाः । नियुक्ताः राजनियुक्ता ये केचित् । नृपतिश्चेति दश अत्रारण्याकादीनां पञ्चानां तत्तत्कलह निर्णयस्थानत्वं, ग्रामादिदशानां तु सकलनिर्णयविवादस्थानत्वमिति । *व्यउ. ५ * शेषं स्मृचगतम् । X व्यप्र. स्मृचगतं पमागतं च । कात्यायनः व्यवहारसभा लक्षणम् धर्मशास्त्रविचारेण मूलसारविवेचनम् । यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत् ॥ यत्र स्थाने मूलस्य आवेदितार्थस्य सारविवेचनं तत्वनिष्कर्षो धर्मशास्त्रविचारेण निर्णेतृभिरधिक्रियते प्रस्तूयते, तत्स्थानं धर्मशास्त्रैरधिक्रियते । मूलसारविवेचनमत्रेति व्युत्पच्या धर्माधिकरणम् । हिः प्रसिध्यर्थः । स्मृच. १९ राजा प्राड्विवाकः । तत्सहकारिणो मन्त्रिणो ब्राह्मणाश्च । विनीतवेषो नृपतिः सभां गत्वा समाहितः । आसीनः प्राङ्मुखो भूत्वा पश्येत्कार्याणि कार्यिणाम् ॥ सह त्रैविद्यवृद्वैश्च मन्त्रज्ञैश्चैव मन्त्रिभिः । (१) विनीतवेषे हि नृपतौ प्रतिभाक्षयाभावात् यथातत्वं वादिप्रतिवादिनौ वक्तुमीशाते नान्यथेति । Xव्यमा २७८ आसनस्थित्योर्युगपत्कर्तुमशक्यत्वात् (२) अत्र विकल्पः । स्मृच. २३ कीदृशाः सभ्या रांझा नियोज्याः से तु सभ्यैः स्थिरैर्युक्तः प्राज्ञैमौलैर्द्विजोत्तमैः । धर्मशास्त्रार्थकुशलैरर्थशास्त्रविशारदैः ॥ (१) सभायै हिताः सभ्यास्तैः स्थिरैर्धर्मनिश्चलचित्तैरभेद्यैरित्यर्थः, धर्मशास्त्रार्थशास्त्रयोरविरोधेन न्यायदर्शनं * पमा. स्मृचवत् । X व्यचि. व्यमावत् । व्यप्र.८ (१) शुनी. ४१५४३ ( धर्मशास्त्रानुसारेण अर्थशास्त्रविवेचनम् ); स्मृच. १९६ मा २२ सार (शास्त्र); नृप्र. ४ चनम् ( कत: ); (धर्मशास्त्रानुसारेण अर्थशास्त्रविवेचनम् ); व्यउ.५ (धर्मशास्त्रानुरोधेन अर्थशास्त्र विवेचनम् ); व्यम. २मूल (सारा); प्रका. १०; समु. ७. (२) व्यमा २७८; व्यक. ४; स्मृच. २३ खो भू (खः स्थि); व्यचि. १; व्यनि. नृप्र. २; वीमि २१; राकौ . ३८३३ बाल . २।२; प्रका. ६ स्मृचवत्; समु. ९ स्मृचवत्. (३) स्मृच. २३; प्रका. ६. (४) मिता. २२; व्यमा २७८ स तु (सह ) प्राज्ञैमों (प्रज्ञामु); व्यक. ४ प्राज्ञैमलै (प्रज्ञामूर्ति); स्मृच. १५; रार. ८ ७ उत्त. ;दीक. ३१ प्राज्ञैमौँलै (प्रज्ञायुक्तै); व्यचि. १ प्राशैम (प्रज्ञामू ); व्यनि स्थिरै (स्थितै) प्राज्ञैः (प्रज्ञा); नृप्र. २,४; वीमि २।१ उत्त. प्र. २७; व्य. १६; प्रका. ६; समु. ९.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy