________________
"
गणको गणवेदर्थं लिखेन्म्यायं च लेखकः । प्रत्यर्थिसभ्यानयनं साक्षिणां च स्वपूरुषः ॥ कुर्यादलकी रक्षेदप्रित्यर्थनौ सदा ।। दुक्तं गृहीतार्थी दस्तो जिताक्षरः । सर्वशास्त्रसमालोकी एष शासनलेखकः ॥ (१) आलमको प्रतिभुवौ । (२) वक्ताsध्यक्ष इत्येतत्प्रकर्षाभिप्रायेण । सभ्यादिनाऽपि 'धर्मज्ञेनावश्यं वक्तव्यमिति' वसिष्ठेनोक्तत्यात् । नृपः शास्तेत्येतद्ध्यर्थवधदण्डकारित्वाभिप्रायेण । वाग्दण्डपदण्डाभ्यां शासनं प्राविचाकेनापि कार्यमिति तेनैवाभिधानात् । * स्मृच.२०
अप. २।१
(३) अनमक अजातन्यायौ । रार. २१ राज्ञः ब्राह्मणस्य चं प्राड्विवाकस्य व्यवहारनिर्णये कार्याणि एकस्वनेकधा प्रोक्तो व्यवहारो मनीषिभिः । तस्य निर्णयकृत् राजा ब्राह्मण बहुश्रुतः ॥ ब्राह्मणः प्राड्विवाकाख्यः ।...... ब्राह्मणश्चेति चशब्दो नित्रन्तरसमुच्चयार्थः । स्मृच.१३ बॉण्डचैव धिग्दण्डो विप्राचीनौ तु तावुभौ । अर्थदण्डवधावुक्तौ राजायत्तावुभावपि ॥
* व्यप्र., व्यउ.. . स्मृचगतम् 1
८
र्णयं (ये) जयं (जय ) था (थ) जलं (अम्बु) क्षु (लु); व्यप्र. २११८ () जलं (अ) (तो) व्यकवन्ः विता.१४-१५ (शपथार्थे हिरण्याम्नी अम्बु त्रुट्क्षुधिते तयो: ); प्रका. ११ स्मृचवत्; समु.७ स्मृचवत्.
(१) शुनी. ४।५४१ पू; अप. २११ णां ( ं); व्यक. ११३ स्मृच. २० यं (य्यं); रार . २१ न्न्यायं (दर्थं ) हारीतः; पमा. ३२) पनि द. १२-१२ नृव्यसौ.८३
प्र. ३१; उपउ.१८ न्न्यायं (त्पापं ) पूरुष: (रूपतः ); व्यम. ३ पू.; बिता. १५ स्मृचवत्; प्रका. ११; समु. ७.
(२) अप. २१ व्यक. १११ स्मृच. २०६ रार. २१ दल (इन) हारीत:; व्यनि; दवि. १३ को (कं) सदा (तथा); व्यसौ.८; व्यप्र. ३१; व्यउ १८ कौ ( को ); विता. १५ दल (दाल); प्रका. ११; समु. ७
(३) रार. २१ हारीत: हारीतो बृहस्पतिर्वा इति न निर्णयः । (४) स्मृच. १३ नृप्र. ७ एकस्त्व ( एवं सोs); व्यप्र. ३२
, तस्य (वाद) उत्त.; प्रका. ६६ समु. ५.
(५) शुनी. ४ । ७६८-७६९ ( धिग्दण्डस्त्वथ वाग्दण्डः सभ्या
सभा
प्रतिष्ठिताऽप्रतिष्ठितसभ्यानां न धर्मस्थाने विशेषविध्य तु भावादनियम एव । शुभे स्थाने उपविश्य विनिर्णयमात्रं कृत्वा तैरुपरन्तव्यम् । दण्डदापनेऽर्थदापने वा तेषामधिकाराभावात् । साहसविवादे तु तैर्निर्णयमात्रमपि न कार्यम् | + स्मृच. २० राजा कार्याणि संपश्येत्प्राद्वियाकोऽथ वा द्विजः । न्यायाङ्गान्यप्रतः कृत्वा सभ्यशास्त्रमते स्थितः ॥ (१) एतच्च पक्षान्तरं वदा नृपतिः स्वयं न पश्यति तदैव | स्मृच. १६ (२) न्यायाङ्गानि वह्निजलादीनि तान्यग्रतः कृत्वेति स्वरसादण्डादिरपि इति लक्ष्मीधरः । वस्तुतस्तु यथा नृपाज्ञा तथा कुर्यादिति व्यवहारोऽपि तथैव । रार. १८ राजमादविवादयोर्निरुकिः
"
वेलेन चतुरगेण यतो रञ्जयते प्रजाः । दीप्यमानः स्ववपुषा तेन राजाऽभिधीयते ।। विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्वं प्राड् वदति प्राड्विवाकोऽभिधीयते ।। (१) पूर्वोत्तरपक्षौ पृच्छतीति प्राद्, निर्णयं च विशेपेण वक्तीति विवाक इति यौगिकी तस्य संज्ञेत्यर्थः ।
*स्मृच. १४
+ व्यप्र, व्यउ स्मृचवत् ।
•
• सरस्वतीला स्मृतिचन्द्रिय समुद्धृता ।
यत्तौ तु तावुभौ ); स्मृच.२०,९७ (वाग्दण्डो धिग्दमश्चैव विप्रायत्तावुभौ स्मृतौ ); विर. ६३० धीनौ... भौ (यत्तावुभौ स्मृता); पमा. ३२३ दवि. ६३ ( वाग्दण्डो धिग्दण्डश्चैव विप्रायत्तावुभौ स्मृती) नृप्र. ४-५६ सवि. ६८,१६८ सुचवत् ४७० ( चिण्डो वादमन विप्रावन्तावुभाविमा ) पू. व्य. १९ (धिग्दण्डस्त्वथ वाग्दण्डो विप्रायत्तौ तु तौ स्मृती); व्यउ. १८ व्यप्रवत्; प्रका.११ स्मृचवत् ; समु.८ धीनौ (यत्तौ).
(१) अप. २३ सभ्य (सत्य) वृद्धबृहस्पतिः व्यक. १०ऽथ ऽपि ) : १८ अपवत् ; स्मृच. १६; रार. १८ संपश्येत् (पश्येत); पमा. २८६ व्यचि . ३ रारवत्; स्मृचि. ३ पू. दवि. १५ पू. नृप्र.४ उत्त.; व्यत.१९७ पू.; व्यसौ ७ व्यचिवत् : १३; विता. १३ द्विज: (स्थितः ) पू. सेतु. ९३ पू.; प्रका.८६ समु.५.
(२) पमा. २८६ नृप्र.४; समु.५.
(३) अप. २११ व (ब) कोऽभिधीयते ( कस्ततः स्मृतः) पति पक. १० व (ब) कोऽनिधीयते ( कस्तु संमत:);