________________
व्यवहारकाण्डम्
.. 'रौति धर्मः सभामध्ये भिद्यमानोऽनृतेषुभिः। ये'तु सभ्याः सभां प्राप्य तूष्णीं ध्यायन्त अधर्ममग्रतः कृत्वा वध्योऽप्येष दुरात्मभिः ॥
- आसते। : येत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च। यथाप्राप्तं न ब्रुवते सर्वे तेऽनृतवादिनः ॥
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः॥ (१) ये सभ्या अधर्मविच्छेदस्थानभूतां सभां प्राप्य,
(१) अत्र धर्मन्यायाचारस्य मूलं सभासद एव, वादिप्रतिवादिनोः संदेहविच्छेदार्थिनोरपि अन्यकार्यप्रधानेऽप्रधाने च गुणदोषाः सज्यन्ते । तेन तान्प्रति पुन- व्यासक्ता इव किञ्चिदन्यदेव कार्यान्तरं ध्यायन्त इव रिदमुक्तम् । यत्र धर्मोऽधर्मेण सत्यमनृतेन च, प्रेक्षमा- तूष्णीं तथा आसते तिष्ठन्ति, एकस्य जयं द्वितीयस्य णानां सर्वेषामेव हन्यते, तदा हतास्तत्र सभासद एव ये पराजयमवसरप्राप्तमपि न ब्रुवते, ततस्ते सर्वेऽपि अनृतव्यवहारनियुक्तवादिनः। ये पुनरनियुक्तवादिनो निषिद्ध- वादिसमाना राज्ञा द्रष्टव्याः । अनृतवादिविनययोग्या वक्तव्यास्तेषां धर्मे सत्यघातकमपि दूरवर्तीति । अभा. २९ इत्यर्थः ।
. अभा.३० (२) हताः उभयोर्लोकयोस्तत्र सभासदः । वधश्च (२) प्राप्तं युक्तमित्यर्थः।
स्मृच.२३ तेषामधर्मसंबन्धो धर्मनाशश्च । नाभा. ११७२ अधर्म्यनिर्णये दोषभागिनः । धर्म्यनिर्णये फलम्
विद्धो धर्मो ह्यधर्मेण सभां यत्रोपतिष्ठते । पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति । न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः॥
पादः सभासदः सर्वान्पादो राजानमृच्छति ।। तत्र यथा लोकः शस्त्राऽभिघातपीडितो वैद्यपार्श्वमा
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । गच्छति । तत्र च ते सभासदस्तस्य तदवस्थधर्मस्य,
एनो गच्छति कर्तारं निन्दा: यत्र निन्द्यते ॥ अधर्मस्योद्धरणव्यापारनियुक्ताधिकारिणोऽपि यदा तत्पाप
(१) एतत् श्लोकद्वयमपि संततार्थनिगमप्रतिबद्धत्वादेशल्यं न कृन्तन्ति नापनयन्ति, तदा संक्रमणतन्त्रप्रयोग
कत्रैवोक्तम् । यदत्र यौ वादिप्रतिवादिनौ व्यवहारमत्सरासंक्रामितवृश्चिकविषेणेव उपेक्षितपापशल्येन त एव सभा- रूढौ धर्माधिकरणमुपस्थितौ, न तौ द्वावपि सत्यौ न सदो विद्धा भवन्ति । अतः कारणादित्युक्तम् । अभा.३० चाऽपि द्वावग्यसत्यौ। तयोरवश्यमेकेन सत्येन भवित
सभायां न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । व्यम् । अपरेणाऽसत्येन । तत्र यदाऽसत्यस्यैव सभासदो __अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ॥ जयं प्रयच्छन्ति पराजयं तु सत्यस्यैव, तदा तस्य कुदृष्ट(१) अत्र सभ्यैः सभायामेककालमेव न प्रवेष्टव्यम् ,
- व्यवहारस्य यत्पापमेनःशब्देनोक्तम् । ततश्चतुर्भागन पुनरधर्मन्याययुक्तमित्यर्थः । तथा तस्यां प्रविष्टः
(१) नास्मृ. ३।११; अभा. ३०; अप. २।४ न ब्रुवते सभ्योऽब्रुवन् निर्णयप्राप्तावसरश्च विब्रुवन् धर्मन्यायवि
(च न ब्युः) व्यासः; व्यक.१५ ब्रुवते (चेद् व्युः) स्मृच.२३ परीतम किल्बिषी भवति महापातकीत्यर्थः । अभा. ३० प्राप्य (गत्वा) बवते (चदूचुः); रार.२५ अवते (च ब्रयुः);
(२) वाशब्दो वक्ष्यमाणेन सह विकल्पार्थः । श्रद्धेय- व्यनि. ये तु (यत्र) शेषं अपवत्; स्मृचि.४ व्यकवत, कात्यायनः; वाक्येनाधिकारो वा न प्रतिपत्तव्यः। यदि प्रविशेन्नि- नृप्र.४; व्यसौ.१० व्यकवत् ; प्रका.१३ स्मृचवत् ; समु.९ योगं वा प्रतिपद्येत, वक्तव्यं वा समञ्जसम् अधिकृतेन ब्रुवते (चेदूचु:). सह संमन्त्र्य । तस्मान्निर्गन्तव्यं भूतं वा द्रष्टव्यमिति । (२) नासं.११७४; नास्मृ.३।१२; अभा.३०;
नाभा.११७३
अप.२।१ धर्मस्य (गच्छति); व्यक.१५ मनुनारंदहारीत
बौधायनाश्च; दवि.१७ मनुनारदहारीतबांधायनाः; नृप्र.४; (१) vulg.नास्मृ.३१७ एतस्यानन्तरं अयं श्लोको दृश्यते। (२) नासं.११७२, नास्मृ.३१८ अभा.२९.
व्यत.२०० मनुनारदबौधायनहारीताः; सेतु.९६ मनुनारदहा(३) नास्मृ.३९ अभा.२९-३० समां (सभा).. रीतबौधायनाः. vulg. एतत् श्लोकानन्तरं 'धर्म एव हतो हन्ति' (मस्मृ.८।१५) (३) नासं.११७५, नास्मृ.३।१३, अभा.३०, नृप्र. इत्यादिश्लोको दृश्यते। (४) नासं. ११७३ यां (वा) व्यं (व्या); ४ व्यत.२०० मनुनारदबौधायनहारीताः; सेतु.९६ नास्मृ. ३१०; अभा.३० दवि.१७ सभायां (सभां वा). | मनुनारदहारीतबौधायनाः,