SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ५० व्यवहारकाण्डम् (१) अध्यक्षः प्राड्विवाकः । व्यवहारदर्शनेऽधिकृतत्वात् । तस्य च हस्ते राज्ञा स्वमुद्रा प्रतिवाद्यानयनार्थ देयेत्यत एवागम्यते । तत्र प्रतिष्ठिता अप्रतिष्ठिता व सभा निर्णयार्थिभिरेव प्रार्थनार्थदानमानादिभिः कार्या, शास्त्रप्रयुक्त्या वा (१) सभासिध्यभावात् । मुद्रिता शास्त्रिता च स्वाधिकारवशात् राज्ञैव क्रियते । तेन तत्र निर्णयार्थिनां तत्समीपगमनमेव न तु सभाकरणम् । * स्मृच, १८ (२) तथा चायमर्थः – या ग्रामे राजग्रामे परिकल्पितस्थले सभा सा प्रतिष्ठिता । यदा कुत्रापि ग्रामे साऽप्रतिष्ठिता । या अध्यक्षप्राड्विवाकाद्यधिष्ठिता सा मुद्रिता । या राज्ञाधिष्ठिता सा शासिता इति । पूर्वद्वये चापरद्वयं विशेषणम् । रार. २० सभाया दशाङ्गानि नृपोऽधिकृतसभ्याश्च स्मृतिर्गणकलेखकौ । माग्न्यम्बु स्वपुरुषाः साधनाङ्गानि वै दश ॥ (१) अधिकृतः प्राड्विवाकः । स्वपुरुषः साध्यपालः । स्मृच. २० (२) गणकलेखकसाध्यपालाख्यराजपुरुषाणामपि सभावस्थानमाह कार्यकथनमुखेन बृहस्पतिः नृपोऽधिकृतेति । अत्र अधिकृताध्यक्षशब्दाभ्यां प्राड्विवाको गृह्यते । X व्यप्र. ३१ (३) साधनं च सभासदः । विता. १४ ऐतद्दशाङ्गं करणं यस्यामध्यास्य पार्थिवः । न्यायान्पश्येत्कृतमतिः सा सभाऽध्वरसंमिता || * सवि. स्मृचवत् । X व्यउ व्यप्रवत् । (१) शुनी. ४।५३७-५३८३ अप. २१ व्यक. १०-११ पोऽधि (पाधि ) ; स्मृच. २०६ रार. २० व्यकवत्, हारीत:; पमा ३१ हेमाग्न्यम्बु स्व (सह माग्न्यम्बु); व्यनि. व्यकवत्; दवि. १२ व्यकवत्; नृप्र. ४; व्यसौ. ७ व्यकवत्; व्यप्र. ३१६ व्यउ. १८; विता. १४ नृपोऽधिकृतसभ्याश्च (नृपश्चाधिकृतः सभ्याः); प्रका. ११ व्यकवत्; समु.७ व्यकवत्. (२) शुनी.४।५ ३८-५३९ ङ्गं (ङ्ग) यान्पश्येत् (आन्याये) मिता ( निभा); अप. २।१३ व्यक. १९१३ स्मृच. २०; रार. २१ ऽध्वर (पुंस); पमा. ३१ ङ्गं (ङ्ग) यान् (यं); व्यनि. संमिता (सन्निभा); व्यसौ.८ (दशाङ्गं कारणं यस्यां सभाम (१) राजादिभिः दशभिः व्यवहारसाधकाङ्गैः अध्यासिता सभा यज्ञसभा इत्याह । स्मृच. २० (२) एतत्करणं सभारूपं शरीरं दशाङ्गमित्यर्थः । यस्यां सभायां शरीरतुल्यायां पार्थिवः क्षेत्रज्ञ इव अध्यास्य अधिष्ठानं कृत्वा । अनेन क्षेत्रज्ञः शरीरमिव सागां सभां राजा अधिष्ठाय अन्तर्यामिवत् सर्वचरितानि पश्यन् तदनुरूपस्य फलस्य भोक्ता दाता च भवतीति सूचितम् । व्यप्र. ३१ एषां मूर्धा नृपोऽङ्गानां मुखं चाधिकृतः स्मृतः । बाहू सभ्याः स्मृतिर्हस्तौ जङ्घे गणकलेखकौ ॥ माग्न्यम्बु दृशौ हृच्च पादौ स्वपुरुषस्तथा । सभोपविष्टा नृपादयो यस्याङ्गानि तमङ्गिनं व्यवहारं पुरुषरूपेण परिकल्पयति स एव एषामिति । पमा. ३५. दशाङ्गानां कार्याणि देशानामपि चैतेषां कर्म प्रोक्तं पृथक्पृथक् । वक्ताध्यक्षो नृपः शास्ता सभ्याः कार्यपरीक्षकाः ।। स्मृतिर्विनिर्णयं ब्रूते जयं दानं दमं तथा । शपथार्थी हिरण्याग्नी जलं तृषितक्षुब्धयोः ॥ ध्यास्य पार्थिवः); व्यप्र.३१; व्यउ. १८; विता.१५ ( एतद्दशाङ्गकरणं सा सभाऽध्वरसंमिता); प्रका. ११; समु.७ ङ्गं (ग). (१) व्यक. ११; रार . २० स्मृतः ( कृतः ) हृच्च (दृष्टं ) पुरुष (पुरुषा) क्रमेण हारीत:; पमा. ३५ (हेमाग्न्यम्ब्वन्नपुरुषाः पादौ च पुरुषस्य च ); व्यनि एषां तेषां ) मुखं (मुख:) स्मृतः (कृतः ) घस्तथा (पास्तदा); दवि. १२ पुरुष ( पुरुषा ) ; व्यसौ. ७-८ स्मृतः (कृतः) हृच्च (ऊरू); व्यप्र. ३१६ व्यउ. १८; विता. १४; प्रका. ११; एषां. (तेषां) स्मृतः (कृतः ) हृच्च (तत्र); समु. ७ प्रकावत्. (२) शुनी. ४ । ५३९ ५४०; अप. २।१ भ्याः (भ्यः) काः (कः ) ; व्यक. ११; स्मृच. २०; रार. २० हारीतः पमा. ३१; व्यनि. कार्य (कार्याः); दवि. १२ उत्त; नृप्र.४१ व्यसौ. ८ चै (वै); व्यप्र. ३१ उत्त; व्यउ. १८ व्यम. ३ उत्त.; विता. १४; प्रका. ११३ समु. ७. (३) शुनी. ४।५४०-५४१ थौं (थें) जल (अम्बु); अप. २।१ जयं (जय) थौं (थें) जलं (अम्बु) क्षुब्धयो: (जन्तुषु); व्यक. ११ जयं (जय) थौं (थें) जलं (अम्बु); स्मृच. २० ( शपथा थें हिरण्याग्नी तृषितक्षुब्धयोर्जलम् ); रार. २०-२१ दमं (दमः ) र्थों (थें) जलं (अम्बु) हारीत:; पमा. ३१ जयं (जय) दमं (धनं) क्षु (लु); व्यनि. स्मृचवत् ; दवि. व्यकवत्; नृप्र. ४; व्यसौ.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy