________________
सभी ,..
बृहस्पतिः
(१) अत्र नृपतिः प्रविशेदित्यन्वयः। पुरोहितानिति सभासन्निवेशः
बहुवचनं पाशानितिवत् कर्मत्वमात्रस्याभिधायकं न तु दुर्गमध्ये गृहं कुर्यात् जलवृक्षान्वितं पृथक् । बहुत्वस्यापि । पुरोहितस्यैकत्वात् । नृपतिरपि ब्राह्मणादिप्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत् सहितः प्रविशेत् ।
स्मृच.१९ सभाम् ॥
। (२) प्रविश्य च विद्वद्भिर्मन्त्रिभिः सह कार्याण्यनु(१) गृहं राजगृहम् । तस्य प्राग्दिशि धर्माधिकरण- | संदध्यात् ।
पमा.२२ भूता सभा । सा च वास्तुशास्त्रलक्षणोपेता कर्तव्या।
राजसभ्यादीनां सभाङ्गानां स्थाननिर्देश: पमा.२२
स्तूपविशेद्राजा सभ्या उदङ्मुखाः । (२) आदित्यचन्द्रादिदेवतायुक्तां लोकपालयुक्तां
गणकः पश्चिमास्यस्तु लेखको दक्षिणामुखः।। कल्पयेदिति।
व्यनि. | अन्येषां पुनर्यथासौकर्यमुपवेशनम् , नियमाभावात् । और प्राधिकरणमा व्यम.२
: स्मृच.२० • माल्यधूपासनोपेतां बीजरत्नसमन्विताम् । ।
हिरेण्यमग्निरुदकं धर्मशास्त्राणि चैव हि । • प्रतिमाऽऽलेख्यदेवैश्च युक्तामग्न्यम्बुना तथा ॥
तन्मध्ये स्थापयेद्राजा पुण्यानि च हितानि च ।। राज्ञः सभाप्रवेशविधिः
प्रतिष्ठिताप्रतिष्ठितमुद्रितशासिताश्चतस्रः सभाः प्रातरुत्थाय नृपतिः शौचं कृत्वा समाहितः ।।
प्रतिष्ठिताऽप्रतिष्ठिता मुद्रिता शासिता तथा। गुरून् ज्योतिर्विदो वैद्यान् देवान् विप्रान्
चतुर्विधा सभा प्रोक्ता सभ्याश्चैव तथाविधाः।।
पुरोहितान् ॥ आरण्यकादिस्थानत्रये या सभा साप्रतिष्ठिता, यथार्हमेतान संपूज्य सुपुष्पाभरणाम्बरैः।।
प्रायेण देशान्तरगमनयोग्यत्वात् । उभयवासिप्रभृतिषु अभिवन्द्य च गुर्वादीन् सुमुखां प्रविशेत्सभाम्॥
दशसु स्थानेषु तदभावात् प्रतिष्ठिता। नियुक्तस्थाने पुन
मद्राहस्ताध्यक्षसाहित्यान्मुद्रिता । नृपस्थाने तु शास्तृ* व्यप्र. पमावन् ।
नियन्तृकत्वात् शास्त्रिता।
स्मृच.१८ • (१) व्यक.१८ दिशि (दिशः); स्मृच.१९ वृक्षान्वितं । प्रतिष्ठिता परे ग्रामे चलानामाऽप्रतिष्ठिता। पृथक् (मध्योच्छितं पृथु); पमा.२१ न्वितं (वृतं); व्यनि.
मुद्रिताध्यक्षसंयुक्ता राजयुक्ता च शासिता ॥ लक्षण्यां (कल्याणी); स्मृचि.३ कल्प (लक्ष); व्यसौ.१३ पृथक (महान् ); व्यप्र.८; व्यउ.५; व्यम.२ न्वितं (श्रित); राको. ___x सवि. स्मृचवत् । ३८२; विता.१ न्वितं पृथक् (श्रितं नृपः) मदनरत्ने बृहस्पतिः (१) स्मृच.२०; पमा.३५; नृप्र.५ स्तूप (श्चोप); व्यम. प्रका.१० स्मृचवत् ; समु.७ स्मृचवत्.
३; विता.१६ वा (वाभि); प्रका.११ वितावत्; समु.७. (२) व्यक.१८ धूपा (धूमा); स्मृच.१९; पमा.२२ | (२) स्मृच.२०; प्रका.११; समु.७. न्यम्बु (नाम्बु); व्यनि. तथा (तदा); स्मृचि.३, व्यसौ.१३; | (३) अप.२।१ प्रतिष्ठिता(ऽप्रतिष्ठा च); व्यक.१०; स्मृच. व्यप्र.८ देवे (दैवे); विता.२; प्रका.१०; समु.७. १८ सिता (स्त्रिता); रार.२० मुद्रिता (सुमुद्रिता) तथा (सभा)
(३) स्मृच.१६ समाहितः (विधानतः): १९; पमा.२२ हारीतः; पमा. २४ स्मृचवत्; व्यनि.ऽप्रतिष्ठिता (चला चैव); गुरून् (गुरु) विदो (विदं); सवि.६३ उत्स.: ६५ प्रान् (प्र)। नृप्र.४ सिता (स्त्रिता) तथाविधाः(चतुर्विधाः);व्यसौ.७ स्मृचशेष स्मृचवत् ; प्रका.७ स्मृचवत् ; समु.७ स्मृचवत् . परा- वत् ; विता.१३ अपवत्; प्रका.९ स्मृचवत् समु.७ स्मृचवत्. शरमाधवे तु बृहस्पतेः कात्यायनस्य वेति सन्देहः, उभयसन्द- । (४) अप.२।१; व्यक.१०, स्मृच.१८ शांसि(शास्त्रि);रार. भीत्।
२० चलानामा (नानाग्रामे) हारीतः; पमा.२४ शासि (शास्त्रि); (४) स्मृच.१६ सुमुखां (प्रमुख:) : १९ मुखां (मुखः); व्यनि. सवि.६८ शासि (शास्त्रि)च (तु) स्मृतिः; व्यसौ.७; .पमा.२२; सवि. ६३,६५ रैः (रः) मुखां ( मुखः); प्रका. विता.१३-१४ चलानामा (बलात्सा चा) ध्यक्ष (चार्थ); प्रका. ७ मुखां (मुखः); समु.७ प्रकावत् .
९ पमावत् समु.७सविवत्. व्य. का. ७