SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सभा '४७ विभक्तं भवति । तस्य पापस्य पादो गच्छति कर्तारं, द्वेषविवर्जितो भूत्वा तादृशमपक्षपतितं वचो ब्रूयात् , यथा पादः साक्षिणः, पादः सभासदः सर्वान् , पादो राजान- नरके न गच्छेत्परकीयदोषसमर्थनपातकादिति। अभा.३१ मृच्छति राजानं गच्छतीत्यर्थः । यदा पुनर्निन्दाऽर्ह एव अपक्षपाती एव निर्णयः कार्यः । निन्द्यते-असत्यस्य पराजयः क्रियत इत्यर्थः। तदा राजा पक्षानुत्सार्य कार्यस्तु सभ्यैः कार्यविनिश्चयः । भवत्यनेनाः अपापः। सभासदोऽपि तस्मात्यापाद्विमुच्यन्ते। अनुत्सारितनिर्णिक्ते विरोधः प्रेत्य चेह च ।। तत्सर्वमेवैनः कर्तारमेवैकं प्रतिपद्यते । अन्यायकर्तार- यदा निर्णयकालो भवति लग्नः तदा वादिप्रतिमित्यर्थः। __ अभा.३० वादिनोः पक्षैः सर्वैस्तत्क्षणसंबध्यमानकैः सह द्वावप्युत्सार्य (२) कर्तारं वादिनं, राजपदं विवेचकपरं, अनेनाः सभ्यैः निर्णयः कर्तव्यः । यदा पुनः अनुत्सारितपक्षयोः निष्पापः। . व्यत.२०० , प्रत्यक्षयोरेव सभ्याः निर्णयं पयालोचयित्वा प्रयच्छन्ति, अयथार्थवादिसभ्यनिन्दा तदा तयोर्य एवैकः प्राप्तावसन्नः तैः कर्तुमभिप्रेत एवाअन्धो मत्स्यानिवानाति निरपेक्षः सकण्टकान्। कृतप्रतिभूनिबद्ध एव किञ्चिदन्तरायमुत्पादयति राज्ञः परोक्षमर्थवैकल्याद्भापते यः सभां गतः ॥ कारणिकानां च । तेनैव विघ्नेनाऽर्थनाशादैहिकविरोधः (१) अत्र व्यवहारशास्त्राध्ययनस्याऽनध्ययनस्य दुष्टनिग्रह शिष्टप्रातिपाल्याच पारत्रिकविरोधः प्रपद्यत इति । माहात्म्यमुपवर्णितं किल । यस्य चक्षरिन्द्रियं भवति निर्मलं । अभा.२७ च, म वक्त्रजिव्हातालुभेदिनो मत्स्यकण्टकानपनीय रागाज्ञानलोभेर्दष्टे व्यवहारनिर्णये सभ्यदण्ड: मत्त्यानेवाभाति । यः पुनरन्धः स कण्टकातिव्यातान् दृष्टे व्यवहारे तु सभ्यास्तं दण्डमाप्नुयुः । तदपनयनासमर्थः निरपेक्षः सकण्टकानेव मत्स्यानभाति । न हि जातु विना दण्डं कश्चिन्मार्गेऽवतिष्ठते ।। एवं शास्त्रचक्षुः । परोक्षमर्थवैकल्यात् अर्थासामर्थ्यात् राँगादज्ञानतो वाऽपि लोभाद्वा योऽन्यथा भाषते यः सभा गत इति । अभा.३० __ वदेत् । (२) अर्थवैकल्यात् अर्थतत्त्वानवगमात् । व्यक.१४ । सभ्योऽसभ्यःस विज्ञेयस्तं पापं विनयेन्नपः ॥ (३) यथाऽन्धो मत्स्यान् सकण्टकानश्नाति । अन्ध- (१) रागात् पूर्वसंभूतक्रोधात् । अज्ञानतो मूर्खग्रहणं चक्षुष्मान् कदाचित् वर्जयेत् । तदभावात् फल- त्वात् । लोभादुपचारात् । यतस्ततो वा हतोर्योऽन्यथा काल एव चेतयते । एवं निरपेक्षो धर्मानपेक्षः वदेत् । न्यायविपरीतमित्यर्थः । स सभ्योऽसभ्यो विज्ञेयः। परोक्षमनुपलब्धं प्रमाणैरपरिच्छिन्नं अर्थवैकल्यात् । अर्थ- सभायोग्यो न भवतीत्यर्थः । तं पापं विनयेन्नृपः इति । वैकल्य तत्त्वानुपलब्धिः। अनुपलभ्य तत्त्वं रागादिना अयं च बहुमध्यादेक एवोक्तः । एकवचनं कथमुक्तम् । यथेष्टं भापते सभागतः । यथान्धः सुखार्थ मांसे उच्यते समाधिः। यदि बहूनां मध्ये एक एवाहंकारीविद्यमाने कण्टकान् भक्षयन् दुःखमवाप्नोति सुखं च न *व्याख्यासंग्रहः स्थलादिनिर्देशश्च पुनाये द्रष्टव्यः । लभते, एवमभूतं वदन् सुखहेतौ मांसस्थानीये भूते x अस्य श्लोकस्य अपरार्कव्याख्यानं 'रागाहोभात्' (यास्मू. विद्यमाने कण्टकस्थानीयमभूतं वदन् दुःखेन युज्यते। २।४) इत्यत्र अपराकें (पृ. ४०) द्रष्टव्यम् । सुखेन च वियुज्यते । तस्मादभूतं वर्जयेदित्यभूतनिन्दा। (पतत् ); नास्मृ.३।१५, अभा.३१, स्मृच.२२ नासंवत् । नाभा.११७६ | व्यसौ.१० ब्रूया (कुर्या); प्रका.१२ नासंवत् ; समु.८ नासंवत् . (१) नास्मृ.२।४२ (पक्षानुत्सार्य तु सभ्यैः कार्यों विनिश्चयः तस्मात्सभ्यः सभां प्राप्य रागद्वेषविवाजतः। सदा अभा.२७चेह (नेह ). वचस्तथाविधं ब्रूयाद्यथा न नरकं व्रजेत् ।। (२) नास्मृ.११६६. (३) नासं.१।५८; न्नृपः (भदशम् ); तस्मादेतत्सर्वमवधार्य सभ्यः सभास्थानं प्राप्य राग- | नास्मृ.११६७अभा.१८, अप.२।४ नासंवत् स्मृच.२२ - (१) नासं.११७६ सभां (सभा); नास्मृ.३।१४;अभा. लोभादा यो (यो लोभाद)न्नृपः (भदृशम् ); पमा.३३ स्मृचवत् । ३० व्यक.१४,नारदहारीतो. (२) नासं.१७७ ब्रजेत् व्यनि. नासंवत् । प्रका.१३ स्मृचवत् ; समु.९ स्मृचवत् .
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy